"ऋग्वेदः सूक्तं १०.१७८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
तयमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम |
अरिष्टनेमिं पर्तनाजमाशुं सवस्तयेतार्क्ष्यमिहा हुवेम ||
इन्द्रस्येव रातिमाजोहुवानाः सवस्तये नावमिवा रुहेम |
उर्वी न पर्थ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम ||
सद्यश्चिद यः शवसा पञ्च कर्ष्टीः सूर्य इवज्योतिषापस्ततान |
सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७८" इत्यस्माद् प्रतिप्राप्तम्