"पृष्ठम्:शिवगीता.djvu/32" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२९'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२९'''}}
<poem> {{bold|{{c|अगस्त्य उवाच ।}}
<poem> {{bold|{{c|अगस्त्य उवाच ।}}
शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
पङ्क्तिः ६: पङ्क्तिः ५:
परात्परं परं चाहुः परात्परतरं शिवम् ।
परात्परं परं चाहुः परात्परतरं शिवम् ।
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥ २२ ॥
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥ २२ ॥
ध्यात्वाग्निनावसध्याग्निं विशोध्य च पृथक्पृथक् ।
ध्यात्वाग्निनावसथ्याग्निं विशोध्य च पृथक्पृथक् ।
पञ्चभूतानि संयम्य दग्ध्वा गुणविधिक्रमात् ॥ २३ ॥ }}
पञ्चभूतानि संयम्य दग्ध्वा गुणविधिक्रमात् ॥ २३ ॥ }}
</poem>
</poem>
{{rule}}
{{rule}}
हात्म्यमाह-पीताम्बुधिरिति । चुलकितसिन्धुः । तवानुग्रहे सति सिन्धुतरणादिकं सर्वं मदिष्टं शेत्स्यतीति भावः । अत इति । यतः शिवप्रसादहेतुर्दीक्षा अतः कारणादिल्यर्थः ॥ २० ॥ अगस्त्य उचाच-शुक्लपक्ष इति । यस्मिन्कस्मिन्वा मासे शुक्लपक्षे चतुर्दश्याद्युक्त्ततिथिषु अार्द्रायुक्तसोमवारे वा दीक्षां समारभेत् । परस्मैपदमार्षम् ॥२१॥ यमिति । यं देवमित्थमाहुस्तं ध्यात्वा व्रतं चरेदिति वक्ष्यमाणेनान्वयः । वामं सुन्दरं श्रेष्ठं वा । रुद्रं रुदन्तीति रुदः संसारिणस्तान् राति कृपयानुगृह्णातीति रुद्रस्तं परात्परं जगन्नियन्तारम् । परात्परतरं ब्रह्मादिवन्द्यम् । ब्रह्मविष्ण्वादेिवाच्यानां सकललीलाविग्रहाणां मूलभूतमित्यर्थः । ‘‘इन्द्रो मायाभिः पुरुरूप ईयते” इत्यादिश्रुतेः । अतएव सदाशिवं पूर्णानन्दात्मना व्यवस्थितम् ॥ २२ ॥ ध्यात्वेति । एवंविधं शिवं ध्यात्वेति पूर्वागमनेनोक्तं भवति । भूतशुद्धिप्रकारमाह-ध्यात्वेत्यादिना । अग्निनाग्निबीजेनेत्यर्थः । आवसथ्याग्निं ध्यात्वा पञ्चभूतानि स्वदेहारम्भकाणि पृथक्पृथक् वायुबीजेन विशोध्य विशोषयित्वा तानि पञ्चभूतानि संयम्यावसथ्याग्निना गुणविधिक्रमाच्छब्दादिगुणपूर्वकं तेन क्रमेणेत्यर्थः । दुग्ध्वा ध्यात्वा स्वस्वगुणपूर्वकं तानि भूतानि दग्धानीति भावयित्वेत्यर्थः ॥ २३ ॥
हात्म्यमाह-पीताम्बुधिरिति । चुलकितसिन्धुः । तवानुग्रहे सति सिन्धुतरणादिकं सर्वं मदिष्टं शेत्स्यतीति भावः । अत इति । यतः शिवप्रसादहेतुर्दीक्षा अतः कारणादित्यर्थः ॥ २० ॥ अगस्त्य उचाच-शुक्लपक्ष इति । यस्मिन्कस्मिन्वा मासे शुक्लपक्षे चतुर्दश्याद्युक्त्ततिथिषु आर्द्रायुक्तसोमवारे वा दीक्षां समारभेत् । परस्मैपदमार्षम् ॥२१॥ यमिति । यं देवमित्थमाहुस्तं ध्यात्वा व्रतं चरेदिति वक्ष्यमाणेनान्वयः । वामं सुन्दरं श्रेष्ठं वा । रुद्रं रुदन्तीति रुदः संसारिणस्तान् राति कृपयानुगृह्णातीति रुद्रस्तं परात्परं जगन्नियन्तारम् । परात्परतरं ब्रह्मादिवन्द्यम् । ब्रह्मविष्ण्वादिवाच्यानां सकललीलाविग्रहाणां मूलभूतमित्यर्थः । ‘‘इन्द्रो मायाभिः पुरुरूप ईयते” इत्यादिश्रुतेः । अतएव सदाशिवं पूर्णानन्दात्मना व्यवस्थितम् ॥ २२ ॥ ध्यात्वेति । एवंविधं शिवं ध्यात्वेति पूर्वागमनेनोक्तं भवति । भूतशुद्धिप्रकारमाह-ध्यात्वेत्यादिना । अग्निनाग्निबीजेनेत्यर्थः । आवसथ्याग्निं ध्यात्वा पञ्चभूतानि स्वदेहारम्भकाणि पृथक्पृथक् वायुबीजेन विशोध्य विशोषयित्वा तानि पञ्चभूतानि संयम्यावसथ्याग्निना गुणविधिक्रमाच्छब्दादिगुणपूर्वकं तेन क्रमेणेत्यर्थः । दुग्ध्वा ध्यात्वा स्वस्वगुणपूर्वकं तानि भूतानि दग्धानीति भावयित्वेत्यर्थः ॥ २३ ॥
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/32" इत्यस्माद् प्रतिप्राप्तम्