"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">तद्धितलोपः । ईडे याचामि उपधानाय । पूर्वचितिं प्राक्- र चयनम् । प्राञ्चं ह्यग्निमुद्धरन्तीति अग्न्यध्यासेन गोस्तुतिः। नमोभिरग्नरभ्युद्यतैः स त्वमेताभिः पर्वेष्टकाभिः पर्वभिः पश्वष्टकाभिः ऋतावृतौ कल्पमानः गां माहिंसीः । अदितिमदीनां विराजम् 'तस्यै शृतं तस्यै सर' इत्यादि दशवीर्याभिप्रायम् ॥ ४३ ॥
<poem><span style="font-size: 14pt; line-height: 200%">तद्धितलोपः । ईडे याचामि उपधानाय । पूर्वचितिं प्राक्चयनम् । प्राञ्चं ह्यग्निमुद्धरन्तीति अग्न्यध्यासेन गोस्तुतिः। नमोभिरन्नैरभ्युद्यतैः स त्वमेताभिः पर्वेष्टकाभिः पर्वभिः पश्वष्टकाभिः ऋतावृतौ कल्पमानः गां माहिंसीः । अदितिमदीनां विराजम् 'तस्यै शृतं तस्यै सर' इत्यादि दशवीर्याभिप्रायम् ॥ ४३ ॥
म० गोशिर आग्नेय्यामुपदधाति । अहमग्निमीडे स्तौमि 'ईड स्तुतौ' । कीदृशम्। अजस्रमनुपक्षीणम्। इन्दुं 'इदि परमैश्वर्ये' इन्दतीतीन्दुः ऐश्वर्योपेतम् । यद्वा 'उन्दी क्लेदे' उनत्ति क्लेदयति जनमनांसीतीन्दुः 'उन्देरिच्चादेः' ( उण. १।१२) इति कुप्रत्ययादीकारौ । अरुषं रोषरहितम् । यद्वा अरुर्मर्म मर्मस्थानीयं रहस्यम्। आराध्यमित्यर्थः । पूर्वचित्तिं पूर्वैर्महर्षिभिः चित्तिं चेतव्यम् । नमोभिरन्नैर्भरण्युं भर्तारं सर्वेषां पोष्टारम् । हे अग्ने, एवं स्तूयमानः स त्वं गामुपधीयमानां मा हिंसीः मा जहि । कीदृशीमदितिम् । अखण्डितामदीनां वा विराजं निविदं राजमानाम् दुग्धदानाद् गौर्विराट् 'तस्यै शृतं तस्यै शरः' (३ । ३ । ३ । २) इति दशवीर्याभिप्रायं विराट्त्वम् । कीदृशः त्वम् । पर्वभिः पश्विष्टकाभिरमावास्यादिपर्वभिर्वा ऋतुशः ऋतौ ऋतौ कल्पमानः कर्माणि संपादयन् ॥ ४३ ॥

म० गोशिर आग्नेय्यामुपदधाति । अहमग्निमीडे स्तौमि 'ईड स्तुतौ' । कीदृशम्। अजस्रमनुपक्षीणम्। इन्दु 'इदि परमैश्वर्ये' इन्दतीतीन्दुः ऐश्वर्योपेतम् । यद्वा 'उन्दी क्लेदे' उनत्ति क्लेदयति जनमनांसीतीन्दुः 'उन्देरिच्चादेः' ( उण. १।१२) इति कुप्रत्ययादीकारौ । अरुषं रोषरहितम् । यद्वा अरुर्मर्म मर्मस्थानीयं रहस्यम्। आराध्यमित्यर्थः । पूर्वचित्तिं पूर्वैर्महर्षिभिः चित्तिं चेतव्यम् । नमोभिरन्नेर्भरण्यं भर्तारं सर्वेषां पोष्टारम् । हे अने, एवं स्तूयमानः स खं गामुपधीयमानां मा हिंसीः मा जहि । कीटशीमदितिम् । अखण्डितामदीनां वा विराजं निविदं राजमानाम् | दुग्धदानाद् गौविराट् 'तस्यै शृतं तस्यै शरः' (३ । ३ । ३ । २) इति दशवीर्याभिप्रायं विराट्सम् । कीदृशः खम् । पर्वभिः पश्विष्टकाभिरमावास्यादिपर्वभिर्वा ऋतुशः ऋतौ ऋतौ कल्प- | मानः कर्माणि संपादयन् ॥ ४३ ॥


चतुश्चत्वारिंशी।
चतुश्चत्वारिंशी।
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाᳪ रज॑स॒: पर॑स्मात् ।
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाᳪ रज॑स॒: पर॑स्मात् ।
म॒हीᳪ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन् ।। ४४ ।।
म॒हीᳪ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन् ।। ४४ ।।
उ०. अविमुपदधाति । वरूत्रीम् । वरान्वृणोतीति वा कम्बलादिना आच्छादयति । त्वष्टुः वरुणस्य च नाभिं नहनम् । 'वारुणी च हि त्वाष्ट्री चाविः' इति श्रुतिः । अविं जज्ञानां यजमानानां रजसः परस्मात् । 'श्रोत्रं वै परं रजो दिशो वै श्रोत्रं दिशः परं रजः' इति श्रुतिः । महीं महतीम् साहस्रीं सहस्रोपकारक्षमाम् । असुरस्य असुवतः प्राणवतः प्रज्ञानवतो वा वरुणस्य मायां प्रज्ञाम् हे अग्ने, मा हिंसीः । परमे व्योमन्निति व्याख्यातम् ॥ ४४ ॥

