"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६८" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">म० अयं पश्चादित्यादिमत्रैर्द्वितीयं दशकमुत्तरश्रोणेरारभ्योपदधाति । पश्चात्प्रतीची दिशमञ्चति गच्छतीति पश्चात् प्रतीचीगमनशीलो विश्वं विचति उदितः सन्प्रकाशयतीति विश्वव्यचा आदित्योऽयं प्रसिद्धस्तद्रूपां सा० । 'असौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेद सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति' ( ८।१।२।१) इति श्रुतेः । तस्यादित्यस्य संबन्धि चक्षुरतएव वैश्वव्यचसं विश्वव्यचसो रवेरुत्पन्नं तद्रूपां सा० । 'चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत' (८।१ । २ । २) इति श्रुतेः । चाक्षुष्यः चक्षुष उत्पन्ना वर्षा ऋतुस्तद्रूपां सा० । गर्गादित्वाद्यञ् 'वर्षा ऋतुं चक्षुषो निरमिमीत' ( ८।१।२।२) इति श्रुतेः । वर्षाभ्य | उत्पन्नं जगतीछन्दस्तद्रूपां सा० । जगतीछन्दो वर्षाभ्य ऋतोनिरमि० । जगतीच्छन्दस उत्पन्नमृक्समसंज्ञं यत्साम तद्रूपां | सा० । जगत्यै छन्दस ऋक्समसाम निरमि० । ऋक्समादुत्पन्नो यः शुक्रग्रहस्तद्रूपां सा० । ऋक्समात्साम्नः शुक्र ग्रहं निरमि० । शुक्रादुत्पन्नो यः सप्तदशस्तोमस्तद्रूपां खां सा० । शुक्रागृहात्सप्तदशस्तोमं निरमि० । सप्तदशात्स्तोमादुत्पन्नं यद्वैरूपं पृष्ठं तद्रूपां सा० । सप्तदशात्स्तोमाद्वैरूपं पृष्ठं निरमि० । जमदग्निर्ऋषिः जमति जगत्पश्यतीति जमन् । अङ्गति सर्वत्र गच्छतीत्यग्निः। ऋषति जानाति ऋषिः ईदृशं यच्चक्षुस्तद्रूपां सा०। 'चक्षुर्वै जमदमिर्ऋषियदेनेन जगत् पश्यत्यथो मनुते तस्माचक्षुर्जमदग्निर्ऋषिः' (८ । १।२ । ३) इति श्रुतेः । प्रजापतिसृष्टया बयेष्टकया प्रजार्थं चक्षुर्गृह्णामि दशमन्त्रैश्चक्षुरेव | गृह्णामि । 'सकृत्सादयत्सेतच्चक्षुः करोति' (८।१।२।३) इति श्रुतेः ॥ ५६ ॥
<poem><span style="font-size: 14pt; line-height: 200%">म० अयं पश्चादित्यादिमन्त्रैर्द्वितीयं दशकमुत्तरश्रोणेरारभ्योपदधाति । पश्चात्प्रतीचीं दिशमञ्चति गच्छतीति पश्चात् प्रतीचीगमनशीलो विश्वं विचति उदितः सन्प्रकाशयतीति विश्वव्यचा आदित्योऽयं प्रसिद्धस्तद्रूपां सा० । 'असौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदᳪ सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति' ( ८।१।२।१) इति श्रुतेः । तस्यादित्यस्य संबन्धि चक्षुरतएव वैश्वव्यचसं विश्वव्यचसो रवेरुत्पन्नं तद्रूपां सा० । 'चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत' (८।१ । २ । २) इति श्रुतेः । चाक्षुष्यः चक्षुष उत्पन्ना वर्षा ऋतुस्तद्रूपां सा० । गर्गादित्वाद्यञ् 'वर्षा ऋतुं चक्षुषो निरमिमीत' ( ८।