"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५२:
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे प्र ते महे विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु हरिवर्पसं गिर इति सर्वेषु ग्रहणेषु षोडशिनमभिमन्त्रयते । - हिरण्यकेशिश्रौतसू. [https://sa.wikisource.org/s/28nx ९.७]
एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे । प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमन्त्र्य आप.श्रौ.सू [https://sa.wikisource.org/s/24r3 १४.२. १३]
 
http://puraana.tripod.com/pur_index30/hari.htm हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः]
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्