म० वायव्येऽविशिर उपदधाति । हे अग्ने, परमे व्योमन् उत्कृष्ट रक्षणस्थाने स्थापितामविं मा हिंसीः । कीदृशीम् । त्वष्टुः रूपाणां निर्मातुर्देवस्यानुग्रहाद्वरूत्रीं वृणोति कम्बलादिना छादयति लोकानिति वरूत्री ताम् । वरुणस्य नाभिं नाभिस्थानीयां नाभिवद्रक्षणीयाम् वारुणी त्वाष्ट्री चाविः । परस्माद्रजसः दिग्रूपाल्लोकाज्जज्ञानं जायमानम् । 'श्रोत्रं वै परमᳪरजो दिशो वै श्रोत्रं दिशः परमᳪरजः ' (७।५।२।२०) इति श्रुतेः । यद्वा परस्माद्रजसः प्रजापते रजोगुणाज्जायमानाम् । महीं महतीम् । साहस्रीं सहस्रमूल्यार्हाँ सहस्रोपकारक्षमां वा। असुरस्य मायामसवः प्राणा विद्यन्ते यस्य सोऽसुरः मत्वर्थे रः। प्राणवतो मायां प्रज्ञां मीयते ज्ञायतेऽनया माया प्रज्ञा प्राणिनां प्रज्ञाप्रदामित्यर्थः ।४४॥
उ०. अविमुपदधाति । वस्त्रीम् । वरान्वृणोतीति वा कम्बलादिना आच्छादयति । त्वष्टुः वरुणस्य च नाभिं नहनम् । 'वारुणी च हि त्वाष्ट्री चाविः' इति श्रुतिः । अविं जज्ञानां यजमानानां रजसः परस्मात् । 'श्रोत्रं वै परं रजो दिशो वै श्रोत्रं दिशः परं रजः' इति श्रुतिः । महीं | महतीम् साहस्री सहस्रोपकारक्षमाम् । असुरस्य असुवतः प्राणवतः प्रज्ञानवतो वा वरुणस्य मायां प्रज्ञाम् हे अग्ने, मा हिंसीः । परमे व्योमन्निति व्याख्यातम् ॥ ४४ ॥

म० वायव्येऽविशिर उपदधाति । हे अग्ने, परमे व्योमन् उत्कृष्ट रक्षणस्थाने स्थापितामविं मा हिंसीः । कीदृशीम् । खष्टः रूपाणां निर्मातुर्देवस्यानुग्रहाद्वरूत्रीं वृणोति कम्बलादिना छादयति लोकानिति वरूत्री ताम् । वरुणस्य नाभिं नाभिस्थानीयां नाभिवद्रक्षणीयाम् वारुणी त्वााष्ट्री चाविः । परस्माद्रजसः | दिग्रूपाल्लोकाजज्ञानं जायमानम् । 'श्रोत्रं वै परमरजो दिशो वै श्रोत्रं दिशः परमजः ' (७।५।२।२०) इति श्रुतेः । यद्वा परस्माद्रजसः प्रजापते रजोगुणाज्जायमानाम् । महीं महतीम् । साहस्री सहस्रमूल्याहाँ सहस्रोपकारक्षमां वा। असुरस्य मायामसवः प्राणा विद्यन्ते यस्य सोऽसुरः मत्वर्थे रः। प्राणवतो मायां प्रज्ञां मीयते ज्ञायतेऽनया माया प्रज्ञा प्राणिनां प्रज्ञाप्रदामित्यर्थः ।४४॥


पञ्चचत्वारिंशी।
पञ्चचत्वारिंशी।
पङ्क्तिः १५: पङ्क्तिः १२:
येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेड॒: परि॑ ते वृणक्तु ।। ४५ ।।
येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेड॒: परि॑ ते वृणक्तु ।। ४५ ।।


