"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४४:
ऋध्याम । ते । ओहैः ॥१
 
हे “अग्ने “अद्य अस्मिन्नहनि वयमृत्विगादयः "ओहैः इन्द्रादिप्रापकैः “स्तोमैः“[https://puraana.tripod.com/pur_index30/stoma.htm स्तोमैः] स्तोत्रसमूहैः “तं प्रसिद्धं “ते त्वाम् “ऋध्याम समर्धयामः । कीदृशं त्वाम् । “अश्वं “न वोढारमश्वमिव तथा हविषो वाहकं “क्रतुं “न कर्तारमिव । उपकर्तारमित्यर्थः । तथा “भद्रं भजनीयं “हृदिस्पृशं हृदयंगमम् । अतिशयेन प्रियमित्यर्थः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१०" इत्यस्माद् प्रतिप्राप्तम्