"लीलावती 2" इत्यस्य संस्करणे भेदः

{poem} [परिभाषा] प्रीतिम् भक्त-जनस्य यस् जनयते विघ्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:३९, १९ मार्च् २०२१ इत्यस्य संस्करणं

{poem}

[परिभाषा]

प्रीतिम् भक्त-जनस्य यस् जनयते विघ्नम् विनिघ्नन् स्मृतस् तम् वृन्दारक-वृन्द-वन्दित-पदम् नत्वा मतङ्ग-आननम्/ पाटीम् सत्-गणितस्य वच्मि चतुर-प्रीति-प्रदाम् प्रस्फुटाम् संक्षिप्त-अक्षर-कोमल-अमल-पदैस् लालित्य-लीलावतीम्॥[शार्दूलविक्रीडित] लीला_१

वराटकानाम् दशक-द्वयम् २० यद् सा काकिणी तास् च पणस् चतस्रस्/ ते षोडश द्रम्मस् इह अवगम्यस् द्रम्मैस् तथा षोडशभिस् च निष्कस्॥[उपजाति] लीला_२

तुल्या यवाभ्याम् कथिता अत्र गुञ्जा वल्लस् त्रि-गुञ्जस् धरणम् च ते अष्टौ/ गद्याणकस् तद्-द्वयम् आर्रय्न्द्र-१४-तुल्यैस् वल्लैस् तथा एकस् घटकस् प्रदिष्टस्॥[इन्द्रवज्रा] लीला_३

दश-अर्ध-गुञ्जम् प्रवदन्ति माषम् माष-आह्वयैस् षोडशभिस् च कर्षम्/ कर्षैस् चतुर्भिस् च पलम् तुला-ज्ञाः कर्षम् सुवर्णस्य सुवर्ण-संज्ञम्॥[उपजाति] लीला_४

यव-उदरैस् अङ्गुलम् अष्ट-संख्यैस् हस्तस् अङ्गुलैस् षष्-गुणितैस् चतुर्भिस्/[आपटे अगुङ्लम् < अङ्गुलम्] हस्तैस् चतुर्भिस् भवति इह दण्डस् क्रोशस् सहस्र-द्वितयेन तेषाम्॥[उपजाति] लीला_५

स्यात् योजनम् क्रोश-चतुष्टयेन तथा कराणाम् दशकेन वंशस्/ निवर्तनम् विंशति-वंश-संख्यैस् क्षेत्रम् चतुर्भिस् च भुजैस् निबद्धम्॥[उपजाति] लीला_६

हस्त-उन्मितैस् विस्तृति-दैर्घ्य-पिण्डैस् यत् द्वादश-अस्रम् घन-हस्त-संज्ञम्/ धान्य-आदिके यत् घन-हस्त-मानम् शास्त्र-उदिता मागध-खारिका सा॥[इन्द्रवज्रा] लीला_७

द्रोणस् तु खार्यास् खलु षोडश-अंशस् स्यात् आढकस् द्रोण-चतुर्थ-भागस्/ प्रस्थस् चतुर्थ-अंशस् इह आढकस्य प्रस्थ-आर्रय्ङ्घ्रिस् आद्यैस् कुडवस् प्रदिष्टस्॥[इन्द्रवज्रा] आर्रयाद-ऊन-गद्याणक-तुल्य-टङ्कैस् द्वि-सप्त-तुल्यैस् कथितस् अत्र सेरस्/ मण-अभिधानम् आर्रय्ह-आर्रयुगैस् च सेरैस् धान्य-आदि-तौल्येषु तुरुष्क-संज्ञा॥[उपजाति] शेषा काल-आदि-परिभाषा लोकतस् प्रसिद्धा ज्ञेया/ इति परिभाषा॥ लीला_८

[परिकर्म-अष्टक] अथ संख्या-स्थान-निर्णयस्/ लीला-गल-लुलत्-लोल-काल-व्याल-विलासिने/ गणेशाय नमस् नील-कमल-अमल-कान्तये॥[श्लोक] लीला_९

एक-दश-शत-सहस्र-अयुत-लक्ष-प्रयुत-कोटयस् क्रमशस्/ अर्बुदम् अब्जम् खर्व-निखर्व-महापद्म-शङ्कवस् तस्मात्॥[गीति] लीला_१०

जलधिस् च अन्त्यम् मध्यम् परार्धम् इति दश-गुण-उत्तरास् संज्ञास्/ संख्यायास् स्थानानाम् व्यवहार-अर्थम् कृतास् पूर्वैस्॥[आर्या] लीला_११

इति संख्या-स्थान-निर्णयस्॥ अथ संकलित-व्यवकलिते/ अथ संकलित-व्यवकलितयोस् करण-सूत्रम् वृत्त-अर्धम्/(लीला_११p) कार्यस् क्रमात् उत्क्रमतस् अथ वा अङ्क-योगस् यथा-स्थानकम् अन्तरम् वा/[इन्द्रवज्रा-ab; cd=१४अ] अत्र उद्देशकस्/(लीला_१२p)

अये बाले लीलावति मति-मति ब्रूहि सहितान् द्वि-पञ्च-द्वात्रिंशत्-त्रिनवति-शत-अष्टादश दश/ शत-उपेतान् एतान् अयुत-वियुतान् च अपि वद मे यदि व्यक्ते युक्ति-व्यवकलन-मार्गे असि कुशला॥[शिखरिणी] लीला_१३

न्यासस्/ २/ ५/ ३२/ १९३/ १८/ १०/ १००/ संयोजनात् जातम्/ ३६०/ अयुतात् १०००० शोधिते जातम् ९६४०/ इति संकलित-व्यवकलिते॥ अथ गुणन-प्रकारस्/ गुणने करण-सूत्रम् स-अर्ध-वृत्त-द्वयम्/(लीला_१३p)

गुण्य-अन्त्यम् अङ्कम् गुणकेन हन्यात् उत्सारितेन एवम् उपान्तिम-आदीन्॥[इन्द्रवज्रा-cd; ab=१२] गुण्यस् तु अधस् अधस् गुण-खण्ड-तुल्यस् तैस् खण्डकैस् संगुणितस् युतस् वा/ लीला_१४

भक्तस् गुणस् शुध्यति येन तेन लब्ध्या च गुण्यस् गुणितस् फलम् वा॥[इन्द्रवज्रा] द्विधा भवेत् रूप-विभागस् एवम् स्थानैस् पृथक् वा गुणितस् समेतस्/ लीला_१५ इष्ट-ऊन-युक्तेन गुणेन निघ्नस् अभीष्ट-घ्न-गुण्य-अन्वित-वर्जितस् वा॥[उपजाति] अत्र उद्देशकस्/(लीला_१६p)

बाले बाल-कुरङ्ग-लोल-नयने लीलावति प्रोच्यताम् पञ्च-त्रि-एक-मितास् आर्रयिवाकर-गुणास् अङ्कास् कति स्युस् यदि/ रूप-स्थान-विभाग-खण्ड-गुणने कल्पा असि कल्याणिनि छिन्नास् तेन गुणेन ते च गुणितास् जातास् कति स्युस् वद॥[शार्दूलविक्रीडित] लीला_१७

न्यासस्/ गुण्यस् १३५/ गुणकस् १२/ गुण्य-अन्त्यम् अङ्कम् गुणकेन हन्यात् इति कृते जातम् १६२०॥ अथ वा गुण-रूप-विभागे कृते खण्डे ४/ ८/ आभ्याम् पृथक् गुण्ये गुणिते युते च जातम् तत् एव १६२०॥ अथ वा गुणकस् त्रिभिस् भक्तस् लब्धम् ४/ एभिस् त्रिभिस् च गुण्ये गुणिते जातम् तत् एव १६२०॥ अथ वा स्थान-विभागे कृते खण्डे १/ २/ आभ्याम् पृथक् गुण्ये गुणिते यथा-स्थान-युते च जातम् तत् एव १६२०॥ अथ वा द्वि-ऊनेन गुणकेन १० द्वाभ्याम् २ च पृथक् गुण्ये गुणिते युते च जातम् तत् एव १६२०॥ अथ वा अष्ट-युतेन गुणकेन २० गुण्ये गुणिते अष्ट-गुणित-गुण्य-हीने च जातम् तत् एव १६२०॥ इति गुणन-प्रकारस्॥ अथ भाग-हारस्/ भाग-हारे करण-सूत्रम् वृत्तम्/(लीला_१७p)

भाज्यात् हरस् शुध्यति यद्-गुणस् स्यात् अन्त्यात् फलम् तत् खलु भाग-हारे/ समेन केन अपि अपवर्त्य हार-भाज्यौ भजेत् वा सति संभवे तु॥[उपजाति] लीला_१८

अत्र पूर्व-उदाहरणे गुणित-अङ्कानाम् स्व-गुण-छेदानाम् भाग-हार-अर्थम् न्यासस्/ भाज्यस् १६२०/ भाजकस् १२/ भजनात् लब्धस् गुण्यस् १३५॥ अथ वा भाज्य-हारौ त्रिभिस् अपवर्तितौ ५४०_४/ चतुर्भिस् वा ४०५_३/ स्व-स्व-हारेण हृते फले तत् एव १३५॥ इति भाग-हारस्॥ अथ वर्गस्/ वर्गे करण-सूत्रम् वृत्त-द्वयम्/(लीला_१८p)

सम-द्वि-घातस् कृतिस् उच्यते अथ स्थाप्यस् अन्त्य-वर्गस् द्वि-गुण-अन्त्य-निघ्नस्/ स्व-स्व-उपरिष्टात् च तथा अपरे अङ्कास् त्यक्त्वा अन्त्यम् उत्सार्य पुनर् च राशिम्॥[उपजाति] लीला_१९

खण्ड-द्वयस्य अभिहतिस् ५द्वि-निघ्नी तद्-खण्ड-वर्ग-ऐक्य-युता कृतिस् वा/ इष्ट-ऊन-युज्-राशि-वधस् कृतिस् स्यात् इष्टस्य वर्गेण समन्वितस् वा॥[इन्द्रवज्रा] लीला_२०

अत्र उद्देशकस्/(लीला_२०p)

सखे नवानाम् च चतुर्दशानाम् ब्रूहि त्रि-हीनस्य शत-त्रयस्य/ पञ्च-उत्तरस्य अपि अयुतस्य वर्गम् जानासि चेद् वर्ग-विधान-मार्गम्॥[उपजाति] लीला_२१

न्यासस् ९/ १४/ २९७/ १०००५/ एषाम् यथा-उक्त-करणेन जातास् वर्गास् ८१/ १९६/ ८८२०९/ १००१०००२५॥ अथ वा नवानाम् खण्डे ४/ ५/ अनयोस् आहतिस् २०/ द्वि-घ्नी ४०/ तद्-खण्ड-वर्ग-ऐक्येन ४१ युता जाता सा एव कृतिस् ८१॥ अथ वा चतुर्दशानाम् खण्डे ६/ ८/ अनयोस् आहतिस् ४८/ द्वि-घ्नी ९६/ तद्-खण्ड-वर्गौ ३६/ ६४/ अनयोस् ऐक्येन १०० युता जाता सा एव कृतिस् १९६॥ अथ वा खण्डे ४/ १०/ तथा अपि सा एव कृतिस् १९६॥ अथ वा राशिस् २९७/ अयम् त्रिभिस् ऊनस् पृथक् युतस् च २९४/ ३००/ अनयोस् घातस् ८८२०० त्रि-वर्ग-९-युतस् जातस् वर्गस् सस् एव ८८२०९॥ एवम् सर्वत्र/ इति वर्गस्॥ अथ वर्ग-मूलम्/ वर्ग-मूले करण-सूत्रम् वृत्तम्/(लीला_२१p)

त्यक्त्वा अन्त्यात् विषमात् कृतिम् द्वि-गुणयेत् मूलम् समे तद्-हृते त्यक्त्वा लब्ध-कृतिम् तद्-आद्य-विषमात् लब्धम् द्वि-निघ्नम् न्यसेत्/ पङ्क्त्याम् पङ्क्ति-हृते समे अन्य-विषमात् त्यक्त्वा आप्त-वर्गम् फलम् पङ्क्त्याम् तत् द्वि-गुणम् न्यसेत् इति मुहुस् पङ्क्तेस् आर्रयलम् स्यात् पदम्॥[शार्दूलविक्रीडित] लीला_२२

अत्र उद्देशकस्/(लीला_२२p)

मूलम् चतुर्णाम् च तथा नवानाम् पूर्वम् कृतानाम् च सखे कृतीनाम्/ पृथक् पृथक् वर्ग-पदानि विद्धि बुद्धेस् विवृद्धिस् यदि ते अत्र जाता॥[उपजाति] लीला_२३

न्यासस् ४/ ९/ ८१/ १९६/ ८८२०९/ १००१०००२५/ लब्धानि क्रमेण मूलानि २/ ३/ ९/ १४/ २९७/ १०००५॥ इति वर्ग-मूलम्॥ अथ घनस्/ घने करण-सूत्रम् वृत्त-त्रयम्/(लीला_२३p)

सम-त्रि-घातस् च घनस् प्रदिष्टस् स्थाप्यस् घनस् अन्त्यस्य ततस् अन्त्य-वर्गस्/ आदि-त्रि-निघ्नस् ततस् आदि-वर्गस् त्रि-अन्त्य-आहतस् अथ आदि-घनस् च सर्वे॥[उपजाति] लीला_२४

स्थान-अन्तरत्वेन युतास् घनस् स्यात् प्रकल्प्य तद्-खण्ड-आर्रयुगम् ततस् अन्त्यम्/ एवम् मुहुस् वर्ग-घन-प्रसिद्धौ आद्य-अङ्कतस् वा विधिस् एषस् कार्यस्॥[उपजाति] लीला_२५

खण्डाभ्याम् वा आहतस् राशिस् त्रि-घ्नस् खण्ड-घन-ऐक्य-युक्/ वर्ग-मूल-घनस् स्व-घ्नस् वर्ग-राशेस् घनस् भवेत्॥[श्लोक] लीला_२६

अत्र उद्देशकस्/(लीला_२६p)

नव-घनम् त्रि-घनस्य घनम् तथा कथय पञ्च-घनस्य घनम् च मे/ घन-पदम् च ततस् अपि घनात् सखे यदि घने अस्ति घना भवतस् मतिस्॥[द्रुतविलम्बित] लीला_२७

न्यासस् ९/ २७/ १२५/ जातास् क्रमेण घनास् ७२९/ १९६८३/ १९५३१२५॥ अथ वा राशिस् ९/ अस्य खण्डे ४/ ५/ आभ्याम् हतस् राशिस् १८०/ त्रि-घ्नस् ५४०/ खण्ड-घन-ऐक्येन १८९ युतस् जातस् घनस् ७२९॥ अथ वा राशिस् २७/ अस्य खण्डे २०/ ७/ आभ्याम् हतस् त्रि-घ्नस् च ११३४०/ खण्ड-घन-ऐक्येन ८३४३ युतस् जातस् घनस् १९६८३॥ अथ वा राशिस् ४/ अस्य मूलम् २/ अस्य घनस् ८/ अयम् स्व-घ्नस् जातस् चरुर्णाम् घनस् ६४॥ अथ वा राशिस् ९/ अस्य मूलम् ३/ अस्य घनस् २७/ अस्य वर्गस् जातस् नवानाम् घनस् ७२९/ यस् एव वर्ग-राशि-घनस् सस् एव वर्ग-मूल-घन-वर्गस्॥ इति घनस्॥ अथ घन-मूले करण-सूत्रम् वृत्त-द्वयम्/(लीला_२७p)

