"ऋग्वेदः सूक्तं ८.३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३०:
वृषा । दधन्वे । वृषणम् । नदीषु । आ । तुभ्यम् । स्थातः । हरीणाम् ॥१२
 
हे “वृषन् वर्षितरिन्द्र “ते तव “सोता अभिषवकर्ता “वृषा वर्षिता सन् "सुनोतु सोममभिषुणोतु । हे “ऋजीषिन्“ऋजीपिन् ऋजुगमनेन्द्र “आ “भर धनमस्मभ्यमाहर । “हरीणाम् अश्वानाम् “आ आभिमुख्येन हे "स्थातः इन्द्र “तुभ्यं “नदीषु उदकेषु “वृषणं वर्षितारं सोमं “वृषा वर्षिता “दधन्वे धारितवानभिषवार्थम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३३" इत्यस्माद् प्रतिप्राप्तम्