"ऋग्वेदः सूक्तं १०.४८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०१:
ते । मा । भद्राय । शवसे । ततक्षुः । अपराऽजितम् । अस्तृतम् । अषाळ्हम् ॥११
 
“आदित्यानां “वसूनां “रुद्रियाणां रुद्राणां यद्वा रुद्रपुत्राणां मरुतां च “देवानां “धाम स्थानं “देवः इन्द्रः “न “मिनाति न हिनस्ति । “ते आदित्यादयः “मा मां “भद्राय “शवसे “ततक्षुः अनुगृह्णन्तु । “अपराजितमस्तृतम्“[https://puranastudy.angelfire.com/pur_index2/aparaajit.htm अपराजितम]स्तृतम् अहिंसितम् “अषाळ्हम् अनभिभूतम् ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४८" इत्यस्माद् प्रतिप्राप्तम्