१।२।२) इति श्रुतेः । वर्षाभ्य उत्पन्नं जगतीछन्दस्तद्रूपां सा० । जगतीछन्दो वर्षाभ्य ऋतोर्निरमि० । जगतीच्छन्दस उत्पन्नमृक्समसंज्ञं यत्साम तद्रूपां सा० । जगत्यै छन्दस ऋक्समᳪसाम निरमि० । ऋक्समादुत्पन्नो यः शुक्रग्रहस्तद्रूपां सा० । ऋक्समात्साम्नः शुक्रं ग्रहं निरमि० । शुक्रादुत्पन्नो यः सप्तदशस्तोमस्तद्रूपां त्वां सा० । शुक्राद्र्।हात्सप्तदशᳪस्तोमं निरमि० । सप्तदशात्स्तोमादुत्पन्नं यद्वैरूपं पृष्ठं तद्रूपां सा० । सप्तदशात्स्तोमाद्वैरूपं पृष्ठं निरमि० । जमदग्निर्ऋषिः जमति जगत्पश्यतीति जमन् । अङ्गति सर्वत्र गच्छतीत्यग्निः। ऋषति जानाति ऋषिः ईदृशं यच्चक्षुस्तद्रूपां सा०। 'चक्षुर्वै जमदग्निर्ऋषियदेनेन जगत् पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः' (८ । १।२ । ३) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजार्थं चक्षुर्गृह्णामि दशमन्त्रैश्चक्षुरेव गृह्णामि । 'सकृत्सादयत्सेतच्चक्षुः करोति' (८।१।२।३) इति श्रुतेः ॥ ५६ ॥


सप्तपञ्चाशी।
सप्तपञ्चाशी।
इ॒दमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्र॑ᳪ सौ॒वᳪ श॒रच्छ्रौ॒त्र्य॒नु॒ष्टुप् शा॑र॒द्य॒नु॒ष्टुभ॑ ऐ॒डमै॒डान्म॒न्थी म॒न्थिन॑ एकवि॒ᳪश ए॑कविᳪशाद्वै॑रा॒जं वि॒श्वामि॑त्र॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑: ।। ५७ ।।
इ॒दमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्र॑ᳪ सौ॒वᳪ श॒रच्छ्रौ॒त्र्य॒नु॒ष्टुप् शा॑र॒द्य॒नु॒ष्टुभ॑ ऐ॒डमै॒डान्म॒न्थी म॒न्थिन॑ एकवि॒ᳪश ए॑कविᳪशाद्वै॑रा॒जं वि॒श्वामि॑त्र॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑: ।। ५७ ।।
उ० अथोत्तरतः । इदमुत्तरात्स्वः । 'दिशो वा उत्तरा तद्यत्तमाहोत्तरादित्युत्तरात्तर्ह्यस्मात्सर्वस्माद्दिशः । अथ यत्स्वरित्याह स्वर्गो हि लोको दिशः' इति ॥ ५७ ॥

म० दशमन्त्रैश्चतुर्थं दशकमुत्तरांसादारभ्योपदधाति । उत्तरस्यामुत्तरात् 'उत्तराधरदक्षिणादातिः' । (पा० ५। ३ । ३४) इति आतिप्रत्ययः । सर्वस्मादुत्तरभागस्था दिशः यदिदं स्वः स्वर्गो लोकः तां दिक्स्वर्गरूपां त्वां सा० । क्रियाव्ययविशेषणानां नपुंसकत्वमेकत्वं चेति वचनादिदमुत्तरादित्युक्तम् । दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा ह्यस्मात्सर्वस्माद्दिशोऽथ यत्स्वरित्याह 'स्वर्गो हि लोको दिशः श्रोत्रᳪह दिशो भूत्वोत्तरं तस्थौ तदेतद्रूपमुपदधाति' (८।१।२ । ४) इति श्रुतेः । तस्य स्वर्गस्य संबन्धि श्रोत्रं कीदृशम् । सौवम् स्वः इदं सौवं 'तस्येदम्' (पा० ४ । ३ । १२०) इत्यण् । द्वारादित्वादैजागमः (पा. ७ । ३ । ४) अव्ययानां भमात्रे टिलोपः । श्रोत्ररूपां त्वां सा० । 'श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत' (८।