आद्यम् घन-स्थानम् अथ अघने द्वे पुनर् तथा अन्त्यात् घनतस् विशोध्य/ घनम् पृथक्-स्थम् पदम् अस्य कृत्वा त्रि-घ्न्या तद्-आद्यम् विभजेत् फलम् तु॥[उपजाति] लीला_२८

पङ्क्त्याम् न्यसेत् तद्-कृतिम् अन्त्य-निघ्नीम् त्रि-घ्नीम् त्यजेत् तद्-प्रथमात् फलस्य/ घनम् तद्-आद्यात् घन-मूलम् एवम् पङ्क्तिस् भवेत् एवम् अतस् पुनर् च॥[उपजाति] अत्र पूर्व-घनानाम् मूल-अर्थम् न्यासस् ७२९/ १९६८३/ १९५३१२५/ क्रमेण लब्धानि मूलानि ९/ २७/ १२५॥ इति घन-मूलम्॥ इति परिकर्म-अष्टकम्॥ लीला_२९

[भिन्न-परिकर्म-अष्टक] अथ भिन्न-परिकर्म-अष्टकम्॥ अथ अंश-सवर्णनम्/ तत्र भाग-जातौ करण-सूत्रम् वृत्तम्/ अन्योन्य-हार-अभिहतौ हर-अंशौ राश्योस् सम-छेद-विधानम् एवम्/ मिथस् हराभ्याम् अपवर्तिताभ्याम् यत् वा हर-अंशौ सुधिया अत्र गुण्यौ॥[उपजाति] लीला_३०

अत्र उद्देशकस्/(लीला_३०p)

रूप-त्रयम् पञ्च-लवस् त्रि-भागस् योग-अर्थम् एतान् वद तुल्य-हारान्/ त्रिषष्टि-भागस् च चतुर्दश-अंशस् सम-छिदौ मित्र वियोजन-अर्थम्॥ [उपजाति] लीला_३१

न्यासस्/ ३_१/ १_५/ १_३/ जातास् सम-छेदास् ४५_१५/ ३_१५/ ५_१५/ योगे जातम् ५३_१५॥ अथ द्वितीय-उदाहरणे न्यासस् १_६३/ १_१४/ सप्त-अपवर्तिताभ्याम् हाराभ्याम् ९/ २ संगुणितौ वा जातौ सम-छेदौ २_१२६/ ९_१२६/ वियोगे जातम् ७_१२६/ सप्त-अपवर्तिते च जातम् १_१८॥ इति भाग-जातिस्॥ अथ प्रभाग-जातौ करण-सूत्रम् वृत्त-अर्धम्/(लीला_३१p) लवास् लव-घ्नास् च हरास् हर-घ्नास् भाग-प्रभागेषु सवर्णनम् स्यात्/ [उपजाति-ab; cd=३४अ] अत्र उद्देशकस्/(लीला_३२p)

द्रम्म-अर्ध-त्रि-लव-द्वयस्य सुमते आर्रयाद-त्रयम् यत् भवेत् तत् पञ्च-अंशक-षोडश-अंश-आर्रयरणस् संप्रार्थितेन अर्थिने/ दत्तस् येन वराटकास् कति कदर्येण अर्पितास् तेन मे ब्रूहि त्वम् यदि वेत्सि वत्स गणिते जातिम् प्रभाग-अभिधाम्॥ [शार्दूलविक्रीडित] लीला_३३

न्यासस्/ १_१/ १_२/ २_३/ ३_४/ १_५/ १_१६/ १_४/ सवर्णिते जातम् ६_७६८०/ षड्भिस् अपवर्तिते जातम्/ १_१२८०/ एवम् दत्तस् वराटकस्॥ इति प्रभाग-जातिस्॥ अथ भाग-अनुबन्ध-भाग-अपवाहयोस् करण-सूत्रम् स-अर्धम् वृत्तम्/(लीला_३३p)

छेद-घ्न-रूपेषु लवास् धन-ऋणम् एकस्य भागास् अधिक-ऊनकास् चेद्॥ [उपजाति-cd; ab=३२] स्व-अंश-अधिक-ऊनस् खलु यत्र तत्र भाग-अनुबन्धे च लव-अपवाहे/ तल-स्थ-हारेण हरम् निहन्यात् स्व-अंश-अधिक-ऊनेन तु तेन भागान्॥ [उपजाति] लीला_३४

अत्र उद्देशकस्/(लीला_३४p)

स-आर्रय्ङ्घ्रि द्वयम् त्रयम् वि-आर्रय्ङ्घ्रि कीदृश् ब्रूहि सवर्णितम्/ जानासि अंश-अनुबन्धम् चेद् तथा भाग-अपवाहनम्॥ लीला_३५

न्यासस् २_१_४/ ३_-१_४/ सवर्णिते जातम् ९_४/ ११_४॥ अत्र उद्देशकस्/(लीला_३५p)

आर्रय्ङ्घ्रिस् स्व-त्रि-अंश-युक्तस् सस् निज-आर्रयल-युतस् कीदृशस् कीदृशौ द्वौ त्रि-अंशौ स्व-अष्ट-अंश-हीनौ तद्-अनु च रहितौ तौ त्रिभिस् सप्त-भागैस्/ अर्धम् स्व-अष्ट-अंश-हीनम् नवभिस् अथ युतम् सप्तम-अंशैस् स्वकीयैस् कीदृश् स्यात् ब्रूहि वेत्सि त्वम् इह यदि सखे अंश-अनुबन्ध-अपवाहौ॥ [स्रग्धरा] लीला_३६

न्यासस्/ {btabular} १_४ & २_३ & १_२ \ १_३ & -१_८ & -१_८ \ १_२ & -३_७ & ९_७ {etabular} सवर्णिते जातम्/ १_२/ १_३/ १_१॥ इति जाति-चतुष्टयम्॥ अथ भिन्न-संकलित-व्यवकलितयोस् करण-सूत्रम् वृत्त-अर्धम्/(लीला_३६p) योगस् अन्तरम् तुल्य-हर-अंशकानाम् कल्प्यस् हरस् आर्रयूपम् अहार-राशेस्॥ [इन्द्रवज्रा-ab; cd=३९] अत्र उद्देशकस्/(लीला_३७p)

पञ्च-अं-आर्रयाद-त्रि-लव-अर्ध-षष्ठान् एकी-कृतान् ब्रूहि सखे मम एतान्/ एभिस् च भागैस् अथ वर्जितानाम् किम् स्यात् त्रयाणाम् कथय आशु शेषम्॥ [इन्द्रवज्रा] लीला_३८

न्यासस् १_५/ १_४/ १_३/ १_२/ १_६/ ऐक्ये जातम् २९_२०॥ अथ एतैस् वर्जितानाम् त्रयाणाम् शेषम् ३१_२०॥ इति भिन्न-संकलित-व्यवकलिते॥ अथ भिन्न-गुणने करण-सूत्रम् वृत्त-अर्धम्/(लीला_३८p) अंश-आहतिस् छेद-वधेन भक्ता लब्धम् विभिन्ने गुणने फलम् स्यात्॥[इन्द्रवज्रा-cd; ab=३७] अत्र उद्देशकस्/(लीला_३९p)

स-त्रि-अंश-रूप-द्वितयेन निघ्नम् स-सप्तम-अंश-द्वितयम् भवेत् किम्/ अर्धम् त्रि-भागेन हतम् च विद्धि दक्षस् असि भिन्ने गुणना-विधौ चेद्॥ [उपजाति] लीला_४०

न्यासस् २_१_३/ २_१_७/ सवर्णिते जातम् ७_३/ १५_७/ गुणिते च जातम् ५_१॥ न्यासस् १_२/ १_३/ गुणिते जातम् १_६॥ इति भिन्न-गुणनम्॥ अथ भिन्न-भाग-हारे करण-सूत्रम् वृत्त-अर्धम्/(लीला_४०p) छेदम् लवम् च परिवर्त्य हरस्य शेषस् कार्यस् अथ भाग-हरणे गुणना-विधिस् च॥ [वसन्ततिलका-ab; cd=४३] अत्र उद्देशकस्/(लीला_४१p)

स-त्रि-अंश-रूप-द्वितयेन पञ्च त्रि-अंशेन षष्ठम् वद मे विभज्य/ दर्भीय-गर्भ-अग्र-सु-तीक्ष्ण-बुद्धिस् चेद् अस्ति ते भिन्न-हृतौ समर्था॥ [इन्द्रवज्रा] लीला_४२

न्यासस् २_१_३/ ५_१/ १_३/ १_६/ यथा-उक्त-करणेन जातम् १५_७/ १_२॥ इति भिन्न-भाग-हारस्॥ अथ भिन्न-वर्ग-आदौ करण-सूत्रम् वृत्त-अर्धम्/(लीला_४२p) वर्गे कृती घन-विधौ तु घनौ विधेयौ हार-अंशयोस् अथ पदे च पद-प्रसिद्ध्यै॥ [वसन्ततिलका-cd; ab=४१] अत्र उद्देशकस्/(लीला_४३p)

स-अर्ध-त्रयाणाम् कथय आशु वर्गम् वर्गात् ततस् वर्ग-पदम् च मित्र/ घनम् च मूलम् च घनात् ततस् अपि जानासि चेद् वर्ग-घनौ विभिन्नौ॥ [उपजाति] न्यासस् ३_१_२/ छेद-घ्न-रूपे कृते जातम् ७_२/ अस्य वर्गस् ४९_४/ अतस् मूलम् ७_२/ घनस् ३४३_८/ अस्य मूलम् ७_२॥ इति भिन्न-परिकर्म-अष्टकम्॥ लीला_४४

[शून्य-परिकर्म-अष्टक] अथ आर्रयून्य-परिकर्मसु करण-सूत्रम् आर्या-द्वयम्/ योगे आर्रय्हम् क्षेप-समम् वर्ग-आदौ आर्रय्हम् आर्रय्ह-भाजितस् राशिस्/ आर्रय्ह-हरस् स्यात् आर्रय्ह-गुणस् आर्रय्हम् आर्रय्ह-गुणस् चिन्त्यस् च शेष-विधौ॥ [आर्या] लीला_४५

आर्रयून्ये गुणके जाते आर्रय्हम् हारस् चेद् पुनर् तदा राशिस्/ अविकृतस् एव ज्ञेयस् तथा एव आर्रय्हेन ऊनितस् च युतस्॥ [आर्या] लीला_४६

अत्र उद्देशकस्/(लीला_४६p)

आर्रय्हम् पञ्च-युक् भवति किम् वद खस्य वर्गम् मूलम् घनम् घन-पदम् आर्रय्ह-गुणास् च पञ्च/ आर्रय्हेन उद्धृतास् दश च कस् ख-गुणस् निज-अर्ध-युक्तस् त्रिभिस् च गुणितस् स्व-हतस् त्रिषष्टिस्॥ [वसन्ततिलका] न्यासस् ०/ एतत् पञ्च-युतम् जातम् ५/ आर्रय्हस्य वर्गस् ०/ मूलम् ०/ घनम् ०/ घन-मूलम् ०॥ न्यासस् ५/ एते आर्रय्हेन गुणितास् जातास् ०॥ न्यासस् १०/ एते आर्रय्ह-भक्तास् १०_०॥ अज्ञातस् राशिस् तस्य गुणस् ०/ स्व-अर्धम् क्षेपस् १_२/ गुणस् ३/ हरस् ०/ दृश्यम् ६३/ ततस् वक्ष्यमाणेन विलोम-विधिना इष्ट-कर्मणा वा लब्धस् राशिस् १४॥ अस्य गणितस्य ग्रह-गणिते लीला_४७

महान् उपयोगस्॥ इति शून्य-परिकर्म-अष्टकम्॥

[प्रकीर्णक]

अथ व्यस्त-विधौ करण-सूत्रम् वृत्त-द्वयम्/(लीला_४७p२)

छेदम् गुणम् गुणम् छेदम् वर्गम् मूलम् पदम् कृतिम्/ ऋणम् स्वम् स्वम् ऋणम् कुर्यात् दृश्ये राशि-प्रसिद्धये॥ [श्लोक] लीला_४८

अथ स्व-अंश-अधिक-ऊने तु लव-आढ्य-ऊनस् हरस् हरस्/ अंशस् तु अविकृतस् तत्र विलोमे शेषम् उक्त-वत्॥ [श्लोक] लीला_४९

अत्र उद्देशकस्/(लीला_४९p)

यस् त्रि-घ्नस् त्रिभिस् अन्वितस् स्व-आर्रयरणैस् भक्तस् ततस् सप्तभिस् स्व-त्रि-अंशेन विवर्जितस् स्व-गुणितस् हीनस् द्विपञ्चाशता/ तद्-मूले अष्ट-युते हृते च दशभिस् जातम् द्वयम् ब्रूहि तम् राशिम् वेत्सि हि चञ्चल-अक्षि विमलाम् बाले विलोम-क्रियाम्॥ [शार्दूलविक्रीडित] लीला_५०

न्यासस् गुणस् ३/ क्षेपस् ३_४/ भाजकस् ७/ ऋणम् १_३/ वर्गस्/ ऋणम् ५२/ मूलम्/ क्षेपस् ८/ हरस् १०/ दृश्यम् २/ यथा-उक्त-करणेन जातस् राशिस् २८॥ इति व्यस्त-विधिस्॥ अथ इष्ट-कर्मसु दृश्य-जाति-शेष-जाति-विश्लेष-जाति-आदौ करण-सूत्रम् वृत्तम्/(लीला_५०p)

उद्देशक-आलाप-वत् इष्ट-राशिस् क्षुण्णस् हृतस् अंशैस् रहितस् युतस् वा/ इष्ट-आहतम् दृष्टम् अनेन भक्तम् राशिस् भवेत् प्रोक्तम् इति इष्ट-कर्म॥ [इन्द्रवज्रा] लीला_५१

उदाहरणम्/(लीला_५१p)

पञ्च-घ्नस् स्व-त्रि-भाग-ऊनस् दश-भक्तस् समन्वितस्/ राशि-त्रि-अंश-अर्ध-पादैस् स्यात् कस् राशिस् द्वि-ऊन-सप्ततिस्॥ [श्लोक] लीला_५२

न्यासस्/ गुणस् ५/ स्व-अंश-ऋणम् -१_३/ [आपटे ०_१_३] ऊनस् १_३/ भाग-हारस् १०/ राशि-अंशकास् क्षेपास् १_३/ १_२/ १_४/ दृश्यम् ६८/ अत्र किल इष्ट-राशिस् ३/ पञ्च-घ्नस् १५/ स्व-त्रि-भाग-ऊनस् १०/ दश-भक्तस् १/ अत्र कल्पित-राशेस् ३ त्रि-अंश-अर्ध-आर्रयादैस् ३_३/ ३_२/ ३_४/ एतैस् समन्वितस् जातस् १७_४/ अनेन दृष्टम् ६८/ इष्ट-आहतम् भक्तम् जातस् राशिस् ४८॥ एवम् यत्र उदाहरणे राशिस् केन-चित् गुणितस् भक्तस् वा राशि-अंशेन रहितस् युतस् वा दृष्टस् तत्र इष्टम् राशिम् प्रकल्प्य तस्मिन् उद्देशक-आलाप-वत् कर्मणि कृते यत् निष्पद्यते तेन भजेत् दृष्टम् इष्ट-गुणम् फलम् राशिस् स्यात्॥ अथ दृश्य-जाति-उदाहरणम्/(लीला_५२p)

