"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क/श्लोकानुश्लोके" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
{{टिप्पणी|
श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिमेव तज्जयन्ति - तां.ब्रा. [https://sa.wikisource.org/s/tvg ५.४.६]
 
श्लोकानुश्लोकाभ्यां स्तुवते। श्लोकेन पुरस्ताद् अनुश्लोकेन पश्चात्। तद् यच् छ्लोकेन स्तुवते पुण्यं श्लोकम् अवरुणधामहा इति। अथ यद् अनुश्लोकेन पुण्यो ऽनुश्लोक उत्तस्थुषो ऽनूत्तिष्ठाद् इति। जै.ब्रा. [https://sa.wikisource.org/s/ege २.४०२]
}}