"ऋग्वेदः सूक्तं १०.१७९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
उत तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियम |
यदि शरातोजुहोतन यद्यश्रातो ममत्तन ॥
शरातं हविरो षविन्द्र पर याहि जगाम सूरो अध्वनोविमध्यम |
परि तवासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम ॥
शरातं मन्य ऊधनि शरातमग्नौ सुश्रातं मन्ये तद्र्तं नवीयः |
माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७९" इत्यस्माद् प्रतिप्राप्तम्