अमल-कमल-राशेस् त्रि-अंश-पञ्च-अंश-षष्ठैस् त्रि-नयन-हरि-सूर्यास् येन तुर्येण च आर्या/ गुरु-पदम् अथ षड्भिस् पूजितम् शेष-पद्मैस् सकल-कमल-संख्याम् क्षिप्रम् आख्याहि तस्य॥ [मालिनी] लीला_५३

न्यासस् १_३/ १_५/ १_६/ १_४/ दृश्यम् ६/ अत्र इष्टम् आर्रयूपम् १ राशिम् प्रकल्प्य प्राक्-वत् जातस् राशिस् १२०॥ अथ शेष-जाति-उदाहरणम्/(लीला_५३p)

स्व-अर्धम् प्रादात् प्रयागे नव-लव-आर्रयुगलम् यस् अवशेषात् च काश्याम् शेष-आर्रय्ङ्घ्रिम् शुल्क-हेतोस् पथि दशम-लवान् षट् च शेषात् गयायाम्/ शिष्टास् निष्क-त्रिषष्टिस् निज-गृहम् अनया तीर्थ-पान्थस् प्रयातस् तस्य द्रव्य-प्रमाणम् वद यदि भवता शेष-जातिस् श्रुता अस्ति॥ [स्रग्धरा] लीला_५४

न्यासस् १_१/ १_२/ २_९/ १_४/ ६_१०/ दृश्यम् ६३/ अत्र आर्रयूपम् १ राशिम् प्रकल्प्य भागान् शेषान् शेषात् अपास्य अथ वा भाग-अपवाह-विधिना सवर्णिते जातम् ७_६०/ अनेन दृष्टे ६३ इष्ट-गुणिते भक्ते जातम् द्रव्य-प्रमाणम् ५४०॥ इदम् विलोम-सूत्रेण अपि सिध्यति॥ अथ विश्लेष-जाति-उदाहरणम्/(लीला_५४p)

पञ्च-अंशस् अलि-कुलात् कदम्बम् अगमत् त्रि-अंशस् शिलीन्ध्रम् तयोस् विश्लेषस् त्रि-गुणस् मृग-अक्षि कुटजम् दोलायमानस् अपरस्/ कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रिया-दूत-आहूतस् इतस् ततस् भ्रमति खे भृङ्गस् अलि-संख्याम् वद॥ [शार्दूलविक्रीडित] लीला_५५

न्यासस् १_५/ १_३/ २_५/ दृश्यम् १/ जातम् अलि-कुल-मानम् १५॥ एवम् अन्यत्र अपि॥ इति इष्ट-कर्म॥ अथ संक्रमणे करण-सूत्रम् वृत्त-अर्धम्/(लीला_५५p) योगस् अन्तरेण ऊन-युतस् अर्धितस् तौ राशी स्मृतौ संक्रमण-आख्यम् एतत्॥ [इन्द्रवज्रा-ab; cd=५८] अत्र उद्देशकस्/(लीला_५६p)

ययोस् योगस् शतम् स-एकम् वियोगस् पञ्चविंशतिस्/ तौ राशी वद मे वत्स वेत्सि संक्रमणम् यदि॥ [श्लोक] लीला_५७

न्यासस्/ योगस् १०१/ अन्तरम् २५/ जातौ राशी ३८/ ६३॥ वर्ग-संक्रमणे करण-सूत्रम् वृत्त-अर्धम्/(लीला_५७p) वर्ग-अन्तरम् राशि-वियोग-भक्तम् योगस् ततस् प्रोक्त-वत् एव राशी॥ [इन्द्रवज्रा-cd; ab=५६] उद्देशकस्/(लीला_५८p)

राश्योस् ययोस् वियोगस् अष्टौ तद्-कृत्योस् च चतुःशती/ विवरम् ब्रूहि तौ राशी शीघ्रम् गणित-कोविद॥ [श्लोक] लीला_५९

न्यासस्/ राशि-अन्तरम् ८/ कृति-अन्तरम् ४००/ जातौ राशी २१/ २९॥ इति विषम-कर्म॥ अथ किंचित् वर्ग-कर्म प्रोच्यते/(लीला_५९p)

इष्ट-कृतिस् अष्ट-गुणिता वि-एका दलिता विभाजिता इष्टेन/ एकस् स्यात् अस्य कृतिस् दलिता स-एका अपरस् राशिस्॥ लीला_६०

आर्रयूपम् द्वि-गुण-इष्ट-हृतम् स-इष्टम् प्रथमस् अथ वा अपरस् आर्रयूपम्/ कृति-युति-वियुती वि-एके वर्गौ स्याताम् ययोस् राश्योस्॥ लीला_६१

उद्देशकस्/(लीला_६१p)

राश्योस् ययोस् कृति-वियोग-युती निस्-एके मूल-प्रदे प्रवद तौ मम मित्र यत्र/ क्लिश्यन्ति बीज-गणिते पटवस् अपि मूढास् षोढा-उक्त-बीज-गणितम् परिभावयन्तस्॥ लीला_६२

अत्र प्रथम-आनयने कल्पितम् इष्टम् १_२/ अस्य कृतिस् १_४/ अष्ट-गुणिता २/ इयम् वि-एका १/ दलिता १_२/ इष्टेन १_२ हृतस् जातस् प्रथमस् राशिस् १॥ अस्य कृतिस् १/ दलिता १_२/ स-एका ३_२/ अयम् अपरस् राशिस्/ एवम् एतौ राशी १_१/ ३_२॥ एवम् एकेन इष्टेन जातौ राशी ७_२/ ५७_८॥ द्विकेन ३१_४/ ९९३_३२॥ अथ द्वितीय-प्रकारेण इष्टम् १/ अनेन द्वि-गुणेन २ रूपम् १ भक्तम् १_२/ इष्टेन सहितम् जातस् प्रथमस् राशिस् ३_२/ द्वितीयस् आर्रयूपम् १/ एवम् राशी ३_२/ १_१॥ एवम् द्विकेन इष्टेन ९_४/ १_१॥ त्रिकेण १९_६/ १_१॥ त्रि-अंशेन ११_६/ १-१॥ अथ वा सूत्रम्/(लीला_६२p)

इष्टस्य वर्ग-वर्गस् घनस् च तौ अष्ट-संगुणौ प्रथमस्/ स-एकस् राशी स्याताम् एवम् व्यक्ते अथ वा अव्यक्ते॥ लीला_६३

इष्टम् १_२/ अस्य वर्ग-वर्गस् १_१६/ अष्ट-घ्नस् १_२/ स-एकस् जातस् प्रथमस् राशिस् ३-२/ पुनर् इष्टम् १_२/ अस्य घनस् १_८/ अष्ट-गुणस् जातस् द्वितीयस् राशिस् १_१/ एवम् जातौ राशी ३_२/ १_१॥ अथ एकेन इष्टेन ९/ ८॥ द्विकेन १२९/ ६४॥ त्रिकेण ६४९/ २१६॥ एवम् सर्वेषु अपि प्रकारेषु इष्ट-वशात् आनन्त्यम्॥(लीला_६३p)

पाटी-सूत्र-उपमम् बीजम् गूढम् इति अवभासते/ न अस्ति गूढम् अमूढानाम् न एव षोढा इति अनेकधा॥ अस्ति त्रैराशिकम् पाटी बीजम् च विमला मतिस्/ किम् अज्ञातम् सु-बुद्धीनाम् अतस् मन्द-अर्थम् उच्यते॥ लीला_६४

इति वर्ग-कर्म॥ अथ मूल-गुणके कर्ण-सूत्रम् वृत्त-द्वयम्/(लीला_६४p)

गुण-घ्न-मूल-ऊन-युतस्य राशेस् दृष्टस्य युक्तस्य गुण-अर्ध-कृत्या/ मूलम् गुण-अर्धेन युतम् विहीनम् वर्गी-कृतम् प्रष्टुर् अभीष्ट-राशिस्॥ लीला_६५

यदा लवैस् च ऊन-युतस् सस् राशिस् एकेन भाग-ऊन-युतेन भक्त्वा/ दृश्यम् तथा मूल-गुणम् च ताभ्याम् साध्यस् ततस् प्रोक्त-वत् एव राशिस्॥ लीला_६६

यस् राशिस् स्व-मूलेन केन चित् गुणितेन ऊनस् दृष्टस् तस्य मूल-गुण-अर्ध-कृत्या युक्तस्य यत् पदम् तत् गुण-अर्धेन युक्तम् कार्यम्/ यदि गुण-घ्न-मूल-युतस् दृष्टस् तर्हि हीनम् कार्यम्/ तस्य वर्गस् राशिस् स्यात्॥ मूल-ऊने दृष्टे तावत् उदाहरणम्/(लीला_६६p)

बाले मराल-कुल-मूल-दलानि सप्त तीरे विलास-भर-मन्थर-गाणि अपश्यम्/ कुर्वत् च केलि-कलहम् कलहंस-आर्रयुग्मम् शेषम् जले वद मराल-कुल-प्रमाणम्॥ लीला_६७

न्यासस्/ मूल-गुणकस् ७_२/ दृश्यम् २/ दृष्टस्य अस्य २ गुण-अर्ध-कृत्या ४९_१६ युक्तस्य ८१_१६ मूलम् ९_४/ गुण-अर्धेन ७_४ युतम् ४/ वर्गी-कृतम् जातम् हंस-कुल-मानम् १६॥ अथ मूल-युते दृष्टे तावत् उदाहरणम्/(लीला_६७p)

स्व-पदैस् नवभिस् युक्तस् स्यात् चत्वारिंशता अधिकम्/ शत-द्वादशकम् विद्वन् कस् सस् राशिस् निगद्यताम्॥ लीला_६८

न्यासस्/ मूल-गुणकस् ९/ दृश्यम् १२४०/ उक्त-प्रकारेण जातस् राशिस् ९६१॥ उदाहरणम्/(लीला_६८p)

यातम् हंस-कुलस्य मूल-दशकम् मेघ-आगमे मानसम् प्रोड्डीय स्थल-पद्मिनी-वनम् अगात् अष्ट-अंशकस् अम्भस्-तटात्/ बाले बाल-मृणाल-शालिनि जले केलि-क्रिया-लालसम् दृष्टम् हंस-आर्रयुग-त्रयम् च सकलाम् यूथस्य संख्याम् वद॥ लीला_६९

न्यासस्/ मूल-गुणकस् १०/ भागस् १_८/ दृश्यम् ६/ यदा लवैस् च ऊन-युतस् इति अत्र एकेन १ भाग-ऊनेन ७_८ दृश्य-मूल-गुणौ भक्त्वा जातम् दृश्यम् ४८_७/ मूल-गुणकस् ८०_७/ आभ्याम् अभीष्टम् गुण-घ्न-मूल-ऊन-युतस्य इति-आदि-विधिना जातम् हंस-कुल-मानम् १४४॥ उदाहरणम्/(लीला_६९p)

पार्थस् कर्ण-वधाय मार्गण-गणम् क्रुद्धस् रणे संदधे तस्य अर्धेन निवार्य तद्-शर-गणम् मूलैस् चतुर्भिस् हयान्/ शल्यम् षड्भिस् अथ इषुभिस् त्रिभिस् अपि छत्रम् ध्वजम् कार्मुकम् चिच्छेद अस्य शिरस् शरेण कति ते यान् अर्जुनस् संदधे॥ लीला_७०

न्यासस्/ मूल-गुणकस् ४/ भागस् १_२/ दृश्यम् १०/ यदा लवैस् च ऊन-युतस् इति-आदिना जातम् बाण-मानम् १००॥ अपि च/(लीला_७०p)

अलि-कुल-आर्रयल-मूलम् मालतीम् यातम् अष्टौ निखिल-नवम-भागास् चालिनी भृङ्गम् एकम्/ निशि परिमल-लुब्धम् पद्म-मध्ये निरुद्धम् प्रतिरणति रणन्तम् ब्रूहि कान्ते अलि-संख्याम्॥ लीला_७१

अत्र किल राशि-नव-अंश-अष्टकम् राशि-अर्ध-मूलम् च राशेस् ऋणम् रूप-द्वयम् दृश्यम्/ एतत् ऋणम् दृश्यम् च अर्धितम् राशि-अर्धस्य भवति इति॥ तथा न्यासस्/ मूल-गुणकस् -१_२/ भागस् -८_९/ अत्र प्राक्-वत् लब्धम् राशि-दलम् ३६/ एतत् द्वि-गुणितम् अलि-कुल-मानम् ७२॥ भाग-मूल-युते दृष्टे उदाहरणम्/(लीला_७१p)

यस् राशिस् अष्टादशभिस् स्व-मूलैस् राशि-त्रि-भागेन समन्वितस् च/ जातम् शत-द्वादशकम् तम् आशु जानीहि पाट्याम् पटुता अस्ति ते चेद्॥ लीला_७२

न्यासस्/ मूल-गुणकस् १८/ भागस् १_३/ दृश्यम् १२००/ अत्र एकेन भाग-युतेन ४_३ मूल-गुणम् दृश्यम् च भक्त्वा प्राक्-वत् जातस् राशिस् ५७६॥ इति गुण-कर्म॥ अथ त्रैराशिके करण-सूत्रम् वृत्तम्/(लीला_७२p)

प्रमाणम् इच्छा च समान-जाती आदि-अन्तयोस् तद्-फलम् अन्य-जाति/ मध्ये तत् इच्छा-हतम् आद्य-हृत् स्यात् इच्छा-फलम् व्यस्त-विधिस् विलोमे॥ लीला_७३

उदाहरणम्/(लीला_७३p)

कुङ्कुमस्य स-आर्रयलम् पल-द्वयम् निष्क-सप्तम-लवैस् त्रिभिस् यदि/ प्राप्यते सपदि मे वणिज्-वर ब्रूहि निष्क-नवकेन तत् कियत्॥ लीला_७४

न्यासस् ३_७/ ५_२/ ९_१/ लब्धानि कुङ्कुम-पलानि ५२/ कर्षौ २॥ अपि च/(लीला_७४p)

प्रकृष्ट-कर्पूर-पल-त्रिषष्ट्या चेद् लभ्यते निष्क-चतुष्क-युक्तम्/ शतम् तदा द्वादशभिस् स-आर्रयादैस् पलैस् किम् आचक्ष्व सखे विचिन्त्य॥ लीला_७५

न्यासस् ६३/ १०४/ ४९_४/ लब्धास् निष्कास् २०/ द्रम्मास् ३/ पणास् ८/ काकिण्यस् ३/ वराटकास् ११/ वराटक-भागास् च १_९॥ अपि च/(लीला_७५p)

द्रम्म-द्वयेन स-अष्ट-अंशा शालि-तण्डुल-खारिका/ लभ्या चेद् पण-सप्तत्या तत् किम् सपदि कथ्यताम्॥ लीला_७६

