"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.6 षष्ठी दशतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥ ४३७ ॥
</span></poem>
 
<tr><td><p> एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे || ४३८ || <td> २अ </p></tr>
<table>
<tr><td><p> विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे || ४३७ || <td> १अ </p></tr>
<tr><td><p> एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे || ४३८ || <td> २अ </p></tr>
<tr><td><p> ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ || ४३९ || <td> ३अ </p></tr>
<tr><td><p> अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तं || ४४० || <td> ४अ </p></tr>
<tr><td><p> शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिं || ४४१ || <td> ५अ </p></tr>
<tr><td><p> सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः || ४४२ || <td> ६अ </p></tr>
<tr><td><p> आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः || ४४३ || <td> ७अ </p></tr>
<tr><td><p> उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र || ४४४ || <td> ८अ </p></tr>
<tr><td><p> अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः || ४४५ || <td> ९अ </p></tr>
<tr><td><p> प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते || ४४६ || <td> १०अ </p></tr>
 
<tr><td><p> ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ || ४३९ || <td> ३अ </p></tr>
</table>
 
<tr><td><p> अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तं || ४४० || <td> ४अ </p></tr>
 
<tr><td><p> शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिं || ४४१ || <td> ५अ </p></tr>
 
<tr><td><p> सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः || ४४२ || <td> ६अ </p></tr>
 
<tr><td><p> आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः || ४४३ || <td> ७अ </p></tr>
 
<tr><td><p> उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र || ४४४ || <td> ८अ </p></tr>
 
<tr><td><p> अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः || ४४५ || <td> ९अ </p></tr>
 
<tr><td><p> प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते || ४४६ || <td> १०अ </p></tr>
 
</span></poem>