"ऋग्वेदः सूक्तं १.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३४:
पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् [[वराहपुराणम्/अध्यायः १८|१८.२६]] ।।
ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या [http://johnagowan.org/appendix1.html श्री गोवान] कृतमस्ति। विष्णु पुराणस्य [[श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः ८|१.८.१९]] कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। [https://vedastudy.yolasite.com/kusha1.php कुशोपरि टिप्पणी]
 
 
१.१३.१ सुसमिद्धो न आ वह इति
 
स्कन्दपुराणे [https://sa.wikisource.org/s/fso ३.१.२३.२९] पावकः देवानां यज्ञे [https://puranastudy.webnode.com/prithuka-prajapati/potaa/ पोता] ऋत्विक् भवति। किन्तु अत्र अयं होता , देवानां आह्वाता ऋत्विक् अस्ति। किमयं रूपान्तरणं सुसमिद्धोपरि भवति, विचारणीयः।
 
सुषमिद्धो न आवह"इत्याप्रिय आज्यानि भवन्ति। प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानामन्यत स एतान्याप्रिय आज्यान्यपश्यत् तैरात्मानमाप्रीणात् दुग्ध इव वा एष रिरिचानो यो दशभिरहर्भिस्तुष्टुवानो यदेतान्याप्रिय आज्यानि भवन्त्यात्मानमेवैतैराप्रीणाति - तांब्रा. [https://sa.wikisource.org/s/tvt १५.८.१]
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३" इत्यस्माद् प्रतिप्राप्तम्