अत्र प्रमाणस्य सजातीय-करण-अर्थम् द्रम्म-द्वयस्य पणी-कृतस्य न्यासस् ३२/ ९_८/ ७०/ लब्धे खार्यौ २/ द्रोणास् ७/ आढकस् १/ प्रस्थौ २॥ अथ व्यस्त-त्रैराशिके करण-सूत्रम्/(लीला_७६p)

इच्छा-वृद्धौ फले ह्रासस् ह्रासे वृद्धिस् च जायते/ व्यस्तम् त्रैराशिकम् तत्र ज्ञेयम् गणित-कोविदैस्॥ लीला_७७

यत्र इच्छा-वृद्धौ फले ह्रासस् ह्रासे वा फल-वृद्धिस् तत्र व्यस्त-त्रैराशिकम्/ तत् यथा/(लीला_७७p)

जीवानाम् वयसस् मौल्ये तौल्ये वर्णस्य हैमने/ भाग-हारे च राशीनाम् व्यस्तम् त्रैराशिकम् भवेत्॥ लीला_७८

जीव-वयस्-मूल्ये उदाहरणम्/(लीला_७८p)

प्राप्नोति चेद् षोडश-वत्सरा स्त्री द्वात्रिंशतम् विंशति-वत्सरा किम्/ द्वि-धूस्-वहस् निष्क-चतुष्कम् उक्षा प्राप्नोति धूस्-षट्क-वहस् तदा किम्॥ लीला_७९

न्यासस् १६/ ३२/ २०/ लब्धम् निष्कास् २५_३_५॥ द्वितीय-न्यासस् २/ ४/ ६/ लब्धम् निष्कास् १_१_३॥ वर्णीय-सुवर्ण-तौल्ये उदाहरणम्/(लीला_७९p)

दश-वर्णम् सुवर्णम् चेद् गद्याणकम् अवाप्यते/ निष्केण आर्रयिथि-वर्णम् तु तदा वद कियद्-मितम्॥ लीला_८०

न्यासस् १०/ १/ १५/ लब्धम् २_३॥ राशि-भाग-हरणे उदाहरणम्/(लीला_८०p)

सप्त-आढकेन मानेन राशौ सस्यस्य मापिते/ यदि मान-शतम् जातम् तदा पञ्च-आढकेन किम्॥ लीला_८१

न्यासस् ७/ १००/ ५/ लब्धम् १४०॥ इति व्यस्तम् त्रैराशिकम्॥ अथ पञ्च-राशिक-आदौ करण-सूत्रम् वृत्तम्/(लीला_८१p)

पञ्च-सप्त-नव-राशिक-आदिके अन्योन्य-पक्ष-नयनम् फल-छिदाम्/ संविधाय बहु-राशि-जे वधे सु-अल्प-राशि-वध-भाजिते फलम्॥ लीला_८२

अत्र उद्देशकस्/(लीला_८२p)

मासे शतस्य यदि पञ्च कला-अन्तरम् स्यात् वर्षे गते भवति किम् वद षोडशानाम्/ कालम् तथा कथय मूल-कला-अन्तराभ्याम् मूलम् धनम् गणक काल-फले विदित्वा॥ लीला_८३

न्यासस् {btabular} १ & १२ \ १०० & १६ \ ५ & * {etabular} लब्धम् कला-अन्तरम् ९_३_५॥ अथ काल-ज्ञान-अर्थम् न्यासस् {btabular} १ &* \ १०० & १६ ५ & ४८_५ {etabular} लब्धास् मासास् १२॥ मूल-धन-अर्थम् न्यासस् {btabular} १ & १२ \ १०० & * \ ५ & ४८_५ {etabular} लब्धम् मूल-धनम् १६॥(लीला_८३p)

स-त्रि-अंश-मासेन शतस्य चेद् स्यात् कला-अन्तरम् पञ्च स-पञ्चम-अंशास्/ मासैस् त्रिभिस् पञ्च-लव-अधिकैस् तत् स-अर्ध-द्विषष्टेस् फलम् उच्यताम् किम्॥ लीला_८४

न्यासस् {btabular} ४_३ & १६_५ \ १०० & १२५_२ \ २६_५ & * {etabular} लब्धम् कला-अन्तरम् ७_४_५॥ अथ सप्त-राशिक-उदाहरणम्/(लीला_८४p)

विस्तारे त्रि-करास् कर-अष्टक-मितास् दैर्घ्ये विचित्रास् च चेद् रूपैस् उत्कट-पट्ट-सूत्र-पटिकास् अष्टौ लभन्ते शतम्/ दैर्घ्ये स-अर्ध-कर-त्रया अपर-पटी हस्त-अर्ध-विस्तारिणी तादृक् किम् लभते द्रुतम् वद वणिक् वाणिज्यकम् वेत्सि चेद्॥ लीला_८५

न्यासस् {btabular} ३ & १_२ \ ८ & ७_२ \ ८ & १ \ १०० & * {etabular} लब्धम् निष्कास् ०/ द्रम्मास् १४/ पणास् ९/ काकिणी १/ वराटकास् ६/ [आपटे वरटकास्] वराटक-भागौ २_३॥ अथ नव-राशिक-उदाहरणम्/(लीला_८५p)

पिण्डे ये आर्रय्र्क-मित-अङ्गुलास् किल चतुर्-वर्ग-अङ्गुलास् विस्तृतौ पट्टास् दीर्घतया चतुर्दश-करास् त्रिंशत् लभन्ते शतम्/ एतास् विस्तृति-पिण्ड-दैर्घ्य-मितयस् येषाम् चतुर्-वर्जितास् पट्टास् ते वद मे चतुर्दश सखे मौल्यम् लभन्ते कियत्॥ लीला_८६

न्यासस् {btabular} १२ & ८ \ १६ & १२ \ १४ & १० \ ३० & १४ \ १०० & * {etabular} लब्धम् मूल्यम् निष्कास् १६_२_३॥ अथ एकादश-राशिक-उदाहरणम्/(लीला_८६p)

पट्टास् ये प्रथम-उदित-प्रमितयस् गव्यूति-मात्रे स्थितास् तेषाम् आनयनाय चेद् शकटिनाम् द्रम्म-अष्टकम् भाटकम्/ अन्ये ये तद्-अनन्तरम् निगदितास् मानैस् चतुर्-वर्जितास् तेषाम् का भवति इति भाटक-मितिस् गव्यूति-षट्के वद॥ लीला_८७

न्यासस् {btabular} १२ & ८ \ १६ & १२ \ १४ & १० \ ३० & १४ \ १ & ६ \ ८ & * {etabular} लब्धास् भाटक-द्रम्मास् ८॥ अथ भाण्ड-प्रतिभाण्डके करण-सूत्रम् वृत्त-अर्धम्/(लीला_८७p) तथा एव भाण्ड-प्रतिभाण्डके अपि विपर्ययस् तत्र सदा हि मूल्ये॥ उदाहरणम्/(लीला_८८p)

द्रम्मेण लभ्यते इह आम्र-शत-त्रयम् चेद् त्रिंशत्-पणेन विपणौ वर-दाडिमानि/ आम्रैस् वद आशु दशभिस् कति दाडिमानि लभ्यानि तद्-विनिमयेन भवन्ति मित्र॥ न्यासस् {btabular} १६ & १ \ ३०० & ३० \ १० & * {etabular} लब्धानि दाडिमानि १६॥ इति गणित-पाट्याम् लीलावत्याम् प्रकीर्णकानि॥ लीला_८९

[मिश्रक-व्यवहार] अथ मिश्रक-व्यवहारे करण-सूत्रम् स-अर्ध-वृत्तम्/ प्रमाण-कालेन हतम् प्रमाणम् विमिश्र-कालेन हतम् फलम् च/ स्व-योग-भक्ते च पृथक्-स्थिते ते मिश्र-आहते मूल-कला-अन्तरे स्तस्/ [आपटे प्रथक्- < पृथक्-] यत् वा इष्ट-कर्म-आख्य-विधेस् तु मूलम् मिश्रात् च्युतम् तत् च कला-अन्तरम् स्यात्॥ लीला_९०

उद्देशकस्/(लीला_९०p)

पञ्चकेन शतेन अब्दे मूलम् स्वम् सकल-अन्तरम्/ सहस्रम् चेद् पृथक् तत्र वद मूल-कला-अन्तरे॥ लीला_९१

न्यासस् {btabular} १ & १२ \ १०० & १००० \ ५ & * {etabular} लब्धे क्रमेण मूल-कला-अन्तरे ६२५/ ३७५॥ अथ वा इष्ट-कर्मणा कल्पितम् इष्टम् आर्रयूपम् १/ उद्देशक-आलापवत् इष्ट-राशिस् इति-आदि-करणेन आर्रयूपस्य वर्षे कला-अन्तरम् ३_५/ एतद्-युतेन आर्रयूपेण ८_५ दृष्टे १००० आर्रयूप-गुणे भक्ते लब्धम् मूल-धनम् ६२५/ एतत् मिश्रात् च्युतम् कला-अन्तरम् ३७५॥ मिश्र-अन्तरे करण-सूत्रम् वृत्तम्/(लीला_९१p)

अथ प्रमाणैस् गुणितास् स्व-कालास् व्यतीत-काल-घ्न-फल-उद्धृतास् ते/ स्व-योग-भक्तास् च विमिश्र-निघ्नास् प्रयुक्त-खण्डानि पृथक् भवन्ति॥ लीला_९२

उद्देशकस्/(लीला_९२p)

यत् पञ्चक-त्रिक-चतुष्क-शतेन दत्तम् खण्डैस् त्रिभिस् गणक निष्क-शतम् षष्-ऊनम्/ मासेषु सप्त-दश-पञ्चसु तुल्यम् आप्तम् खण्ड-त्रये अपि हि फलम् वद खण्ड-संख्याम्॥ लीला_९३

न्यासस् {btabular} १ & ७ & १ & १० & १ & ५ \ १०० & * & १०० & * & १०० * \ ५ & * & ३ & * & ४ & * {etabular} मिश्र-धनम् ९४/ स्व-योगस् २३५_२१/ [आपटे स्व-योगस् २३५_२१/ मिश्र-धनम् ९४/] लब्धानि यथा-क्रमम् खण्डानि २४/ २८/ ४२/ पञ्च-राशि-विधिना लब्धम् सम-कला-अन्तरम् ८_२_५॥ अथ मिश्र-अन्तरे करण-सूत्रम् वृत्त-अर्धम्/(लीला_९३p)

प्रक्षेपकास् मिश्र-हतास् विभक्तास् प्रक्षेप-योगेण पृथक् फलानि॥ लीला_९४

अत्र उद्देशकस्/(लीला_९४p)

पञ्चाशत् एक-सहिता गणक अष्टषष्टिस् पञ्च-ऊनिता नवतिस् आदि-धनानि येषाम्/ प्राप्ता विमिश्रित-धनैस् त्रिशती त्रिभिस् तैस् वाणिज्यतस् वद विभज्य धनानि तेषाम्॥ लीला_९५

न्यासस् ५१/ ६८/ ८५/ मिश्र-धनम् ३००/ जातानि धनानि ७५/ १००/ १२५/ एतानि आदि-धनैस् ऊनानि लाभास् २४/ ३२/ ४०॥ अथ वा मिश्र-धनम् ३००/ आदि-धन-ऐक्येन २०४ ऊनम् सर्व-लाभ-योगस् ९६/ अस्मिन् प्रक्षेप-गुणिते प्रक्षेप-योग-भक्ते लाभास् भवन्ति २४/ ३२/ ४०॥ वापी-आदि-पूरणे करण-सूत्रम् वृत्त-अर्धम्/(लीला_९५p) भजेत् छिदस् अंशैस् अथ तैस् विमिश्रैस् आर्रयूपम् भजेत् स्यात् परिपूर्ति-कालस्॥ उदाहरणम्/(लीला_९६p)

ये निर्झरास् दिन-दिन-अर्ध-तृतीय-षष्ठैस् संपूरयन्ति हि पृथक् पृथक् एव मुक्तास्/ वापीम् यदा युगपद् एव सखे विमुक्तास् ते केन वासर-लवेन तदा वद आशु॥ लीला_९७

न्यासस् १_१/ १_२/ १_३/ १_६/ लब्धस् वापी-पूरण-कालस् दिन-अंशस् १_१२॥ क्रय-विक्रये करण-सूत्रम् वृत्तम्/(लीला_९७p)

पण्यैस् स्व-मूल्यानि भजेत् स्व-भागैस् हत्वा तद्-ऐक्येन भजेत् च तानि/ भागान् च मिश्रेण धनेन हत्वा मूल्यानि पण्यानि यथा-क्रमम् स्युस्॥ [आपटे क्रम < क्रमम्] लीला_९८

उद्देशकस्/(लीला_९८p)

स-अर्धम् तण्डुल-मानक-त्रयम् अहो द्रम्मेण मान-अष्टकम् मुद्गानाम् च यदि त्रयोदश-मितास् एतास् वणिक् काकिणीस्/ आदाय अर्पय तण्डुल-अंश-आर्रयुगलम् मुद्ग-एक-भाग-अन्वितम् क्षिप्रम् क्षिप्र-भुजस् व्रजेम हि यतस् स-अर्थस् अग्रतस् यास्यति॥ लीला_९९

न्यासस्/ मूल्ये १/ १/ पण्ये ७_२/ ८_१/ स्व-भागौ २_१/ १_१/ मिश्र-धनम् १३_६४/ अत्र मूल्ये स्व-भाग-गुणिते पण्याभ्याम् भक्ते जाते ४_७/ १_८/ अनयोस् योगेन ३९_५६/ एते ४_७/ १_८ भागौ च १_२/ १_१/ मिश्र-धनेन १३_६४/ संगुण्य भक्ते जाते तण्डुल-मुड्ग-मूल्ये १_६/ ७_१९२/ तथा तण्डुल-मुद्ग-माने भागौ ७_१२/ ७_२४/ अत्र तण्डुल-मूल्ये पणौ २ काकिण्यौ < २ वराटकास् १३/ वराटक-भागस् च १_३/ मुद्ग-मूल्ये [आपटे मूद्ग- < मुद्ग-] काकिण्यौ २/ वराटकास् ६/ वराटक-भागौ च २_३॥ उदाहरणम्/(लीला_९९p)

कर्पूरस्य वरस्य निष्क-आर्रयुगलेन एकम् पलम् प्राप्यते वैश्या-नन्दन चन्दनस्य च पलम् द्रम्म-अष्ट-भागेन चेद्/ अष्ट-अंशेन तथा अगरोस् पल-आर्रयलम् निष्केण मे देहि तान् भागैस् एकक-षोडश-अष्टक-मितैस् धूपम् चिकीर्षामि अहम्॥ लीला_१००

न्यासस्/ मूल्यानि द्रम्मास् ३२_१/ १_८/ १_८/ पण्यानि १_१/ १_१/ १_२/ भागास् १_१/ १६_१/ ८_१/ मिश्र-धनम् द्रम्मास् १६/ लब्धानि कर्पूर-आदीनाम् मूल्यानि २_९/ ८_९/ ८_९/ तथा तेषाम् पण्यानि ४_९/ ६४_९/ ३२_९॥ रत्न-मिश्रे करण-सूत्रम् वृत्तम्/(लीला_१००p)

