"ऋग्वेदः सूक्तं १०.१७३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः |
विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत ॥
इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः |
इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय ॥
इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा |
तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः ॥
 
धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे |
धरुवं विश्वमिदं जगद धरुवो राजा विशामयम ॥
धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः |
धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम ॥
धरुवं धरुवेण हविषाभि सोमं मर्शामसि |
अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७३" इत्यस्माद् प्रतिप्राप्तम्