"ऋग्वेदः सूक्तं ८.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७४०:
“उत अपि च "सु सुष्ठु “त्ये ते सर्वत्र प्रसिद्धे “पयोवृधा पयस उदकस्य वर्धयित्र्यौ "माकी निर्मात्र्यौ भूतजातस्य “रणस्य । स्तोतृनामैतत् । स्तोतुः “नप्त्या नप्त्यौ न पातयित्र्यौ सर्वदानुग्रहशीले द्यावापृथिव्यौ “जनित्वनाय पूर्वोक्तधनस्य जननाय प्रादुर्भवाय लाभाय “ममहे स्तुतवानस्मि । द्यावापृथिव्योः प्रसन्नयोरेवेदं दानं लभ्यते नान्यदेति दानमाहात्म्यप्रशंसाधिगन्तव्या ॥ ॥ २४ ॥
}}
 
 
== ==
{{टिप्पणी|
८.२.१ इदं वसो सुतमन्धः इति
 
[https://sa.wikisource.org/s/1zao गारम्]
}}
 
 
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२" इत्यस्माद् प्रतिप्राप्तम्