"ऋग्वेदः सूक्तं १०.१८०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु |
इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम ||
मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः |
सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व ||
इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम |
अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८०" इत्यस्माद् प्रतिप्राप्तम्