"ऋग्वेदः सूक्तं १०.१७७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः |
समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः ॥
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः |
तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति ॥
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७७" इत्यस्माद् प्रतिप्राप्तम्