"रघुवंशम्/पञ्चमः सर्गः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
तं अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातं ।<br>उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः । । ५.१ । । </tr></p>
<tr><td><p>
स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्गह्यं अनर्घ्यशीलःअनर्घशीलः ।<br>श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिं आतिथेयः । । ५.२ । । </tr></p>
<tr><td><p>
तं अर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।<br>विशांपतिर्विष्टरभाजं आरात्कृताञ्जलिः कृत्यविदित उवाच । । ५.३ । । </tr></p>
"https://sa.wikisource.org/wiki/रघुवंशम्/पञ्चमः_सर्गः" इत्यस्माद् प्रतिप्राप्तम्