नर-घ्न-दान-ऊनित-रत्न-शेषैस् इष्टे हृते स्युस् खलु मूल्य-संख्यास्/ शेषैस् हृते शेष-वधे पृथक्-स्थैस् अभिन्न-मूल्यानि अथ वा भवन्ति॥ लीला_१०१

अत्र उद्देशकस्/(लीला_१०१p)

माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् सद्-वज्राणि च पञ्च रत्न-वणिजाम् येषाम् चतुर्णाम् धनम्/ सङ्ग-स्नेह-वशेन ते निज-धनात् दत्त्वा एकम् एकम् मिथस् जातास् तुल्य-धनास् पृथक् वद सखे तद्-रत्न-मूल्यानि मे॥ लीला_१०२

न्यासस् मा ८/ नी १०/ मु १००/ व ५/ दानम् १/ नरास् ४/ नर-गुणित-दानेन ४ रत्न-संख्यासु ऊनितासु शेषाणि मा ४/ नी ६/ मु ९६/ व १/ एतैस् इष्ट-राशौ भक्ते रत्न-मूल्यानि स्युस् इति॥ तानि च यथा-कथम्-चित् इष्टे कल्पिते अभिन्नानि/ अतस् अत्र इष्टम् तथा सुधिया कल्प्यते यथा अभिन्नानि इति/ तथा इष्टम् कल्पितम् ९६/ अतस् जातानि मूल्यानि २४/ १६/ १/ ९६/ सम-धनम् २३३/ अथ वा शेषाणाम् वधे २३०४ पृथक् शेषैस् भक्ते जातानि अभिन्नानि ५९६/ ३८४/ २४/ २३०४/ जनानाम् चतुर्णाम् तुल्य-धनम् ५५९२/ तेषाम् एते द्रम्मास् संभाव्यन्ते॥ अथ सुवर्ण-गणिते करण-सूत्रम्/(लीला_१०२p)

सुवर्ण-वर्ण-आहति-योग-राशौ स्वर्ण-ऐक्य-भक्ते कनक-ऐक्य-वर्णस्/ वर्णस् भवेत् शोधित-हेम-भक्ते वर्ण-उद्धृते शोधित-हेम-संख्या॥ लीला_१०३

उदाहरणानि/(लीला_१०३p)

आर्रयिश्व-आर्रय्र्क-आर्रयुद्र-दश-वर्ण-सुवर्ण-माषास् आर्रयिश्-आर्रयेद-आर्रयोचन-आर्रयुग-प्रमितास् क्रमेण/ आवर्तितेषु वद तेषु सुवर्ण-वर्णस् तूर्णम् सुवर्ण-गणित-ज्ञ वणिक् भवेत् कस्॥ लीला_१०४

ते शोधने यदि च विंशतिस् उक्त-माषास् स्युस् षोडश आशु वद वर्ण-मितिस् तदा का/ चेद् शोधितम् भवति षोडश-वर्ण-हेम ते विंशतिस् कति भवन्ति तदा तु माषास्॥ लीला_१०५

न्यासस् {btabular} १३ & १२ & ११ & १० \ १० & ४ & २ & ४ {etabular} जाता आवर्तिते सुवर्ण-वर्ण-मितिस् १२/ एते एव यदि शोधितास् सन्तस् षोडश माषास् भवन्ति तदा वर्णास् १५/ यदि ते च षोडश वर्णास् तदा पञ्चदश माषास् भवन्ति १५॥ अथ वर्ण-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१०५p)

स्वर्ण-ऐक्य-निघ्नात् युति-जात-वर्णात् सुवर्ण-तद्-वर्ण-वध-ऐक्य-हीनात्/ अज्ञात-वर्ण-अग्नि-ज-संख्यया आप्तम् अज्ञात-वर्णस्य भवेत् प्रमाणम्॥ लीला_१०६

उदाहरणम्/(लीला_१०६p)

दश-आर्रय्श-वर्णास् आर्रयसु-आर्रयेत्र-माषास् अज्ञात-वर्णस्य षट् एतद्-ऐक्ये/ जातम् सखे द्वादशकम् सुवर्णम् अज्ञात-वर्णस्य वद प्रमाणम्॥ लीला_१०७

न्यासस्/ {btabular} १० & ११ & ० \ ८ & २ & ६ {etabular} लब्ध-ज्ञात-वर्ण-मानम् १५॥ अथ सुवर्ण-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१०७p)

स्वर्ण-ऐक्य-निघ्नस् युति-जात-वर्णस् स्वर्ण-घ्न-वर्ण-ऐक्य-वियोजितस् च/ अहेम-वर्ण-अग्नि-ज-योग-वर्ण-विश्लेष-भक्तस् अविदित-अग्नि-जम् स्यात्॥ लीला_१०८

उदाहरणम्/(लीला_१०८p)

दश-आर्रय्न्द्र-वर्णास् आर्रयुण-आर्रयन्द्र-माषास् किंचित् तथा षोडशकस्य तेषाम्/ जातम् युतौ द्वादशकम् सुवर्णम् कति इह ते षोडश-वर्ण-माषास्॥ लीला_१०९

न्यासस् {btabular} १० & १४ & १६ \ ३ & १ & ० {etabular} लब्धम् माष-मानम् १॥ अथ सुवर्ण-ज्ञानाय अन्यत् करण-सूत्रम् वृत्तम्/(लीला_१०९p)

साध्येन ऊनस् अनल्प-वर्णस् विधेयस् साध्यस् वर्णस् स्वल्प-वर्ण-ऊनितस् च/ इष्ट-क्षुण्णे शेषके स्वर्ण-माने स्याताम् स्वल्प-अनल्पयोस् वर्णयोस् ते॥ लीला_११०

उदाहरणम्/(लीला_११०p)

हाटक-गुटिके षोडश-दश-वर्णे तद्-युतौ सखे जातम्/ द्वादश-वर्ण-सुवर्णम् ब्रूहि तयोस् स्वर्ण-माने मे॥ लीला_१११

न्यासस् १६/ १०/ साध्यस् वर्णस् १२/ कल्पितम् इष्टम् १/ लब्धे सुवर्ण-माने {btabular} १६ & १० \ २ & ४ {etabular} अथ वा द्विकेन इष्टेन {btabular} १६ & १० \ ४ & ८ {etabular} अर्ध-गुणितेन वा {btabular} १६ & १० \ १ & २ {etabular} एवम् बहुधा॥ अथ छन्दस्-चिति-आदौ करण-सूत्रम् श्लोक-त्रयम्/(लीला_१११p)

एक-आदि-एक-उत्तरास् अङ्कास् व्यस्तास् भाज्यास् क्रम-स्थितैस्/ परस् पूर्वेण संगुण्यस् तद्-परस् तेन तेन च॥ लीला_११२

एक-द्वि-त्रि-आदि-भेदास् स्युस् इदम् साधारणम् स्मृतम्/ छन्दस्-चिति-उत्तरे छन्दसि उपयोगस् अस्य तद्-विदाम्॥ लीला_११३

मूषा-वहन-भेद-आदौ खण्ड-मेरौ च शिल्पके/ वैद्यके रस-भेदीये तत् न उक्तम् विस्तृतेस् भयात्॥ लीला_११४

तत्र छन्दस्-चिति-उत्तरे किंचित् उदाहरणम्/(लीला_११४p)

प्रस्तारे मित्र गायत्र्यास् स्युस् पादे व्यक्तयस् कति/ एक-आदि-गुरवस् च आशु कति कति उच्यताम् पृथक्॥ लीला_११५

इह हि षष्-अक्षरस् गायत्री-चरणस्/ अतस् षष्-अन्तानाम् एक-आदि-एक-उत्तर-अङ्कानाम् व्यस्तानाम् क्रम-स्थानाम् च न्यासस् {btabular} ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ {etabular} यथा-उक्त-करणेन लब्धास् एक-गुरु-व्यक्तयस् ६/ द्वि-गुरवस् १५/ त्रि-गुरवस् २०/ चतुर्-गुरवस् १५/ पञ्च-गुरवस् ६/ षष्-गुरुस् १/ अथ एकस् सर्व-लघुस् १/ एवम् आसाम् ऐक्यम् पाद-व्यक्ति-मितिस् ६४॥ एवम् चतुर्-चरण-अक्षर-संख्यकान् यथा-उक्तम् विन्यस्य एक-आदि-गुरु-भेदान् आनीय तान् स-एकान् एकी-कृत्य जातास् गायत्री-वृत्त-व्यक्ति-संख्यास् १६७७७२१६॥ एवम् उक्था-आदि-उत्कृति-पर्यन्तम् छन्दसाम् व्यक्ति-मितिस् ज्ञातव्या॥ उदाहरणम् शिल्पे/(लीला_११५p)

एक-द्वि-त्रि-आदि-मूषा-वहन-मितिम् अहो ब्रूहि मे भूमि-भर्तुस् हर्म्ये रम्ये अष्ट-मूषे चतुर-विरचिते श्लक्ष्ण-शाला-विशाले/ एक-द्वि-त्रि-आदि-युक्तास् मधुर-कटु-कषाय-आम्लक-क्षार-तिक्तैस् एकस्मिन् षष्-रसैस् स्युस् गणक कति वद व्यञ्जने व्यक्ति-भेदास्॥ लीला_११६

मूषा-न्यासस् {btabular} ८ & ७ & ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ & ७ & ८ {etabular} लब्धास् एक-द्वि-त्रि-आदि-मूषा-वहन-संख्यास् {btabular} ८ & २८ & ५६ & ७० & ५६ & २८ & ८ & १ \ १ & २ & ३ & ४ & ५ & ६ & ७ & ८ {etabular} एवम् अष्ट-मूषे राज-गृहे मूषा-वहन-भेदास् २५५॥ अथ द्वितीय-उदाहरणम्/ न्यासस् {btabular} ६ & ५ & ४ & ३ & २ & १ \ १ & २ & ३ & ४ & ५ & ६ {etabular} लब्धास् एक-आदि-रस-संयोगेन पृथक् व्यक्तयस्/ {btabular} ६ & १५ & २० & १५ & ६ & १ \ १ & २ & ३ & ४ & ५ & ६ {etabular} एतासाम् ऐक्यम् सर्व-भेदास् ६३॥ इति मिश्र-व्यवहारस् समाप्तस्॥(लीला_११६p१)

[श्रेढी-व्यवहार] अथ श्रेढी-व्यवहारस्॥ तत्र संकलित-ऐक्ये करण-सूत्रम् वृत्तम्/ स-एक-पद-घ्न-पद-अर्धम् अथ एक-आदि-अङ्क-युतिस् किल संकलित-आख्या/ सा द्वि-युतेन पदेन विनिघ्नी स्यात् त्रि-हृता खलु संकलित-ऐक्यम्॥ लीला_११७

उदाहरणम्/(लीला_११७p)

एक-आदीनाम् नव-अन्तानाम् पृथक् संकलितानि मे/ तेषाम् संकलित-ऐक्यानि प्रचक्ष्व गणक द्रुतम्॥ लीला_११८

न्यासस् {btabular} * & १ & २ & ३ & ४ & ५ & ६ & ७ & ८ & ९ \ संकलितानि & १ & ३ & ६ & १० & १५ & २१ & २८ & ३६ & ४५ \ एषाम् ऐक्यानि & १ & ४ & १० & २० & ३५ & ५६ & ८४ & १२० & १६५ {etabular} कृति-आदि-योगे करण-सूत्रम् वृत्तम्/(लीला_११८p)

द्वि-घ्न-पदम् आर्रयु-युतम् त्रि-विभक्तम् संकलितेन हतम् कृति-योगस्/ संकलितस्य कृतेस् समम् एक-आदि-अङ्क-घन-ऐक्यम् उदाहृतम् आद्यैस्॥ लीला_११९

उदाहरणम्/(लीला_११९p)

तेषाम् एव च वर्ग-ऐक्यम् घन-ऐक्यम् च वद द्रुतम्/ कृति-संकलना-मार्गे कुशला यदि ते मतिस्॥ लीला_१२०

न्यासस् {btabular} * & १ & २ & ३ & ४ & ५ & ६ & ७ & ८ & ९ \ वर्ग-ऐक्यम् & १ & ५ & १४ & ३० & ५५ & ९१ & १४० & २०४ & २८५ \ घन-ऐक्यम् & १ & ९ & ३६ & १०० & २२५ & ४४१ & ७८४ & १२९६ & २०२५ {etabular} यथा-उत्तर-चये अन्त्य-आदि-धन-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१२०p)

वि-एक-पद-घ्न-चयस् मुख-युक् स्यात् अन्त्य-धनम् मुख-युक् दलितम् तत्/ मध्य-धनम् पद-संगुणितम् तत् सर्व-धनम् गणितम् च तत् उक्तम्॥ लीला_१२१

उदाहरणम्/(लीला_१२१p)

आद्ये दिने द्रम्म-चतुष्टयम् यस् दत्त्वा द्विजेभ्यस् अनु-दिनम् प्रवृत्तस्/ दातुम् सखे पञ्च-चयेन पक्षे द्रम्मास् वद द्राक् कति तेन दत्तास्॥ लीला_१२२

न्यासस्/ आ ४/ च ५/ ग १५/ मध्य-धनम् ३९/ अन्त्य-धनम् ७४/ सर्व-धनम् ५७५॥ उदाहरण-अन्तरम्/(लीला_१२२p)

आदिस् सप्त चयस् पञ्च गच्छस् अष्टौ यत्र तत्र मे/ मध्य-अन्त्य-धन-संख्ये के वद सर्व-धनम् च किम्॥ लीला_१२३

न्यासस्/ आ ७/ च ५/ ग ८/ मध्य-धनम् ४९_२/ अन्त्य-धनम् ४२/ सर्व-धनम् १९६॥ सम-दिने गच्छे मध्य-दिन-अभावात् मध्यात् प्राक्-अपर-दिन-धनयोस् योग-अर्धम् मध्य-दिन-धनम् भवितुम् अर्हति इति प्रतीतिस् उत्पाद्या॥ मुख-ज्ञानाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१२३p) गच्छ-हृते गणिते वदनम् स्यात् वि-एक-पद-घ्न-चय-अर्ध-विहीने॥ उदाहरणम्/(लीला_१२४p)

पञ्च-अधिकम् शतम् श्रेढी-फलम् सप्त पदम् किल/ चयम् त्रयम् वयम् विद्मस् वदनम् वद नन्दन॥ लीला_१२५

न्यासस्/ आ ०/ च ३/ ग ७/ ध १०५/ आदि-धनम् ६/ अन्त्य-धनम् २४/ मध्य-धनम् १५॥ चय-ज्ञानाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१२५p) गच्छ-हृतम् धनम् आदि-विहीनम् वि-एक-पद-अर्ध-हृतम् च चयस् स्यात्॥ उदाहरणम्/(लीला_१२६p)

प्रथमम् अगमत् अह्ना योजने यस् जन-ईशस् तद्-अनु ननु कया असौ ब्रूहि यातस् अध्व-वृद्ध्या/ अरि-करि-हरण-अर्थम् योजनानाम् अशीत्या रिपु-नगरम् अवाप्तस् सप्त-रात्रेण धीमन्॥ लीला_१२७

