"पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>

नानाज मसु सचितन तपसा पूतन चित्तात्मना ।
नानाज मसु सचितन तपसा पूतन चित्तात्मना ।
{{gap}}मन्त्रण प्रतिबाधितेन कुतुकात्सर्वा कृती शाकरी ।
{{gap}}मन्त्रण प्रतिबाधितेन कुतुकात्सर्वा कृती शाकरी ।
पङ्क्तिः १५: पङ्क्तिः १५:
श्रीशकरकृतिमाला गुरुवरतुष्ट्य समपिता मादात् ।
श्रीशकरकृतिमाला गुरुवरतुष्ट्य समपिता मादात् ।
बालादिमपदभाजा सुब्रह्मण्यन भक्तिनभ्रेण ॥ ४॥
बालादिमपदभाजा सुब्रह्मण्यन भक्तिनभ्रेण ॥ ४॥
</poem>