"कामसूत्रम्/अधिकरणम् २/अध्यायः १" इत्यस्य संस्करणे भेदः

नूतनं पृष्ठम्
 
fix
पङ्क्तिः ४४:
प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतं उत्तरेषु. योषितः पुनरेतदेव विपरीतम्. आ धातुक्षयात्. ॥ २.१.३५ ॥<br>
प्राक्च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः. ॥ २.१.३६ ॥<br>
्मृदुत्वादुपमृद्यत्वान्निसर्गाच्चैवव्मृदुत्वादुपमृद्यत्वान्निसर्गाच्चैव योषितः. प्राप्नुवन्त्याशु ताः प्रीतिं इत्याचार्या व्यवस्थिताः.. ॥ २.१.३७ ॥<br>
ेतावदेववेतावदेव युक्तानां व्याख्यातं साम्प्रयोगिकम्. मन्दानां अवबोधार्थं विस्तरोऽतः प्रवक्ष्यते((७)). ॥ २.१.३८ ॥<br>
<br>
सेच्तिओन्(प्रकरण)७ <br>