"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५२:
प्रस्तुत सूक्ते आयसः शब्दस्य त्रिवारं उल्लेखमस्ति। शुक्लयजुर्वेदे [https://sa.wikisource.org/s/1zc3 ५.८] आदिषु उपसदिष्ट्याः संदर्भे कथनमस्ति - या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥ प्रथमउपसदिष्ट्यां अग्नेः आयसीतनुर्भवति, द्वितीययां राजसी, तृतीययां हरिण्ययी।
 
१०.९६.६ ता वज्रिणं मन्दिनं स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी इति -
शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण ३|शतपथब्राह्मणे हारियोजनग्रहः]]
 
शतपथब्राह्मणे [https://sa.wikisource.org/s/eb8 ४.४.३] हारियोजनग्रहस्य कथनमस्ति। हारियोजनग्रहस्य प्रतिष्ठा सोमयागस्य अन्तिमचरणे भवति। तत्र कथनमस्ति यत् ऋक् एवं साम इन्द्रस्य रथस्य हरीद्वयौ भवन्ति। इतः पूर्वं ऋचा ४ मध्ये हरितो न रंह्या इति कथनमस्ति। रंहिः मनुष्यरथस्य भवति।]]
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्