न्यासस्/ आ २/ च ०/ ग ७/ ध ८०/ लब्धम् उत्तरम् २२_७/ अन्त्य-धनम् १४६_७/ मध्य-धनम् ८०_७॥ गच्छ-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१२७p)

श्रेढी-फलात् उत्तर-आर्रयोचन-घ्नात् चय-अर्ध-वक्त्र-अन्तर-वर्ग-युक्तात्/ मूलम् मुख-ऊनम् चय-आर्रय्हण्ड-युक्तम् चय-उद्धृतम् गच्छम् उदाहरन्ति॥ लीला_१२८

उदाहरणम्/(लीला_१२८p)

द्रम्म-त्रयम् यस् प्रथमे अह्नि दत्त्वा दातुम् प्रवृत्तस् द्वि-चयेन तेन/ शत-त्रयम् षष्टि-अधिकम् द्विजेभ्यस् दत्तम् कियद्भिस् दिवसैस् वद आशु॥ लीला_१२९

न्यासस्/ आ ३/ च २/ ग ०/ ध ३६०/ अन्त्य-धनम् ३७/ मध्य-धनम् २०/ लब्धस् गच्छस् १८॥ अथ द्वि-गुण-उत्तर-आदि-फल-आनयने करण-सूत्रम् स-अर्धा आर्या/(लीला_१२९p)

विषमे गच्छे वि-एके गुणकस् स्थाप्यस् समे अर्धिते वर्गस्/ गच्छ-क्षय-अन्तम् अन्त्यात् व्यस्तम् गुण-वर्ग-जम् फलम् यत् तत्/ वि-एकम् वि-एक-गुण-उद्धृतम् आदि-गुणम् स्यात् गुण-उत्तरे गणितम्॥ लीला_१३०

उदाहरणम्/(लीला_१३०p)

पूर्वम् वराटक-युगम् येन द्वि-गुण-उत्तरम् प्रतिज्ञातम्/ प्रति-अहम् अर्थि-जनाय सस् मासे निष्कान् ददाति कति॥ लीला_१३१

न्यासस्/ आदिस् २/ चयस् गुणस् २/ गच्छस् ३०/ लब्धास् वराटकास् २१४७४८३६४६/ निष्क-वराटकाभिस् भक्तास् जातास् निष्कास् १०४८५७/ द्रम्मास् ९/ पणास् ९/ काकिण्यौ २/ वराटकास् ६॥ उदाहरणम्/(लीला_१३१p)

आदिस् द्विकम् सखे वृद्धिस् प्रति-अहम् त्रि-गुण-उत्तरा/ गच्छस् सप्त-दिनम् यत्र गणितम् तत्र किम् वद॥ लीला_१३२

न्यासस्/ आदिस् २/ चयस् गुणस् ३/ गच्छस् ७/ लब्धम् गणितम् २१८६॥ सम-आदि-वृत्त-ज्ञानाय करण-सूत्रम् स-अर्धा आर्या/(लीला_१३२p)

पाद-अक्षर-मित-गच्छे गुण-वर्ग-फलम् चये द्वि-गुणे/ सम-वृत्तानाम् संख्या तद्-वर्गस् वर्ग-वर्गस् च/ स्व-स्व-पद-ऊनौ स्याताम् अर्ध-समानाम् च विषमाणाम्॥ लीला_१३३

उदाहरणम्/(लीला_१३३p)

समानाम् अर्ध-तुल्यानाम् विषमाणाम् पृथक् पृथक्/ वृत्तानाम् वद मे संख्याम् अनुष्टुभ्-छन्दसि द्रुतम्॥ न्यासस्/ उत्तरस् द्वि-गुणस् २/ गच्छस् ८/ लब्धास् सम-वृत्तानाम् संख्यास् २५६/ तथा अर्ध-समानाम् च ६५२८०/ विषमाणाम् च ४२९४९०१७६०॥ इति श्रेढी-व्यवहारस् समाप्तस्॥ लीला_१३४

[एन्द् ओf पर्त् ओने इन् आपटे]

[क्षेत्र-व्यवहार] अथ क्षेत्र-व्यवहारस्/ तत्र भुज-कोटि-कर्णानाम् अन्यतमाभ्याम् अन्यतम-आनयनाय करण-सूत्रम् वृत्त-द्वयम्/ इष्टस् बाहुस् यस् स्यात् तद्-स्पर्धिन्याम् दिशि इतरस् बाहुस्/ त्रि-अस्रे चतुर्-अस्रे वा सा कोटिस् कीर्तिता तद्-ज्ञैस्॥ लीला_१३५

तद्-कृत्योस् योग-पदम् कर्णस् दोस्-कर्ण-वर्गयोस् विवरात्/ मूलम् कोटिस् कोटि-श्रुति-कृत्योस् अन्तरात् पदम् बाहुस्॥ लीला_१३६

उदाहरणम्/(लीला_१३६p)

कोटिस् चतुष्टयम् यत्र दोस् त्रयम् तत्र का श्रुतिस्/ कोटि-दोस्-कर्णतस् कोटि-श्रुतिभ्याम् च भुजम् वद॥ लीला_१३७

न्यासस्/ [fig.१] कोटिस् ४/ भुजस् ३/ भुज-वर्गस् ९/ कोटि-वर्गस् १६/ एतयोस् योगात् २५/ मूलम् ५/ कर्णस् जातस्॥ अथ कर्ण-भुजाभ्याम् कोटि-आनयनम्/ न्यासस्/ कर्णस् ५/ भुजस् ३/ अनयोस् वर्ग-अन्तरम् १६/ एतद्-मूलम् कोटिस् ४॥ अथ कोटि-कर्णाभ्याम् भुज-आनयनम्/ न्यासस्/ कोटिस् ४/ कर्णस् ५/ अनयोस् वर्ग-अन्तरम् ९/ एतद्-मूलम् भुजस् ३॥ अथ प्रकार-अन्तरेण तद्-ज्ञानाय करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_१३७p)

राश्योस् अन्तर-वर्गेण द्वि-घ्ने घाते युते तयोस्/ वर्ग-योगस् भवेत् एवम् तयोस् योग-अन्तर-आहतिस्/ वर्ग-अन्तरम् भवेत् एवम् ज्ञेयम् सर्वत्र धीमता॥ लीला_१३८

कोटिस् चतुष्टयम् इति पूर्व-उक्त-उदाहरणे न्यासस्/ कोटिस् ४/ भुजस् ३/ अनयोस् घाते १२/ द्वि-घ्ने २४/ अन्तर-वर्गेण १ युते वर्ग-योगस् २५/ अस्य मूलम् कर्णस् ५॥ अथ कर्ण-भुजाभ्याम् कोटि-आनयनम्/ न्यासस्/ कर्णस् ५/ भुजस् ३/ अनयोस् योगस् ८/ पुनर् एतयोस् अन्तरेण २ हतस् वर्ग-अन्तरम् १६/ अस्य मूलम् कोटिस् ४॥ अथ भुज-ज्ञानम्/ न्यासस्/ कोटिस् ४/ कर्णस् ५/ एवम् जातस् भुजस् ३॥ उदाहरणम्/(लीला_१३८p)

स-आर्रय्ङ्घ्रि-त्रय-मितस् बाहुस् यत्र कोटिस् च तावती/ तत्र कर्ण-प्रमाणम् किम् गणक ब्रूहि मे द्रुतम्॥ लीला_१३९

न्यासस्/ [fig.२] भुजस् १३_४/ कोटिस् १३_४/ अनयोस् वर्गयोस् योगस् १६९_८/ अस्य मूल-अभावात् करणी-गतस् एव अयम् कर्णस्/ अस्य आसन्न-मूल-ज्ञान-अर्थम् उपायस्/(लीला_१३९p)

वर्गेण महता इष्टेन हतात् छेद-अंशयोस् वधात्/ पदम् गुण-पद-क्षुण्ण-छिद्-भक्तम् निकटम् भवेत्॥ लीला_१४०

इयम् कर्ण-करणी १६९_८/ अस्यास् छेद-अंश-घातस् १३५२/ अयुत-घ्नस् १३५२०००० अस्य आसन्न-मूलम् ३६७७/ इदम् गुण-मूल-१००-गुणित-छेदेन ८०० भक्तम् लब्धम् आसन्न-पदम् ४_४७७_८००/ अयम् कर्णस्/ एवम् सर्वत्र॥ अथ त्रि-अस्र-जात्ये करण-सूत्रम् वृत्त-द्वयम्/(लीला_१४०p)

इष्टस् भुजस् अस्मात् द्वि-गुण-इष्ट-निघ्नात् इष्टस्य कृत्या एक-वियुक्तया आप्तम्/ कोटिस् पृथक् सा इष्ट-गुणा भुज-ऊना कर्णस् भवेत् त्रि-अस्रम् इदम् तु जात्यम्॥ लीला_१४१

इष्टस् भुजस् तद्-कृतिस् इष्ट-भक्ता द्विस् स्थापिता इष्ट-ऊन-युता अर्धिता वा/ तौ कोटि-कर्णौ इति कोटितस् वा बाहु-श्रुती वा अकरणी-गते स्तस्॥ लीला_१४२

उदाहरणम्/(लीला_१४२p)

भुजे द्वादशके यौ यौ कोटि-कर्णौ अनेकधा/ प्रकाराभ्याम् वद क्षिप्रम् तौ तौ अकरणी-गतौ॥ लीला_१४३

न्यासस्/ इष्टस् भुजस् १२/ इष्टम् २ अनेन द्वि-गुणेन ४ गुणितस् भुजस् ४८/ इष्ट-२-कृत्या ४ एक-ऊनया ३ भक्तस् लब्धा कोटिस् १६/ इयम् इष्ट-गुणा ३२ भुज-ऊना १२ जातस् कर्णस् २०॥ त्रिकेण इष्टेन वा कोटिस् ९/ कर्णस् १५॥ पञ्चकेन वा कोटिस् ५/ कर्णस् १३ इति-आदि॥ अथ द्वितीय-प्रकारेण/ न्यासस्/ इष्टस् भुजस् १२/ अस्य कृतिस् १४४/ इष्टेन २ भक्ता लब्धम् ७२/ इष्टेन २ ऊन-७०-युतौ ७४ अर्धितौ जातौ कोटि-कर्णौ ३५/ ३७॥ चतुष्टयेन वा कोटिस् १६/ कर्णस् २०॥ षट्केन वा कोटिस् ९/ कर्णस् १५॥ अथ इष्ट-कर्णात् कोटि-भुज-आनयने करण-सूत्रम् वृत्तम्/(लीला_१४३p)

इष्टेन निघ्नात् द्वि-गुणात् च कर्णात् इष्टस्य कृत्या एक-युजा यत् आप्तम्/ कोटिस् भवेत् सा पृथक् इष्ट-निघ्नी तद्-कर्णयोस् अन्तरम् अत्र बाहुस्॥ लीला_१४४

उदाहरणम्/(लीला_१४४p)

पञ्चाशीति-मिते कर्णे यौ यौ अकरणी-गतौ/ स्याताम् कोटि-भुजौ तौ तौ वद कोविद सत्वरम्॥ लीला_१४५

न्यासस्/ कर्णस् ८५/ अयम् द्वि-गुणस् १७०/ द्विकेन इष्टेन हतस् ३४०/ इष्ट-२-कृत्या ४ स-एकया ५ भक्ते जाता कोटिस् ६८/ इयम् इष्ट-गुणा १३६/ कर्ण-८५-ऊनिता जातस् भुजस् ५१॥ चतुष्केण इष्टेन वा/ कोटिस् ४० भुजस् ७५॥ पुनर् प्रकार-अन्तरेण तद्-करण-सूत्रम् वृत्तम्/(लीला_१४५p)

इष्ट-वर्गेण स-एकेन द्वि-घ्नस् कर्णस् अथ वा हतस्/ फल-ऊनस् श्रवणस् कोटिस् फलम् इष्ट-गुणम् भुजस्॥ लीला_१४६

पूर्व-उदाहरणे न्यासस्/ कर्णस् ८५/ अत्र द्विकेन इष्टेन जातौ किल कोटि-भुजौ ५१/ ६८/ चतुष्केण वा कोटिस् ७५/ भुजस् ४०/ अत्र दोस्-कोट्योस् नाम-भेदस् एव केवलम् न स्व-रूप-भेदस्॥ अथ इष्टाभ्याम् भुज-कोटि-कर्ण-आनयने करण-सूत्रम् वृत्तम्/(लीला_१४६p)

इष्टयोस् आहतिस् द्वि-घ्नी कोटिस् वर्ग-अन्तरम् भुजस्/ कृति-योगस् तयोस् एव कर्णस् च अकरणी-गतस्॥ लीला_१४७

उदाहरणम्/(लीला_१४७p)

यैस् यैस् त्रि-अस्रम् भवेत् जात्यम् कोटि-दोस्-श्रवणैस् सखे/ त्रीन् अपि अविदितान् एतान् क्षिप्रम् ब्रूहि विचक्षण॥ लीला_१४८

न्यासस्/ अत्र इष्टे २/ १/ आभ्याम् कोटि-भुज-कर्णास् ४/ ३/ ५॥ अथ वा इष्टे २/ ३/ आभ्याम् कोटि-भुज-कर्णास् १२/ ५/ १३॥ अथ वा २/ ४/ आभ्याम् कोटि-भुज-कर्णास् १६/ १२/ २०॥ एवम् अन्यत्र अनेकधा॥ कर्ण-कोटि-युतौ भुजे च ज्ञाते पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१४८p)

वंश-अग्र-मूल-अन्तर-भूमि-वर्गस् वंश-उद्धृतस् तेन पृथक् युत-ऊनौ/ [आपटे -उद्धृतेस् < -उद्धृतस्] वंशौ तद्-अर्धे भवतस् क्रमेण वंशस्य खण्डे श्रुति-कोटि-रूपे॥ लीला_१४९

उदाहरणम्/(लीला_१४९p)

यदि सम-भुवि वेणुस् द्वि-त्रि-पाणि-प्रमाणस् गणक पवन-वेगात् एक-देशे सस् भग्नस्/ भुवि नृप-मित-हस्तेषु अङ्ग लग्नम् तद्-अग्रम् कथय कतिषु मूलात् एषस् भग्नस् करेषु॥ लीला_१५०

न्यासस्/ वंश-अग्र-मूल-अन्तर-भूमिस् १६/ वंशस् ३२/ कोटि-कर्ण-युतिस् ३२/ भुजस् १६/ जाते ऊर्ध्व-अधस्-खण्डे २०/ १२॥ बाहु-कर्ण-योगे दृष्टे कोट्याम् च ज्ञातायाम् पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१५०p)

स्तम्भस्य वर्गस् अहि-बिल-अन्तरेण भक्तस् फलम् व्याल-बिल-अन्तरालात्/ शोध्यम् तद्-अर्ध-प्रमितैस् करैस् स्यात् बिल-अग्रतस् व्याल-कलापि-योगस्॥ लीला_१५१

उदाहरणम्/(लीला_१५१p)

