"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३:
तु. आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् - भागवतपुराणम् [https://sa.wikisource.org/s/r15 ८.१.१०]
 
भागवतपुराण [https://sa.wikisource.org/s/i5q ११.२२.१७]-१८ अनुसारेण - सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी। सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते ॥१७॥ व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया। लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥१८॥ किं ईशाशब्दस्य पूर्वरूपं ईक्षा अस्ति, अयं विचारणीयः।
}}
 
"https://sa.wikisource.org/wiki/ईशावास्‍योपनिषद्" इत्यस्माद् प्रतिप्राप्तम्