"सुश्रुतसंहिता/शारीरस्थानम्" इत्यस्य संस्करणे भेदः

:;प्रथमोऽध्यायः :अथातः सर्वभूतचिन्ताशारीरं व्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
:;===प्रथमोऽध्यायः===
 
:अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः १
पङ्क्तिः ५८:
 
 
:;===द्वितीयोऽध्यायः ===
 
:अथातः शुक्रशोणितशुद्धिशारीरं व्याख्यास्यामः १
पङ्क्तिः २३२:
 
 
:===तृतीयोऽध्यायः===
:अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः १
 
पङ्क्तिः ३३९:
 
 
:===चतुर्थोऽध्यायः===
:अथातो गर्भव्याकरणं शारीरं व्याख्यास्यामः १
 
पङ्क्तिः ६३०:
 
 
:===पञ्चमोऽध्यायः===
:अथातः शरीरसंख्याव्याकरणं शारीरं व्याख्यास्यामः १
 
पङ्क्तिः ७७७:
 
 
:===षष्ठोऽध्यायः===
:अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः १
 
पङ्क्तिः ९०२:
 
 
:===सप्तमोऽध्यायः ===
:अथातः सिरावर्णविभक्तिशारीरं व्याख्यास्यामः १
 
पङ्क्तिः ९७७:
 
 
:===अष्टमोऽध्यायः ===
:अथातः सिराव्यधविधिं शारीरं व्याख्यास्यामः १
 
पङ्क्तिः १,०४८:
:इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधविधिशारीरं नामाष्टमोऽध्यायः८
 
:===नवमोऽध्यायः===
:अथातो धमनीव्याकरणं शारीरं व्याख्यास्यामः १
 
पङ्क्तिः १,०८८:
 
 
:===दशमोऽध्यायः===
:अथातो गर्भिणीव्याकरणं शारीरं व्याख्यास्यामः १
 
"https://sa.wikisource.org/wiki/सुश्रुतसंहिता/शारीरस्थानम्" इत्यस्माद् प्रतिप्राप्तम्