१।२।५) इति श्रुतेः । श्रोत्रादुत्पन्ना या शरत्तद्रूपां सा० । 'शरदमृतुᳪ श्रोत्रान्निरमिमीत' (८।१।२।५) इति श्रुतेः । शरद उत्पन्नं यदनुष्टुप्छन्दस्तद्रूपां सा० । अनुष्टुभं छन्दः शरद ऋतोर्निरमि० । अनुष्टुभ उत्पन्नं यदैडं साम तद्रूपां सा० । अनुष्टुभश्छन्दस ऐडᳪसाम निरमि० । ऐडात्साम्न उत्पन्नो यो मन्थी ग्रहस्तद्रूपां सा० । ऐडात्साम्नो मन्थिनं ग्रहं निरमि० । मन्थिग्रहादुत्पन्नो य एकविंशस्तोमस्तद्रूपां सा० । मन्थिनो ग्रहादेकविंशᳪस्तोमं निरमि० । एकविंशस्तोमादुत्पन्नं यद्वैराजं पृष्ठं तद्रूपां सा० । एकविᳪशात्स्तोमाद्वैराजं पृष्ठं निरमि० । विश्वामित्र ऋषिः विश्वं सर्वं मित्रं येन 'मित्रे चर्षौ' (पा० ६ । ३ । १३० ) इति दीर्घः । तादृश ऋषिः श्रोत्रं श्रद्धयान्यवाक्यश्रवणात्सर्वमित्रं भवति विश्वामित्रर्षिरूपं यत् श्रोत्रं तद्रूपां सा० । 'श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रं भवति तस्माच्छोत्रं विश्वामित्र ऋषिः' (८ । १।२। ६) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजाभ्यः श्रोत्रं गृह्णामीति दशमन्त्रैः श्रोत्रमेव सादयति 'ये नानाकामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं तच्छ्रोत्रं करोति' ( ८ । १ । २ । ६ ) इति श्रुतेः ॥ ५७ ॥
उ० अथोत्तरतः । इदमुत्तरात्स्वः । 'दिशो वा उत्तरा सद्यत्तमाहोत्तरादित्युत्तरात्तस्मात्सर्वमाद्दिशः । अथ यत्स्वरित्याह स्वर्गो हि लोको दिशः' इति ॥ ५७ ॥

म० दशमन्त्रैश्चतुर्थ दशकमुत्तरांसादारभ्योपदधाति । उत्तरस्यामुत्तरात् 'उत्तराधरदक्षिणादातिः' । (पा० ५। ३ । ३४) इति आतिप्रत्ययः । सर्वस्मादुत्तरभागस्था दिशः यदिदं वः खर्गो लोकः तां दिक्वर्गरूपां लां सा० । क्रियाव्ययविशेषणानां नपुंसकत्वमेकलं चेति वचनादिदमुत्तरादित्युक्तम् । दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा ह्यस्मात्सर्वस्माद्दिशो- | ऽथ गत्वरित्याह 'स्वर्गो हि लोको दिशः श्रोत्रह दिशो भूलोत्तरं तस्थौ तदेतद्रूपमुपदधाति' (८।१।२ । ४) इति | श्रुतेः । तस्य स्वर्गस्य संबन्धि श्रोत्रं कीदृशम् । सौवम् खः इदं | सौवं 'तस्येदम्' (पा० ४ । ३ । १२०) इत्यण् । द्वारादि| खादैजागमः (पा. ७ । ३ । ४) अव्ययानां भमात्रे टिलोपः । श्रोत्ररूपां लां सा० । 'श्रोत्रं तस्मान्पादिग्भ्यो निरमिमीत' (८।१।२।५) इति श्रुतेः । श्रोत्रादुत्पन्ना या शरत्तद्रूपां सा० । 'शरदमृतु श्रोत्रान्निरमिमीत' (८।१।२।