"ऋग्वेदः सूक्तं १०.१७१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
तवं तयमिटतो रथमिन्द्र परावः सुतावतः |
अश्र्णोः सोमिनो हवम ||
तवं मखस्य दोधतः शिरो.अव तवचो भरः |
अगछःसोमिनो गर्हम ||
तवं तयमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम |
मुहुःश्रथ्ना मनस्यवे ||
 
तवं तयमिन्द्र सूर्यं पश्चा सन्तं पुरस कर्धि |
देवानां चित तिरो वशम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७१" इत्यस्माद् प्रतिप्राप्तम्