"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१
शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन |
कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ||११७५॥११७५ ||
 
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां |
तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ||११७६॥११७६ ||
 
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् |
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति || ११७७ ||
 
[https://sa.wikisource.org/s/1zgw उद्वद्भार्गवम्]
पङ्क्तिः १३:
 
एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् |
वर्धन्तो अस्य वीर्यं || ११७८ ||
 
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना |
ते नो धत्त सुवीर्यं || ११८१ ||
 
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय |
देवानां योनिमासदं || ११८० ||
 
मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः |
अनु विप्रा अमादिषुः || ११८१ ||
 
देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः |
स गोभिर्वासयामसि || ११८२ ||
 
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः |
परि गव्यान्यव्यत || ११८३ ||
 
मघोन आ पवस्व नो जहि विश्वा अप द्विषः |
इन्दो सखायमा विश || ११८४ ||
 
नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदं |
भक्षीमहि प्रजामिषं || ११८५ ||
 
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि |
सहो नः सोम पृत्सु धाः || ११८६ ||
 
सोमः पुनानो अर्षति सहस्रधारो अत्यविः |
वायोरिन्द्रस्य निष्कृतं || ११८७ ||
 
पवमानमवस्यवो विप्रमभि प्र गायत |
सुष्वाणं देववीतये || ११८८ ||
 
पवन्ते वाजसातये सोमाः सहस्रपाजसः |
गृणाना देववीतये || ११८९ ||
 
उत नो वाजसातये पवस्व बृहतीरिषः |
द्युमदिन्दो सुवीर्यं || ११९० ||
 
अत्या हियाना न हेतृभिरसृग्रं वाजसातये |
वि वारमव्यमाशवः || ११९१ ||
 
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यं |
सुवाना देवास इन्दवः || ११९२ ||
 
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः |
दधन्विरे गभस्त्योः || ११९३ ||
 
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् |
विश्वा अप द्विषो जहि || ११९४ ||
 
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः |
योनावृतस्य सीदत || ११९५ ||
 
 
सोमा असृग्रमिन्दवः सुता ऋतस्य धारया |
इन्द्राय मधुमत्तमाः || ११९६ ||
 
अभि विप्रा अनूषत गावो वत्सं न धेनवः |
इन्द्रं सोमस्य पीतये || ११९७ ||
 
मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् |
सोमो गौरी अधि श्रितः || ११९८ ||
 
दिवो नाभा विचक्षणोऽव्यो वारे महीयते |
सोमो यः सुक्रतुः कविः || ११९९ ||
 
यः सोमः कलशेष्वा अन्तः पवित्र आहितः |
तमिन्दुः परि षस्वजे || १२०० ||
 
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि |
जिन्वन्कोशं मधुश्चुतं || १२०१ ||
 
नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघां |
हिन्वानो मानुषा युजा || १२०२ ||
 
आ पवमान धारय रयिं सहस्रवर्चसं |
अस्मे इन्दो स्वाभुवं || १२०३ ||
 
अभि प्रिया दिवः कविर्विप्रः स धारया सुतः |
सोमो हिन्वे परावति || १२०४ ||
 
 
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः |
वाणस्य चोदया पविं || १२०५ ||
 
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः |
यदव्य एषि सानवि || १२०६ ||
 
अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः |
पवमानं मधुश्चुतं || १२०७ ||
 
आ पवस्व मदिन्तम पवित्रं धारया कवे |
अर्कस्य योनिमासदं || १२०८ ||
 
स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः |
एन्द्रस्य जठरं विश || १२०९ ||
 
 
अया वीती परि स्रव यस्त इन्दो मदेष्वा |
अवाहन्नवतीर्नव || १२१० ||
 
पुरः सद्य इत्थाधिये दिवोदासाय शंबरं |
अध त्यं तुर्वशं यदुं || १२१छ् ल्स्दिर् ||
 
परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् |
क्षरा सहस्रिणीरिषः || १२१२ ||
 
