"ऋग्वेदः सूक्तं १०.१८१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत |
धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥
अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत |
धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः ॥
ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम |
धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८१" इत्यस्माद् प्रतिप्राप्तम्