उ० अजमुपदधाति । यो अग्निः । यः अजः अग्निः | अग्नेः अधि सकाशात् अजायत उत्पन्नः । शोकात्पृथिव्या | अधि अजायत । उतवा दिवस्परि अपिच दिवोधि अजा| यत । "यद्वै प्रजापतिः शोकादजायत तद्वै दिवश्च पृथिव्यै | च शोकादजायत' इति श्रुतिः । येनाजेन प्रजाः विकर्मा प्रजापतिः जजान जनितवान् 'वाग्वा अजो वाचो वै प्रजा | विश्वकर्मा जजान' इति श्रुतिः। तमजं हे अग्ने, हेडः क्रोधः परिवृणक्तु परिवर्जयतु ते तव संबन्धी ॥ ४५ ॥ |
उ० अजमुपदधाति । यो अग्निः । यः अजः अग्निः अग्नेः अधि सकाशात् अजायत उत्पन्नः । शोकात्पृथिव्या | अधि अजायत । उतवा दिवस्परि अपिच दिवोधि अजायत । "यद्वै प्रजापतिः शोकादजायत तद्वै दिवश्च पृथिव्यै च शोकादजायत' इति श्रुतिः । येनाजेन प्रजाः विकर्मा प्रजापतिः जजान जनितवान् 'वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजान' इति श्रुतिः। तमजं हे अग्ने, हेडः क्रोधः परिवृणक्तु परिवर्जयतु ते तव संबन्धी ॥ ४५ ॥ |
म० नैर्ऋत्येऽजमुपदधाति । योऽग्निरग्निरूपोऽजोऽग्नेः प्रजापतेः शोकादध्यजायत अग्निसंतापादुत्पन्नः । अत्राग्निः प्रजापतिः । उत वा अपिच दिवः शोकात् पृथिव्याश्च शोकाद्योऽजः पर्यजायत उत्पन्नः । अग्निपृथिवीदिवां शोकादजोत्पत्तिः | श्रुत्योक्ता । 'यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै च शोकादजायत' (७।५।२ । २१) इति । विश्वकर्मा स एव प्रजापतिः येनाजेन वाग्रूपेण प्रजा जजान उत्पादितवान् । अजस्य वाग्रूपत्वं ततः प्रजोत्पत्तिः श्रुत्युक्ता । 'वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजानेति' (७ । ५। २ । २१)। हे अग्ने चित्य, ते तव हेडः क्रोधः तमजः परिवृणक्तु परित्यजतु । त्वयाजे कोपो न कार्य इत्यर्थः । माधवस्तु पृथिव्या उपरि स्थितादुत वा यद्वा दिवः परि द्युलोकोपरि स्थितात् शोकात् 'शुच दीप्तौ' घञन्तः । दीप्तियुक्तादग्नेः प्रजापतेः सकाशाद्योऽग्निरूपोऽजोऽध्यजायत विश्वकर्मा येनाजेन प्रजाः पशून् जजान । अजस्य पशुसाधनत्वं तैत्तिरीयश्रुत्योक्तम् । 'ततोऽजस्तूपरः समभवत्तᳪ स्वायै देवताया आलभत ततो वै प्रजाः पशूनसृजतेति' । शेषं पूर्ववत् ॥ ४५ ॥

म० नयेऽजमुपदधाति । योऽग्निरग्निरूपोऽजोऽग्नेः प्रजा. | पतेः शोकादध्यजायत अग्निसंतापादुत्पन्नः । अत्राग्निः प्रजा| पतिः । उत वा अपिच दिवः शोकात् पृथिव्याश्च शोकाद्योऽजः | पर्यजायत उत्पन्नः । अग्निपृथिवीदिवां शोकादजोत्पत्तिः | श्रुत्योक्ता । 'यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै च | शोकादजायत' (७।५।२ । २१) इति । विश्वकर्मा स एव प्रजापतिः येनाजेन वागूपेण प्रजा जजान उत्पादितवान् । अजस्य वाग्रूपलं ततः प्रजोत्पत्तिः श्रुत्युक्ता । 'वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजानेति' (७ । ५। २ । २१)। हे अग्ने चित्य, ते तव हेडः क्रोधः तमजः परिवृणक्तु परित्यजतु । लयाजे कोपो न कार्य इत्यर्थः । माधवस्तु पृथिव्या उपरि स्थितादुत वा यद्वा दिवः परि धुलोकोपरि स्थितात् शोकात् 'शुच दीप्तौ' धजन्तः । दीप्तियुक्तादग्नेः प्रजापतेः सकाशाद्योऽग्निरूपोऽजोऽध्यजायत विश्वकर्मा येनाजेन प्रजाः पशून् जजान । अजस्य पशुसाधनवं तैत्तिरीयश्रुत्योक्तम् । - 'ततोऽजस्तूपरः समभवत्त खायै देवताया आलभत ततो वै | प्रजाः पशूनसृजतेति' । शेषं पूर्ववत् ॥ ४५ ॥




पङ्क्तिः २३: पङ्क्तिः १९:
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ᳪ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।। ४६ ।।
आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ᳪ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।। ४६ ।।

उ० चित्रं देवानाम् । होमे व्याख्यातम् ॥ ४६ ॥
उ० चित्रं देवानाम् । होमे व्याख्यातम् ॥ ४६ ॥
म०. 'चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे' (का. | १७ । ५ । १८)। अर्धर्चद्वयेन पुरुषशिरस्याहुतिद्वयं जुहोतीत्यर्थः । व्याख्याता (अ० ७ क० ४२)॥ ४६॥

म०. 'चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे' (का. | १७ । ५ । १८)। अर्घर्चद्वयेन पुरुषशिरस्याहुतिद्वयं जुहोती. त्यर्थः । व्याख्याता (अ० ७ क० ४२)॥ ४६॥


</span></poem>
</span></poem>