अस्ति स्तम्भ-तले बिलम् तद्-उपरि क्रीडा-शिखण्डी स्थितस्/ स्तम्भे हस्त-नव-उच्छ्रिते त्रि-गुणिते स्तम्भ-प्रमाण-अन्तरे/ दृष्ट्वा अहिम् बिलम् आव्रजन्तम् अपतत् तिर्यक् सस् तस्य उपरि/ क्षिप्रम् ब्रूहि तयोस् बिलात् कति-करैस् साम्येन गत्योस् युतिस्॥ लीला_१५२

न्यासस्/ स्तम्भस् ९/ अहि-बिल-अन्तरम् २७/ जातास् बिल-युत्योस् मध्ये हस्तास् १२॥ कोटि-कर्ण-अन्तरे भुजे च दृष्टे पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१५२p)

भुजात् वर्गितात् कोटि-कर्ण-अन्तर-आप्तम् द्विधा कोटि-कर्ण-अन्तरेण ऊन-युक्तम्/ तद्-अर्धे क्रमात् कोटि-कर्णौ भवेताम् इदम् धीमता आवेद्य सर्वत्र योज्यम्॥ लीला_१५३

सखे पद्म-तद्-मज्जन-स्थान-मध्यम् भुजस् कोटि-कर्ण-अन्तरम् पद्म-दृश्यम्/ नलस् कोटिस् एतद्-मितम् स्यात् यत् अम्भस् वद एवम् समानीय पानीय-मानम्॥ लीला_१५४

उदाहरणम्/(लीला_१५४p)

चक्र-क्रौञ्च-आकुलित-सलिले क्व अपि दृष्टम् तडागे तोयात् ऊर्ध्वम् कमल-कलिका-अग्रम् वितस्ति-प्रमाणम्/ मन्दम् मन्दम् चलितम् अनिलेन आहतम् हस्त-आर्रयुग्मे तस्मिन् मग्नम् गणक कथय क्षिप्रम् अम्भस्-प्रमाणम्॥ लीला_१५५

न्यासस्/ कोटि-कर्ण-अन्तरम् १_२/ भुजस् २/ लब्धम् जल-गाम्भीर्यम् १५_४/ इयम् कोटिस् १५_४/ इयम् एव कोटिस् कलिका-मान-युता जातस् कर्णस् १७_४॥ कोटि-एक-देशेन युते कर्णे भुजे च दृष्टे कोटि-कर्ण-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१५५p)

द्वि-निघ्न-ताल-उच्छ्रिति-संयुतम् यत् सरस्-अन्तरम् तेन विभाजितायास्/ ताल-उच्छ्रितेस् ताल-सरस्-अन्तर-घ्न्यास् उड्डीन-मानम् खलु लभ्यते तत्॥ [आपटे खल < खलु] लीला_१५६

उदाहरणम्/(लीला_१५६p)

वृक्षात् हस्त-शत-उच्छ्रयात् शत-आर्रयुगे वापीम् कपिस् कस् अपि अगात् उत्तीर्य अथ परस् द्रुतम् श्रुति-पथेन उड्डीय किम्चित् द्रुमात्/ जाता एवम् समता तयोस् यदि गतौ उड्डीन-मानम् कियत् विद्वन् चेद् सु-परिश्रमस् अस्ति गणिते क्षिप्रम् तत् आचक्ष्व मे॥ लीला_१५७

न्यासस्/ वृक्ष-वापी-अन्तरम् २००/ वृक्ष-उच्छ्रायस् १००/ कब्धम् उड्डीन-मानम् ५०/ कोटिस् १५०/ कर्णस् २५०/ भुजस् २००॥ भुज-कोट्योस् योगे कर्णे च ज्ञाते पृथक्-करण-सूत्रम् वृत्तम्/(लीला_१५७p)

कर्णस्य वर्गात् द्वि-गुणात् विशोध्यस् दोस्-कोटि-योगस् स्व-गुणस् अस्य मूलम्/ योगस् द्विधा मूल-विहीन-युक्तस् स्याताम् तद्-अर्धे भुज-कोटि-माने॥ लीला_१५८

उदाहरणम्/(लीला_१५८p)

दश सप्त-अधिकस् कर्णस् त्रि-अधिका विंशतिस् सखे/ भुज-कोटि-युतिस् यत्र तत्र ते मे पृथक् वद॥ लीला_१५९

न्यासस्/ कर्णस् १७/ दोस्-कोटि-योगस् २३/ जाते भुज-कोटी ८/ १५॥ उदाहरणम्/(लीला_१५९p)

दोस्-कोट्योस् अन्तरम् आर्रयैलास् कर्णस् यत्र त्रयोदश/ भुज-कोटी पृथक् तत्र वद आशु गणक-उत्तम॥ लीला_१६०

न्यासस्/ कर्णस् १३/ भुज-कोटि-अन्तरम् ७/ लब्धे भुज-कोटी ५/ १२॥ लम्ब-अवबाधा-ज्ञानाय करण-सूत्रम् वृत्तम्/(लीला_१६०p)

अन्योन्य-मूल-अग्र-ग-सूत्र-योगात् वेण्वोस् वधे योग-हृते अवलम्बस्/ वंशौ स्व-योगेन हृतौ अभीष्ट-भू-घ्नौ च लम्ब-उभयतस् कु-खण्डे॥ लीला_१६१

उदाहरणम्/(लीला_१६१p)

पञ्चदश-दश-कर-उच्छ्रय-वेण्वोस् अज्ञात-मध्य-भूमिकयोस्/ इतरेतर-मूल-अग्र-ग-सूत्र-युतेस् लम्ब-मानम् आचक्ष्व॥ लीला_१६२

न्यासस्/ वंशौ १५/ १० जातस् लम्बस् ६/ वंश-अन्तर-भूस् ५/ अतस् जाते भू-खण्डे ३/२/ अथ वा भूस् १० खण्डे ६/४ वा भूस् १५/ खण्डे ९/६ वा भूस् २० खण्डे १२/८॥ एवम् सर्वत्र लम्बस् सस् एव/ यदि अत्र भूमि-तुल्ये भुजे वंशस् कोटिस् तदा भू-खण्डेन किम् इति त्रैराशिकेन सर्वत्र प्रतीतिस्॥ अथ अक्षेत्र-लक्षण-सूत्रम्/(लीला_१६२p)

धृष्ट-उद्दिष्टम् ऋजु-भुज-क्षेत्रम् यत्र एक-बाहुतस् सु-अल्पा/ तद्-इतर-भुज-युतिस् अथ वा तुल्या ज्ञेयम् तत् अक्षेत्रम्॥ [आपटे -यतिस् < -युतिस्] लीला_१६३

उदाहरणम्/(लीला_१६३p)

चतुर्-अस्रे त्रि-षष्-द्वि-आर्रय्र्कास् भुजास् त्रि-अस्रे त्रि-षष्-नवास्/ उद्दिष्टास् यत्र धृष्टेन तत् अक्षेत्रम् विनिर्दिशेत्॥ [आपटे धष्टेन < धृष्टेन] लीला_१६४

एते अनुपपन्ने क्षेत्रे/ भुज-प्रमाणास् ऋजु-शलाकास् भुज-स्थानेषु विन्यस्य अनुपपत्तिस् दर्शनीया॥ [आपटे अनपपत्तिस् < अनुपपत्तिस्] आबाधा-आदि-ज्ञानाय करण-सूत्रम् आर्या-द्वयम्/(लीला_१६४p)

त्रि-भुजे भुजयोस् योगस् तद्-अन्तर-गुणस् भुवा हृतस् लब्ध्या/ द्विस्-स्था भूस् ऊन-युता दलिता आबाधे तयोस् स्याताम्॥ लीला_१६५

स्व-आबाधा-भुज-कृत्योस् अन्तर-मूलम् प्रजायते लम्बस्/ लम्ब-गुणम् भूमि-अर्धम् स्पष्टम् त्रि-भुजे फलम् भवति॥ लीला_१६६

उदाहरणम्/(लीला_१६६p)

क्षेत्रे मही मनु-मिता त्रि-भुजे भुजौ तु यत्र त्रयोदश-आर्रयिथि-प्रमितौ च यस्य/ तत्र अवलम्बकम् अथो कथय अवबाधे क्षिप्रम् तथा च सम-कोष्ठ-मितिम् फल-आख्यम्॥ लीला_१६७

न्यासस्/ भूस् १४/ भुजौ १३/१५/ लब्धे आबाधे ५/९/ लम्बश् च १२/ क्षेत्र-फलम् च ८४॥ ऋण-आबाधा-उदाहरणम्/(लीला_१६७p)

दश-सप्तदश-प्रमौ ह्बुजौ त्रि-भुजे यत्र नव-प्रमा मही/ अबधे वद लम्बकम् तथा गणितम् गाणितिक आशु तत्र मे॥ लीला_१६८

न्यासस्/ भुजौ १०/१७/ भूमिस् ९/ अत्र त्रि-भुजे भुजयोस् योगस् इति-आदिना लब्धम् २१/ अनेन भूस् ऊना न स्यात्/ अस्मात् एव भूस् अपनीता शेष-अर्धम् ऋण-गता आबाधा दिश्-वैपरीत्येन इति अर्थस्/ तथा जाते आबाधे ६/१५/ अत्र उभयत्र अपि जातस् लम्बस् ८/ फलम् ३६॥ चतुर्-भुज-त्रि-भुजयोस् अस्पष्ट-फल-आनयने करण-सूत्रम् वृत्तम्/(लीला_१६८p)

सर्व-दोस्-युति-आर्रयलम् चतुर्-स्थितम् बाहुभिस् विरहितम् च तद्-वधात्/ मूलम् अस्फुट-फलम् चतुर्-भुजे स्पष्टम् एवम् उदितम् त्रि-बाहुके॥ लीला_१६९

उदाहरणम्/(लीला_१६९p)

भूमिस् चतुर्दश-मिता मुखम् आर्रय्ङ्क-संख्यम् बाहू त्रयोदश-आर्रयिवाकर-संमितौ च/ लम्बस् अपि यत्र आर्रयवि-संख्यकस् एव तत्र क्षेत्रे फलम् कथय तत् कथितम् यत् आद्यैस्॥ लीला_१७०

न्यासस्/ भूमिस् १४/ मुखम् ९/ बाहू १३/ १२/ लम्बस् १२/ उक्त-वत् करणेन जातम् क्षेत्र-फलम् करणी १९८००/ अस्यास् पदम् किंचिद्-न्यूनम् एकचत्वारिंशच्छतम् १४१/ इदम् अत्र क्षेत्रे न वास्तवम् फलम् किंतु लम्बेन निघ्नम् कु-मुख-ऐक्य-आर्रय्हण्डम् इति वक्ष्यमाण-करणेन वास्तवम् फलम् १३८॥ अत्र त्रि-भुजस्य पूर्व-उदाहृतस्य न्यासस्/ भूमिस् १४/ भुजौ १३/ १५/ अनेन अपि प्रकारेण त्रि-बाहुके तत् एव वास्तवम् फलम् ८४/ अत्र चतुर्-भुजस्य अस्पष्टम् उदितम्॥ अथ स्थूलत्व-निरूपण-अर्थम् सूत्रम् स-अर्ध-वृत्तम्/(लीला_१७०p)

चतुर्-भुजस्य अनियतौ हि कर्णौ कथम् ततस् अस्मिन् नियतम् फलम् स्यात्/ प्रसाधितौ तद्-श्रवणौ यत् आद्यैस् स्व-कल्पितौ तौ इतरत्र न स्तस्/ तेषु एव बाहुषु अपरौ च कर्णौ अनेकधा क्षेत्र-फलम् ततस् च॥ चतुर्-भुजे हि एक-अन्तर-कोणौ आक्रम्य अन्तर्-प्रवेश्यमानौ भुजौ तद्-संसक्तम् स्व-कर्णम् संकोचयतस्/ इतरौ तु बहिस्-प्रसरन्तौ स्व-कर्णम् वर्धयतस्/ अतस् उक्तम् तेषु एव बाहुषु अपरौ च कर्णौ इति॥ लम्बयोस् कर्णयोस् वा एकम् अनिर्दिश्य अपरम् कथम्/ पृच्छति अनियतत्वे अपि नियतम् च अपि तद्-फलम्॥ सस् पृच्छकस् पिशाचस् वा वक्ता वा नितराम् ततस्/ यस् न वेत्ति चतुर्-बाहु-क्षेत्रस्य अनियताम् स्थितिम्॥ [नो नुम्बेर्स् अरे गिवेन् तो थेसे त्wओ श्लोक स्तन्शस् इन् आपटे.] सम-चतुर्-भुज-आयतयोस् फल-आनयने करण-सूत्रम् स-अर्ध-श्लोक-द्वयम्/ लीला_१७१

इष्टा श्रुतिस् तुल्य-चतुर्-भुजस्य कल्प्या अथ तद्-वर्ग-विवर्जिता या/ चतुर्-गुणा बाहु-कृतिस् तदीयम् मूलम् द्वितीय-श्रवण-प्रमाणम्॥ लीला_१७२

अतुल्य-कर्ण-अभिहतिस् द्वि-भक्ता फलम् स्फुटम् तुल्य-चतुर्-भुजे स्यात्/ सम-श्रुतौ तुल्य-चतुर्-भुजे च तथा आयते तद्-भुज-कोटि-घातस्/ चतुर्-भुजे अन्यत्र समान-लम्बे लम्बेन निघ्नम् कु-मुख-ऐक्य-आर्रय्हण्डम्॥ लीला_१७३

अत्र उद्देशकस्/(लीला_१७३p)

क्षेत्रस्य पञ्च-कृति-तुल्य-चतुर्-भुजस्य कर्णौ ततस् च गणितम् गणक प्रचक्ष्व/ तुल्य-श्रुतेस् च खलु तस्य तथा आयतस्य यद्-विस्तृतिस् आर्रयस-मिता अष्ट-मितम् च दैर्घ्यम्॥ लीला_१७४

प्रथम-उदाहरणे न्यासस् [fig.३]/ भुजास् २५/ २५/ २५/ २५/ अत्र त्रिंशत्-३०-मिताम् एकाम् श्रुतिम् प्रकल्प्य यथा-उक्त-प्रकारेण जाता अन्या श्रुतिस् ४०/ फलम् च ६००॥ अथ वा/ न्यासस् [fig.४]/ चतुर्दश-१४-मिताम् एकाम् श्रुतिम् प्रकल्प्य उक्त-वत्-करणेन जाता अन्या श्रुतिस् ४८/ फलम् च ३३६॥ द्वितीय-उदाहरणे न्यासस् [fig.५]/ तद्-कृत्योस् योग-पदम् कर्ण इति जाता करणी-गता श्रुतिस् उभयत्र तुल्या एव १२५०/ गणितम् च ६२५॥ अथ आयतस्य न्यासस्/ विस्तृतिस् ६/ दैर्घ्यम् ८/ [fig.६] अस्य गणितम् ४८॥ उदाहरणम्/(लीला_१७४p)

क्षेत्रस्य यस्य वदनम् आर्रयदनारि-तुल्यम् विश्वंभरा द्वि-गुणितेन मुखेन तुल्या/ बाहू त्रयोदश-आर्रयख-प्रमितौ च लम्बस् आर्रयूर्य-उन्मितस् च गणितम् वद तत्र किम् स्यात्॥ लीला_१७५

