"ऋग्वेदः सूक्तं १०.१७१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवंत्वं तयमिटतोत्यमिटतो रथमिन्द्र परावःप्रावः सुतावतः ।
अश्र्णोःअशृणोः सोमिनो हवमहवम् ॥१॥
तवंत्वं मखस्य दोधतः शिरो.अवशिरोऽव तवचोत्वचो भरः ।
अगच्छः सोमिनो गृहम् ॥२॥
अगछःसोमिनो गर्हम ॥
तवंत्वं तयमिन्द्रत्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यमवेन्यम्
मुहुःश्रथ्नामुहुः श्रथ्ना मनस्यवे ॥३॥
तवंत्वं तयमिन्द्रत्यमिन्द्र सूर्यं पश्चा सन्तं पुरस कर्धिपुरस्कृधि
देवानां चित्तिरो वशम् ॥४॥
 
तवं तयमिन्द्र सूर्यं पश्चा सन्तं पुरस कर्धि ।
देवानां चित तिरो वशम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७१" इत्यस्माद् प्रतिप्राप्तम्