"ऋग्वेदः सूक्तं १०.७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१४:
 
}}
 
== ==
{{टिप्पणी|
समाधितः व्युत्थानानुसारेण अस्य सूक्तस्य व्याख्या संभवमस्ति। अस्मिन् संदर्भे सरस्वतीरहस्योपनिदस्य [https://sa.wikisource.org/s/wr1 ३.२३] सूत्रं अस्ति, भाति, प्रिय, रूप एवं नाम ध्यातव्यमस्ति।
 
१०.७१.७ अक्षण्वन्तः कर्णवन्तो इति
 
स्कन्दपुराणे [https://sa.wikisource.org/s/fsb ३.१.१२] मनोजवराज्ञः कथा अस्ति यं गोलभः राष्ट्रात् निष्कासयति। निष्कासनस्य कारणमयमस्ति यत् मनोजवः असूयातः ग्रस्तः अस्ति। यदा शक्तिपुत्रः पराशरः तं शक्तियुक्तं करोति, तदैव सः स्वराज्यं पुनः प्राप्नोति। अस्मिन् कथायां एकः गोलभः अस्ति, एकः अश्वलभः। यावत् सूया वृत्तिः उपलब्धं नास्ति, तावत् राष्ट्रसेवा, समाजसेवा हितकारी नास्ति, केवलं गोवृत्तिरेव श्रेयस्करा अस्ति। श्रौतग्रन्थेषु अस्य सूक्तस्य विनियोगं देवसू हवींषि शीर्षके अस्ति।
[https://bharatkalyan97.blogspot.com/2021/01/manojavitva-siddhi-arun-kumar-upadhyay.html मनसो “जवेषु]
}}
 
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७१" इत्यस्माद् प्रतिप्राप्तम्