"ऋग्वेदः सूक्तं ४.३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
अग्निष्टोमे चातुर्विंशिकेहनि च माध्यंदिने सवने मैत्रावरुण्सय कया नः इत्याद्स्तृचः स्तोत्रियः(आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ७|७.७]])। वरुणप्रघासेषु कायस्य हविषः अनुवाक्या( आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः २|२.१७]])
}}
[[File:वामदेव्यं साम Vamadevyam sama.ogg|thumb|वामदेव्यं साम। स्तोत्राणां प्रतिष्ठापनार्थं।]]
<poem><span style="font-size: 14pt; line-height:200%">
कया नश्चित्र आ भुवदूती सदावृधः सखा ।
Line ६० ⟶ ५९:
कया । शचिष्ठया । वृता ॥१
 
“सदावृधः सदा वर्धमानः "चित्रः चायनीयः पूजनीयः "सखा मित्रभूत इन्द्रः “कया "उती ऊत्या तर्पणेन "नः अस्मान् “आ “भुवत् आभिमुख्येन भवेत् । "शविष्ठयाशचिष्ठया प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन "कया “वृता केन वर्तनेन कर्मणा चाभिमुखो भवेत् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३१" इत्यस्माद् प्रतिप्राप्तम्