 
अपघ्नन्पवते मृधोऽप सोमो अराव्णः |
गच्छन्निन्द्रस्य निष्कृतं || १२१३ ||
 
महो नो राय आ भर पवमान जही मृधः |
रास्वेन्दो वीरवद्यशः || १२१४ ||
 
न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् |
यत्पुनानो मखस्यसे || १२१५ ||
 
अया पवस्व धारया यया सूर्यमरोचयः |
हिन्वानो मानुषीरपः || १२१६ ||
 
अयुक्त सूर एतशं पवमानो मनावधि |
अन्तरिक्षेण यातवे || १२१७ ||
 
उत त्या हरितो रथे सूरो अयुक्त यातवे |
इन्दुरिन्द्र इति ब्रुवन् ||१२१८॥१२१८ ||
 
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं |
यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः || १२१९ ||
 
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् |
आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति || १२२० ||
 
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः |
अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ||१२२१॥१२२१ ||
 
 
१०
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे |
स वृषा वृषभो भुवत् ||१२२२॥१२२२ ||
 
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः |
द्युम्नी श्लोकी स सोम्यः || १२२३ ||
 
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः |
ववक्ष उग्रो अस्तृतः || १२२४ ||
 
 
११
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय |
पुनाहीन्द्राय पातवे || १२२५ ||
 
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत |
पवमानस्य मरुतः || १२२६ ||
 
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे |
सुनोता मधुमत्तमं || १२२७ ||
 
 
१२
धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः |
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा || १२२८ ||
 
शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु |
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः || १२२९ ||
 
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश |
प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः || १२३० ||
 
[https://sa.wikisource.org/s/1zgv उद्वद्भार्गवम्]
पङ्क्तिः १९३:
 
१३
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः |
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे || १२३१ ||
 
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा |
कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि || १२३२ ||
 
 
१४
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः |
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ||१२३३॥१२३३ ||
 
तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः |
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः || १२३४ ||
 
 
१५
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः |
वायुमा रोह धर्मणा || १२३५ ||
 
पवमान नि तोशसे रयिं सोम श्रवाय्यं |
इन्दो समुद्रमा विश || १२३६ ||
 
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः |
नुदस्वादेवयुं जनं || १२३७ ||
 
१६
अभी नो वाजसातमं रयिमर्ष शतस्पृहं |
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं || १२३८ ||
 
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः |
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो || १२३९ ||
 
परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः |
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः || १२४० ||
 
[https://sa.wikisource.org/s/1zwx गौरीवितम्]
पङ्क्तिः २३२:
 
१७
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम || १२४१ ||
 
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः || १२४२ ||
 
दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व || १२४३ ||
 
 
१८
प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियं |
अग्ने रथं न वेद्यं || १२४४ ||
 
कविमिव प्रशंस्यं यं देवास इति द्विता |
नि मर्त्येष्वादधुः || १२४५ ||
 
त्वं यविष्ठ दाशुषो न्ऱींपाहि शृणुही गिरः |
रक्षा तोकमुत त्मना || १२४६ ||
 
१९
एन्द्र नो गधि प्रिय सत्राजिदगोह्य |
गिरिर्न विश्वतः पृथुः पतिर्दिवः || १२४७ ||
 
अभि हि सत्य सोमपा उभे बभूथ रोदसी |
इन्द्रासि सुन्वतो वृधः पतिर्दिवः || १२४८ ||
 
त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि |
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः || १२४९ ||
 
२०
पुरां भिन्दुर्युवा कविरमितौजा अजायत |
इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः || १२५० ||
 
त्वं वलस्य गोमतोऽपावरद्रिवो बिलं |
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः || १२५१ ||
 
इन्द्रमीशानमोजसाभि स्तोमैरनूषत |
सहस्रं यस्य रातय उत वा सन्ति भूयसीः || १२५२ ||