"पृष्ठम्:शिवगीता.djvu/30" इत्यस्य संस्करणे भेदः

No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२७'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२७'''}}
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः ९: पङ्क्तिः ८:
तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥
तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥
ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः ॥१४॥
ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः ॥१४॥
{{c|अगस्ल्य उवाच ।}}
{{gap}}{{gap}}अगस्त्य उवाच ।
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रयच्छति ॥ १५ ॥}}
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रयच्छति ॥ १५ ॥}}
</poem>
</poem>
{{rule}}
{{rule}}
न हन्मि तदा मम जीवने किं फलमस्ति। स वा हन्तव्यो मया वा मर्तव्यमिति भावः ॥ १० ।।॥ अत इति । ते तत्त्वबोधेन । त्वया क्रियमाणेनोपदेशेनेत्यर्थः । मे किमपि प्रयोजनं नास्ति । कामक्रोधादयो ये सर्वे रजस्तमोविकारास्तैः । तनुर्देहः ॥ ११ ॥| किंच ॥ अहंकार इति । क्षत्रियोऽहमित्यादि गर्वोऽपि मे मम जीवनं प्राणधारणं हन्तुमुद्यतस्तस्मादलं श्रवणादिनेति भावः ॥ १२ ननु विषयदोषदर्शनेन विरक्तः सन् श्रवणादि कुर्यात् । विरक्तस्यैव तत्त्वबुभुत्सायामधिकार इति चेन्नेल्याह-हृतायामिति । निजकान्तायां शत्रुणा हृतायां सत्यां वा शत्रुणा अवमतस्य तिरस्कृतस्य यस्य तत्त्वबुभुत्सा तत्त्वं बोद्धुमिच्छा स्यात्स लोके पुरुषाधमः । देहादिष्वनित्याशुचिदुःखरूपत्वादिबुद्द्ध्या वैराग्यवत एव मोक्षशास्त्रेऽधिकारः । अन्ये तु प्रतिष्ठार्थे तच्छास्त्रं पठन्तीति रामोक्त्या सूचितम् ॥ १३ ।। तस्मादिति । अम्बुधिं लङ्घयित्वा रणे तस्य रावणस्य वधे उपायं त्वत्त्तः त्वां विनेत्यर्थः ॥ १४ यस्य तत्त्वज्ञानमुपदेष्टव्यमेवेति निश्चयस्तेन गुरुणापि तच्छन्दानुरोधेन वर्तितव्यमिति लौकिकीं रीति-
न हन्मि तदा मम जीवने किं फलमस्ति । स वा हन्तव्यो मया वा मर्तव्यमिति भावः ॥ १० अत इति । ते तत्त्वबोधेन । त्वया क्रियमाणेनोपदेशेनेत्यर्थः । मे किमपि प्रयोजनं नास्ति । कामक्रोधादयो ये सर्वे रजस्तमोविकारास्तैः । तनुर्देहः ॥ ११ ॥ किंच ॥ अहंकार इति । क्षत्रियोऽहमित्यादि गर्वोऽपि मे मम जीवनं प्राणधारणं हन्तुमुद्यतस्तस्मादलं श्रवणादिनेति भावः ॥ १२ ननु विषयदोषदर्शनेन विरक्तः सन् श्रवणादि कुर्यात् । विरक्तस्यैव तत्त्वबुभुत्सायामधिकार इति चेन्नेत्याह-हृतायामिति । निजकान्तायां शत्रुणा हृतायां सत्यां वा शत्रुणा अवमतस्य तिरस्कृतस्य यस्य तत्त्वबुभुत्सा तत्त्वं बोद्धुमिच्छा स्यात्स लोके पुरुषाधमः । देहादिष्वनित्याशुचिदुःखरूपत्वादिबुद्ध्या वैराग्यवत एव मोक्षशास्त्रेऽधिकारः । अन्ये तु प्रतिष्ठार्थं तच्छास्त्रं पठन्तीति रामोक्त्या सूचितम् ॥ १३ तस्मादिति । अम्बुधिं लङ्घयित्वा रणे तस्य रावणस्य वधे उपायं त्वत्त्तः त्वां विनेत्यर्थः ॥ १४ यस्य तत्त्वज्ञानमुपदेष्टव्यमेवेति निश्चयस्तेन गुरुणापि तच्छन्दानुरोधेन वर्तितव्यमिति लौकिकीं रीति-
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/30" इत्यस्माद् प्रतिप्राप्तम्