"ऋग्वेदः सूक्तं १०.१७४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्तेअभिवावृते
तेनास्मान्ब्रह्मणस पते.अभितेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥१॥
अभिव्र्त्यअभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पर्तन्यन्तन्तिष्ठाभिपृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥२॥
अभि तवात्वा देवः सविताभि सोमो अवीव्र्ततअवीवृतत्
अभि तवात्वा विश्वाभूतान्यभीवर्तोविश्वा भूतान्यभीवर्तो यथाससि ॥३॥
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
 
इदं तदक्रि देवा असपत्नः किलाभुवमकिलाभुवम् ॥४॥
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः ।
इदं तदक्रि देवा असपत्नः किलाभुवम ॥
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
यथाहमेषां भूतानां विराजानि जनस्य च ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७४" इत्यस्माद् प्रतिप्राप्तम्