"पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: नानाज मसु सचितन तपसा पूतन चित्तात्मना ।मन्त्र... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

नानाज मसु सचितन तपसा पूतन चित्तात्मना
नानाज मसु सचितन तपसा पूतन चित्तात्मना
।मन्त्रण प्रतिबाधितेन कुतुकात्सर्वा कृती शाकरी ।
{{gap}}मन्त्रण प्रतिबाधितेन कुतुकात्सर्वा कृती शाकरी ।
समुन्ध प्रथम जगद्गुरुपद भक्त्या मयाधार्पिता
समुद्र्य प्रथम जगद्गुरुपद भक्त्या मयाद्यार्पिता
स्वीकृत्योपहसि करातु गुरुराड् ध य तथैम जनम् ॥
{{gap}}स्वीकृत्योपह्ऱुति करातु गुरुराड् ध य तथेम जनम् ॥
श्रीमच्छकरदेशिकेन्द्रधितान्सवान्प्रबन्धा मुदा
श्रीमच्छकरदेशिकेन्द्ररचितान्सवान्प्रबन्धा मुदा
सत्प्रीत्यै परिशाध्य पुस्तकचयै समुन्य साक बुधै ।
{{gap}}तत्प्रीत्यै परिशाध्य पुस्तकचयै समुद्र्य साक बुधै ।
तच्छात्रप्रवरालिमध्यविलसच्छीदशिकेन्द्रेषु ता
तच्छात्रप्रवरालिमध्यविलसच्छीदशिकेन्द्रेषु ता
कृत्यायोपहति सभक्तिविनय नून कृतार्थोऽस्म्यहम्॥
{{gap}}न्कृत्वाद्योपहतिं सभक्तिविनय नून कृतार्थोऽस्म्यहम्॥

सौम्याब्दमाघार्जुनपक्षराजत्सूयाङ्कतिथ्याश्रितसोमवारे ।
सौम्याब्दमाघार्जुनपक्षराजत्सूयाङ्कतिथ्याश्रितसोमवारे ।
श्राशकरायप्रतिमाप्रतिष्ठाकाल मयैषोपहृति यधायि ॥
श्राशकरायप्रतिमाप्रतिष्ठाकाल मयैषोपहृति यधायि ॥

श्रीशकरकृतिमाला गुरुवरतुष्ट्य समपिता मादात् ।
श्रीशकरकृतिमाला गुरुवरतुष्ट्य समपिता मादात् ।
बालादिमपदभाजा सुब्रह्मण्यन भक्तिननेण ॥ ४॥
बालादिमपदभाजा सुब्रह्मण्यन भक्तिनभ्रेण ॥ ४॥