"अग्निपुराणम्/अध्यायः ३०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
 
शालग्रामे महायोगं हरिं गोवर्द्धनाचले ।
पिण्डारके चतुर्व्वाहुंचतुर्ब्बाहुं शङ्खोद्धारे च शङ्खिनम् ।। ३०५.५ ।।
 
वामनञअचवामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्व्वसागरे ।। ३०५.६ ।।
 
पङ्क्तिः २९:
 
द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।
लोकाकुले रिपुहरं शलग्रामेशालग्रामे हरिं स्मरेत् ।। ३०५.९ ।।
 
पुरुषं पूरुषवटे विमले च जगत्प्रभुं ।
अनन्तं सैन्धवारणेयेसैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ।। ३०५.१० ।।
 
उत्पलावर्त्तके शौरिं नर्म्मदायां श्रियः पतिं ।
पङ्क्तिः ३८:
 
गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विदुः ।
सह्याद्रौ देवदेवशंदेवदेवेशं वैकुण्ठंमागधेवैकुण्ठं मागधे वने ।। ३०५.१२ ।।
 
सर्व्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।
पङ्क्तिः ४९:
वासुदेवञ्च सर्व्वत्र संस्मरन् भुक्तिमुक्तिभाक् ।। ३०५.१५ ।।
 
नामान्येतानि विष्णोश्च जप्तावाजप्त्वा सर्वमवाप्नुयात् ।
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ।। ३०५.१६ ।।
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३०५" इत्यस्माद् प्रतिप्राप्तम्