५) इति श्रुतेः । शरद उत्पन्नं यदनुष्टुप्छन्दस्तद्रूपां सा० । अनुष्टुभं छन्दः शरद ऋतोर्निरमि० । अनुष्टुभ उत्पन्नं यदैडं साम | तद्रूपां सा० । अनुष्टभश्छन्दस ऐडसाम निरमि० । ऐडात्साम्न | उत्पन्नो यो मन्थी ग्रहस्तद्रूपां सा० । ऐडात्सानो मन्थिनं ग्रहं निरमि० । मन्थिग्रहादुत्पन्नो य एकविंशस्तोमस्तद्रूपां सा० । मन्थिनो ग्रहादेकविंशस्तोमं निरमि० । एकविंशस्तोमादुत्पन्नं यद्वैराजं पृष्टं तद्रूपां सा० । एकविशात्स्तोमाद्वैराज पृष्ठं निरमि० । विश्वामित्र ऋषिः विश्वं सर्वं मित्रं येन 'मित्रे चाँ' (पा० ६ । ३ । १३० ) इति दीर्घः । तादृश ऋषिः श्रोत्रं श्रद्धयान्यवाक्यश्रवणात्सर्व मित्रं भवति विश्वामित्रर्षिरूपं यत् श्रोत्रं तद्रूपां सा० । 'श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै सर्वतो मित्रं भवति तस्माच्छोत्रं विश्वामित्र ऋषिः' (८ । १।२। ६) इति श्रुतेः । प्रजापतिसृष्टया लयेष्टकया प्रजाभ्यः श्रोत्रं गृह्णामीति दशमन्त्रैः श्रोत्रमेव सादयति 'ये नानाकामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं तच्छ्रोत्रं करोति' ( ८ । १ । २ । ६ ) इति श्रुतेः ॥ ५७ ॥


अष्टपञ्चाशी ।
अष्टपञ्चाशी ।
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रि॒ᳪशौ त्रि॑णवत्रयस्त्रि॒ᳪशाभ्या॑ᳪ शाक्वररैव॒ते वि॒श्वक॑र्म॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यो॑ लो॒कं ता इन्द्र॑म् ।। ५८ ।।
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्म॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रि॒ᳪशौ त्रि॑णवत्रयस्त्रि॒ᳪशाभ्या॑ᳪ शाक्वररैव॒ते वि॒श्वक॑र्म॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यो॑ लो॒कं ता इन्द्र॑म् ।। ५८ ।।
उ० अथ मध्ये । इयमुपरि मतिः । 'चन्द्रमा वा उपरि तद्यत्तमाहोपरीति उपरि हि चन्द्रमा । अथ यन्मतिरित्याह वाग्वै मतिः' । समानं व्याख्यानम् । लोकं तामिन्द्रमिति तिस्रः प्रतीकगृहीताः । लोकं पृण च्छिद्रं पृण । ता अस्य सूददोहसः । इन्द्रं विश्वा अवीवृतत् ॥ ५८ ॥

उ० अथ मध्ये । इयमुपरि मतिः । 'चन्द्रमा वा उपरि तद्यत्तमाहोपरीति उपरि हि चन्द्रमा । अथ यन्मति| रित्याह वाग्वै मतिः' । समानं व्याख्यानम् । लोकं तामिन्द्रमिति तिस्रः प्रतीकगृहीताः । लोकं पृण च्छिद्रं पृण । ता अस्य सूददोहसः । इन्द्रं विश्वा अवीवृतत् ॥ ५८ ॥
इति उवटकृतौ मन्त्रभाष्ये त्रयोदशोऽध्यायः ॥ १३ ॥
इति उवटकृतौ मन्त्रभाष्ये त्रयोदशोऽध्यायः ॥ १३ ॥
म० दशमन्त्रैः पञ्चमं दशकं रेतःसिग्भ्यामुत्तरां प्रथमां कृत्वा प्रादक्षिण्येनोपधेयम् । 'उपर्युपरिष्टात्' (पा० ५। ३ । । ३१) इति निपातः। उपरि ऊर्ध्वदेशस्थश्चन्द्र इयं मतिः वाक्

म० दशमन्त्रैः पञ्चमं दशकं रेतःसिग्भ्यामुत्तरां प्रथमां | कृत्वा प्रादक्षिण्येनोपधेयम् । 'उपर्युपरिष्टात्' (पा० ५। ३ । । ३१) इति निपातः। उपरि ऊर्ध्वदेशस्थश्चन्द्र इयं मतिः वाक्