"पृष्ठम्:शिवगीता.djvu/29" इत्यस्य संस्करणे भेदः

No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२६'''|center='''शिवगीता ।'''|right= '''[ अध्यायः ३'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२६'''|center='''शिवगीता ।'''|right= '''[ अध्यायः ३'''}}
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः ९: पङ्क्तिः ८:
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७ ॥
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७ ॥
एकाकिना त्वया जेयः स कथं नृपनन्दन ।
एकाकिना त्वया जेयः स कथं नृपनन्दन ।
अाकाङ्क्षते करे धर्तुं बालश्चन्द्रमसं यथा ॥ ८ ॥
आकाङ्क्षते करे धर्तुं बालश्चन्द्रमसं यथा ॥ ८ ॥
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ९ ॥
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ९ ॥
{{gap}}{{c|{{gap}}श्रीराम उवाच ।

{{c|श्रीराम उवाच ।}}
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥१०॥ }}
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥१०॥ }}
पङ्क्तिः १९: पङ्क्तिः १७:
{{rule}}
{{rule}}


इत्यर्थः ॥ ४ ॥। इन्द्रजिदिति । ईशवरेणोद्धतो गर्वितः । पलायिताः पलायनं कृतवन्त इल्यर्थ: ॥ ५ ॥ कुम्भकर्णेति। सुरसूदनो देवानां क्षोभकः । अन्यः कुम्भकर्णादपरो विभीषणः। चिरंजीवीति भाविवरदानेनोक्तम् ॥ ६ ॥ दुर्गमिति। दुर्ग जले विषमस्थानम्। दुर्जयं जेतुमशक्यम्। चत्वारि अङ्गानि हस्त्यश्वरथपदातिरूपाणि यस्य तत्तथा बलं सैन्यं कोटिसंख्यया उपलक्षितं सद्वर्तते । कोट्य इत्येव गणनीयं नतु कोटिमात्रेण परिच्छेद्यमित्यर्थः ॥७॥ एकाकिनेति । असहायेन स प्रतिपक्षो रावणः ससहायः कथं केन प्रकारेण जेयः त्वदुद्योगस्त्वकिंचित्कर इत्याह-आकाङ्क्षत इति । यथा बालश्चन्द्रमसं करे धर्तुमाकाङ्कते तथा त्वं काममोहेन । कामप्रयुक्ताविवेकेनेत्यर्थः ॥८॥ तस्य रावणस्य ॥९॥ नाहं ज्ञानाधिकारी वैराग्याभावादिति लोकरीतिं विडम्बयन् श्रीराम उवाच । अन्येनान्यस्य बलाद्धार्यापहृता चेत्तं दस्युं हत्वा तस्य भार्या विमोक्षणीया किमुत खस्य । यत: क्षत्रियोऽहं क्षतात्रायत इति क्षत्रियः । यदि तं रावणमाशु शीघ्रं-
इत्यर्थः ॥ ४ इन्द्रजिदिति । ईशवरेणोद्धतो गर्वितः । पलायिताः पलायनं कृतवन्त इत्यर्थ: ॥ ५ ॥ कुम्भकर्णेति। सुरसूदनो देवानां क्षोभकः । अन्यः कुम्भकर्णादपरो विभीषणः। चिरंजीवीति भाविवरदानेनोक्तम् ॥ ६ ॥ दुर्गमिति। दुर्गं जले विषमस्थानम्। दुर्जयं जेतुमशक्यम्। चत्वारि अङ्गानि हस्त्यश्वरथपदातिरूपाणि यस्य तत्तथा बलं सैन्यं कोटिसंख्यया उपलक्षितं सद्वर्तते । कोट्य इत्येव गणनीयं नतु कोटिमात्रेण परिच्छेद्यमित्यर्थः ॥७॥ एकाकिनेति । असहायेन स प्रतिपक्षो रावणः ससहायः कथं केन प्रकारेण जेयः त्वदुद्योगस्त्वकिंचित्कर इत्याह-आकाङ्क्षत इति । यथा बालश्चन्द्रमसं करे धर्तुमाकाङ्कते तथा त्वं काममोहेन । कामप्रयुक्ताविवेकेनेत्यर्थः ॥८॥ तस्य रावणस्य ॥९॥ नाहं ज्ञानाधिकारी वैराग्याभावादिति लोकरीतिं विडम्बयन् श्रीराम उवाच । अन्येनान्यस्य बलाद्धार्यापहृता चेत्तं दस्युं हत्वा तस्य भार्या विमोक्षणीया किमुत स्वस्य । यत: क्षत्रियोऽहं क्षतात्रायत इति क्षत्रियः । यदि तं रावणमाशु शीघ्रं
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/29" इत्यस्माद् प्रतिप्राप्तम्