"रामायणम्/अरण्यकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
 
<div class="verse">
पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥'''<BR><BR>
 
<div class="verse">
प्रविश्य तु महारण्यम् दण्डकारण्यम् आत्मवान् ।<BR>
<pre>
रामो ददर्श दुर्धर्ष तापस आश्रम मण्डलम् ॥३-१-१॥<BR><BR>
प्रविश्य तु महारण्यम् दण्डकारण्यम् आत्मवान् ।<BR>
रामो ददर्श दुर्धर्ष तापस आश्रम मण्डलम् ॥३-१-१॥<BR><BR>
 
कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ।<BR>
यथा प्रदीप्तम् दुर्दर्शम् गगने सूर्य मण्डलम् ॥३-१-२॥<BR><BR>
 
शरण्यम् सर्व भूतानाम् सु संमृष्ट अजिरम् सदा ।<BR>
मृगैः बहुभिः आकीर्णम् पक्षि सन्घैः समावृतम् ॥३-१-३॥<BR><BR>
 
पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः ।<BR>
विशालैः अग्नि शरणैः स्रुक् भाण्डैः अजिनैः कुशैः ॥३-१-४॥<BR>
समिद्भिः तोय कलशैः फल मूलैः च शोभितम् ।<BR>
आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥३-१-५॥<BR><BR>
 
बलि होम अर्चितम् पुण्यम् ब्रह्म घोष निनादितम् ।<BR>
पुष्पैः च अन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया ॥३-१-६॥<BR><BR>
 
फलमूल अशनैः दान्तैः चीर कृष्णाजिन अम्बरैः ।<BR>
सूर्य वैश्वानर आभैः च पुराणैः मुनिभिर् युतम् ॥३-१-७॥<BR><BR>
 
पुण्यैः च नियत आहारैः शोभितम् परम ऋषिभिः ।<BR>
तत् ब्रह्म भवन प्रख्यम् ब्रह्म घोष निनादितम् ॥३-१-८॥<BR><BR>
 
ब्रह्म विद्भिः महा भागैः ब्राह्मणैः उपशोभितम् ।<BR>
तत् दृष्ट्वा राघवः श्रीमान् तापस आश्रम मण्डलम् ॥३-१-९॥<BR>
अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः ।<BR><BR>
 
दिव्य ज्ञान उपपन्नाः ते रामम् दृष्ट्वा महर्षयः ॥३-१-१०॥<BR>
अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् ।<BR><BR>
 
ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥<BR>
लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशश्विनीम् ।<BR>
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णान् दृढ व्रताः ॥३-१-१२॥<BR><BR>
 
रूप संहननम् लक्ष्मीम् सौकुमार्यम् सुवेषताम् ।<BR>
ददृशुर् विस्मित आकारा रामस्य वन वासिनः ॥३-१-१३॥<BR><BR>
 
वैदेहीम् लक्ष्मणम् रामम् नेत्रैर् अनिमिषैर् इव ।<BR>
आश्चर्य भूतान् ददृशुः सर्वे ते वन वासिनः ॥३-१-१४॥<BR><BR>
 
अत्र एनम् हि महाभागाः सर्व भूत हिते रताः ।<BR>
अतिथिम् पर्णशालायाम् राघवम् संन्यवेशयन् ॥३-१-१५॥<BR><BR>
 
ततो रामस्य सत्कृत्य विधिना पावक उपमाः ।<BR>
आजह्रुः ते महाभागाः सलिलम् धर्मचारिणः ॥३-१-१६॥<BR><BR>
 
मंगलानि प्रयुञ्जाना मुदा परमया युता ।<BR>
मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः ॥३-१-१७॥<BR>
निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् ।<BR><BR>
 
धर्मपालो जनस्य अस्य शरण्यः च महायशाः ॥३-१-१८॥<BR>
पूजनीयः च मान्यः च राजा दण्डधरो गुरुः ।<BR><BR>
 
इन्द्रस्य एव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥<BR>
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।<BR><BR>
 
ते वयम् भवता रक्ष्या भवद् विषय वासिनः ।<BR>
नगरस्थो वनस्थो वा त्वम् नः राजा जनेश्वरः ॥३-१-२०॥<BR><BR>
 
न्यस्त दण्डा वयम् राजन् जित क्रोधा जितेन्द्रियाः ।<BR>
रक्षणीयाः त्वया शश्वद् गर्भ भूताः तपोधनाः ॥३-१-२१॥<BR><BR>
 
एवम् उक्त्वा फलैर् मूलैः पुष्पैर् अन्यैः च राघवम् ।<BR>
वन्यैः च विविध आहारैः स लक्ष्मणम् अपूजयन् ॥३-१-२२॥<BR><BR>
 
तथाऽन्ये तापसाः सिद्धा रामम् वैश्वानर उपमाः ।<BR>
न्याय वृत्ता यथा न्यायम् तर्पयामासुर् ईश्वरम् ॥३-१-२३॥
<BR><BR/pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥'''<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/अरण्यकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्