न्यासस्/ वदनम् ११/ विश्वंभरा २२/ बाहू १३/ २०/ लम्बस् १२/ [fig.७] अत्र सर्व-दोस्-युति-आर्रयलम् इति-आदिना स्थूल-फलम् २५०/ वास्तवम् तु लम्बेन निघ्नम् कु-मुख-ऐक्य-आर्रय्हण्डम् इति जातम् फलम् १९८/ क्षेत्रस्य खण्ड-त्रयम् कृत्वा फलानि पृथक् आनीय ऐक्यम् कृत्वा अस्य फल-उपपत्तिस् दर्शनीया/ खण्ड-त्रय-दर्शनम्/ [fig.८अ][fig.८ब्][fig.८च्] न्यासस्/ प्रथमस्य भुज-कोटि-कर्णास् ५/ १२/ १३/ द्वितीयस्य आयतस्य विस्तृतिस् ६/ दैर्घ्यम् १२/ तृतीयस्य भुज-कोटि-कर्णास् १६/ १२/ २०/ अत्र त्रि-भुजयोस् क्षेत्रयोस् भुज-कोटि-घात-अर्धम् फलम्/ आयते चतुर्-अस्रे क्षेत्रे तद्-भुज-कोटि-घातस् फलम् / यथा प्रथम-क्षेत्रे फलम् ३०/ द्वितीये ७२/ तृतीये ९६/ एषाम् ऐक्यम् सर्व-क्षेत्रे फलम् १९८॥ अथ अन्यत् उदाहरणम्/(लीला_१७५p)

पञ्चाशत् एक-सहिता वदनम् यदीयम् भूस् पञ्चसप्तति-मिता प्रमितस् अष्टषष्ट्या/ सव्यस् भुजस् द्वि-गुण-विंशति-संमितस् अन्यस् तस्मिन् फलम् श्रवण-लम्ब-मिती प्रचक्ष्व॥ लीला_१७६

न्यासस्/ वदनम् ५१/ भूमिस् ७५/ भुजौ ६८/ ४०॥ [fig.९] अत्र फल-अवलम्ब-श्रुतीनाम् सूत्रम् वृत्त-अर्धम्/(लीला_१७६p) ज्ञाते अवलम्बे श्रवणस् श्रुतौ तु लम्बस् फलम् स्यात् नियतम् तु तत्र॥ कर्णस्य अनियतत्वात् लम्बस् अपि अनियतस् इति अर्थस्॥ लम्ब-ज्ञानाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१७७p) चतुर्-भुज-अन्तर्-त्रि-भुजे अवलम्बस् प्राक्-वत् भुजौ कर्ण-भुजौ मही भूस्॥ अत्र लम्ब-ज्ञान-अर्थम् सव्य-भुज-अग्रात् दक्षिण-भुज-मूल-गामी इष्ट-कर्णस् सप्तसप्तति-मितस् कल्पितस् तेन चतुर्-भुज-अन्तर्-त्रि-भुजम् कल्पितम् तत्र असौ कर्ण एकस् भुजस् ७७/ द्वितीयस् तु सव्य-भुजस् ६८/ भूस् सा एव ७५/ अत्र प्राक्-वत् लब्धस् लम्बस् ३०८_५॥ लम्बे ज्ञाते कर्ण-ज्ञान-अर्थम् सूत्रम् वृत्तम्/(लीला_१७८p)

यत् लम्ब-लम्ब-आश्रित-बाहु-वर्ग-विश्लेष-मूलम् कथिता अवबाधा/ तद्-ऊन-भू-वर्ग-समन्वितस्य यत् लम्ब-वर्गस्य पदम् सस् कर्णस्॥ लीला_१७९

[fig.१०] अत्र सव्य-भुज-अग्रात् लम्बस् किल कल्पितस् ३०८_५/ अतस् जाता आबाधा १४४_५ तद्-ऊन-भू-वर्ग-समन्वितस्य इति-आदिना जातस् कर्णस् ७७॥ द्वितीय-कर्ण-ज्ञान-अर्थम् सूत्रम् वृत्त-द्वयम्/(लीला_१७९p)

इष्टस् अत्र कर्णस् प्रथमम् प्रकल्प्यस् त्रि-अस्रे तु कर्ण-उभयतस् स्थिते ये/ कर्णम् तयोस् क्ष्माम् इतरौ च बाहू प्रकल्प्य लम्ब-अवबधे च साध्ये॥ लीला_१८०

आबाधयोस् एक-ककुभ्-स्थयोस् यत् स्यात् अन्तरम् तत् कृति-संयुतस्य/ लम्ब-ऐक्य-वर्गस्य पदम् द्वितीयस् कर्णस् भवेत् सर्व-चतुर्-भुजेषु॥ लीला_१८१

न्यासस्/ तत्र चतुर्-भुजे सव्य-भुज-अग्रात् दक्षिण-भुज-मूल-गामिनस् कर्णस्य मानम् कल्पितम् ७७/ तद्-कर्ण-रेखा-अवच्छिन्नस्य क्षेत्रस्य मध्ये कर्ण-रेखा-उभयतस् ये त्रि-अस्रे उत्पन्ने तयोस् कर्णम् भूमिम् तद्-इतरौ च भुजौ प्रकल्प्य प्राक्-वत् लम्बस् आबाधा च साधिता/ तद्-दर्शनम् [fig.११] लम्बस् ६०/ द्वितीय-लम्बस् २४/ आबाधयोस् ४५/ ३२/ एक-ककुभ्-स्थयोस् अन्तरस्य १३/ कृतेस् १६९ लम्ब-ऐक्य-८४-कृतेस् ७०५६ च योगस् ७२२५/ तस्य पदम् द्वितीय-कर्ण-प्रमाणम् ८५॥ [fig.१२] अत्र इष्ट-कर्ण-कल्पने विशेष-उक्ति-सूत्रम् स-अर्ध-वृत्तम्/(लीला_१८१p)

कर्ण-आश्रित-सु-अल्प-भुज-ऐक्यम् उर्वीम् प्रकल्प्य तद्-शेष-भुजौ च बाहू/ साध्यस् अवलम्बस् अथ तथा अन्य-कर्णस् स्व-उर्व्यास् कथम्-चित् श्रवणस् न दीर्घस्/ तद्-अन्य-लम्बात् न लघुस् तथा इदम् ज्ञात्वा इष्ट-कर्णस् सुधिया प्रकल्प्यस्॥ लीला_१८२

चतुर्-भुजे हि एक-अन्तर-कोणौ आक्रम्य संकोच्यमानम् त्रि-भुजत्वम् याति/ तत्र एक-कोणे लग्न-लघु-भुजयोस् ऐक्यम् भूमिम् इतरौ भुजौ च प्रकल्प्य तद्-लम्बात् ऊनस् संकोच्यमानस् कर्णस् कथम्-चित् अपि न स्यात् तद्-इतरस् भूमेस् अधिकस् न स्यात् एवम् उभयथा अपि एतत् अनुक्तम् अपि बुद्धि-मता ज्ञायते॥ विषम-चतुर्-भुज-फल-आनयनाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_१८२p) त्रि-अस्रे तु कर्ण-उभयतस् स्थिते ये तयोस् फल-ऐक्यम् फलम् अत्र नूनम्॥ अनन्तर-उक्त-क्षेत्र-अन्तर्-त्रि-अस्रयोस् फले ९२४/ २३१० [/] अनयोस् ऐक्यम् ३२३४ तस्य फलम्॥ समान-लम्बस्य आबाधा-आदि-ज्ञानाय करण-सूत्रम् वृत्त-द्वयम्/(लीला_१८३p)

समान-लम्बस्य चतुर्-भुजस्य मुख-ऊन-भूमिम् परिकल्प्य भूमिम्/ भुजौ भुजौ त्रि-अस्र-वत् एव साध्ये तस्य अबधे लम्ब-मितिस् ततस् च॥ लीला_१८४

आबाधया ऊना चतुर्-अस्र-भूमिस् तद्-लम्ब-वर्ग-ऐक्य-पदम् श्रुतिस् स्यात्/ समान-लम्बे लघु-दोस्-कु-योगात् मुख-अन्य-दोस्-संयुतिस् अल्पिका स्यात्॥ लीला_१८५

उदाहरणम्/(लीला_१८५p)

द्विपञ्चाशत्-मित-वि-एक-चत्वारिंशत्-मितौ भुजौ/ मुखम् तु पञ्चविंशत्या तुल्यम् षष्ट्या मही किल॥ लीला_१८६

अतुल्य-लम्बकम् क्षेत्रम् इदम् पूर्वैस् उदाहृतम्/ षट्पञ्चाशत् त्रिषष्टिस् च नियते कर्णयोस् मिती/ कर्णौ तत्र अपरौ ब्रूहि सम-लम्बम् च तद्-श्रुती॥ लीला_१८७

न्यासस्/ [fig.१३] अत्र बृहत्-कर्णम् त्रिषष्टि-मितम् प्रकल्प्य ज्ञातस् [एद्.जातस्] प्राक्-वत् अन्य-कर्णस् ५६॥ अथ षट्पञ्चाशत्-स्थाने द्वात्रिंशत्-मितम् कर्णम् ३२ प्रकल्प्य प्राक्-वत् साध्यमाने कर्णे न्यासस्/ [fig.१४] जातम् करणी-खण्ड-द्वयम् ६२१/ २७००/ अनयोस् मूलयोस् २४_२३_२५/ ५१_२४_२५/ ऐक्यम् द्वितीयस् कर्णस् ७६_२२_२५॥ अथ तत् एव क्षेत्रम् चेद् सम-लम्बम्[/] [fig.१५] मुख-ऊन-भूमिम् प्रकल्प्य भूमिम् इति ज्ञान-अर्थम् त्रि-अस्रम् कल्पितम्/ न्यासस्/ [fig.१६] अत्र आबाधे जाते ३_५/ १७२_५/ लम्बस् च करणी-गतस् जातस् ३८०१६_२५[/] आसन्न-मूल-करणेन जातस् ३८_६२२_६२५/ अयम् तत्र चतुर्-भुजे सम-लम्बस्[/] लघु-आबाधा-ऊनित-भूमेस् सम-लम्बस्य च वर्ग-योगस् ५०४९[/] अयम् कर्ण-वर्गस्/ एवम् बृहत्-आबाधातस् द्वितीय-कर्ण-वर्गस् २१७६/ अनयोस् आसन्न-मूल-करणेन जातौ कर्णौ ७१_१_२०[/] ४६_१३_२०[/] एवम् चतुर्-अस्रे तेषु एव बाहुषु अन्यौ कर्णौ बहुधा भवतस्॥ एवम् अनियतत्वे अपि नियतौ एव कर्णौ आनीतौ ब्रह्मगुप्त-आद्यैस् तद्-आनयनम् यथा/(लीला_१८७p)

कर्ण-आश्रित-भुज-घात-ऐक्यम् उभयथा अन्योन्य-भाजितम् गुणयेत्/ योगेन भुज-प्रतिभुज-वधयोस् कर्णौ पदे विषमे॥ लीला_१८८

न्यासस्/ कर्ण-आश्रित-भुज-घात-इत्य् एक-वारम् अनयोस् २५/ ३९ घातस् ९७५/ तथा ५२/ ६० अनयोस् घातस् ३१२०/ घातयोस् द्वयोस् ऐक्यम् ४०९५/ तथा द्व्तीय-वारम् २५/ ५२/ अनयोस् घाते जातम् १३००/ तथा द्वितीय-वारम् ३९/ ६०/ अनयोस् घाते जातम् २३४०/ [तथा २५/ ५२ अनयोस् घाते जातम् १३००/] घातयोस् द्वयोस् ऐक्यम् ३६४०/ भुज-प्रतिभुजयोस् ५२/ ३९ घातस् २०२८/ पश्चात् २५/ ६० अनयोस् वधस् १५००/ तयोस् ऐक्यम् ३५२८/ अनेन ऐक्येन ३६४० गुणितम् जातम् पूर्व-ऐक्यम् १२८४१९२०/ प्रथम-कर्ण-आश्रित-भुज-घात-ऐक्येन ४०९५ भक्तम् लब्धम् ३१३६/ अस्य मूलम् ५६ एक-कर्णस्/ तथा द्वितीय-कर्ण-अर्थम् प्रथम-कर्ण-आश्रित-भुज-घात-ऐक्यम् ४०९५ भुज-प्रतिभुज-वध-योग-३५२८-गुणितम् जातम् १४४४७१६०/ अन्य-कर्ण-आश्रित-घात-ऐक्येन ३६४० भक्तम् लब्धम् ३९६९/ अस्य मूलम् ६३ द्वितीयस् कर्णस्॥ अस्मिन् विषये क्षेत्र-कर्ण-साधनम्/ अस्य कर्ण-आनयनस्य प्रक्रिया-गौरवम् लघु-प्रक्रिया-दर्शन-द्वारेण आह/(लीला_१८८p)

अभीष्ट-जात्य-द्वय-बाहु-कोटयस् परस्परम् कर्ण-हतास् भुजास् इति/ चतुर्-भुजम् यत् विषमम् प्रकल्पितम् श्रुती तु तत्र त्रि-भुज-द्वयात् ततस्॥ लीला_१८९

बाह्वोस् वधस् कोटि-वधेन युक् स्यात् एका श्रुतिस् कोटि-भुजा-वध-ऐक्यम्/ अन्या लघौ सति अपि साधने अस्मिन् पूर्वैस् कृतम् यत् गुरु तत् न विद्मस्॥ लीला_१९०

जात्य-क्षेत्र-द्वयम्/ न्यासस् [fig.१७][/] एतयोस् इतरेतर-कर्ण-हतास् भुजास् कोटयस् इतरेत-कर्ण-हतास् कोटयस् भुजास् इति कृते जातम् २५/ ६०/ ५२/ ३९/ तेषाम् महती भूस् लघु मुखम् इतरौ बाहू इति प्रकल्प्य क्षेत्र-दर्शनम्/ [fig. लोस्त्] इमौ कर्णौ महता आयासेन आनीतौ ६३/ ५६/ अस्य एव जात्य-द्वयस्य उत्तर-उत्तर-भुज-कोट्योस् घातौ जातौ ३६/ २०/ अनयोस् ऐक्यम् एकस् कर्णस् ५६/ बाह्वोस् ३/ ५/ कोट्योस् च ४/ १२/ घातौ १५/ ४८/ अनयोस् ऐक्यम् अन्यस् कर्णस् ६३/ एवम् श्रुती स्याताम्/ एवम् सुखेन ज्ञायते॥ अथ यदि पार्श्व-भुज-मुखयोस् व्यत्ययम् कृत्वा न्यस्तम् क्षेत्रम्/ न्यासस्/ [fig.१८] तदा जात्य-द्वय-कर्णयोस् वधस् ६५ द्वितीय-कर्णस्॥ अथ सूची-क्षेत्र-उदाहरणम्/ [fig.१९](लीला_१९०p)

क्षेत्रे यत्र शत-त्रयम् ३०० क्षिति-मितिस् आर्रयत्त्व-आर्रय्न्दु-१२५-तुल्यम् मुखम्/ बाहू आर्रय्ह-आर्रय्त्कृतिभिस् २६० आर्रयर-आर्रय्तिधृतिभिस् १९५ तुल्यौ च तत्र श्रुती/ एका आर्रय्ह-अष्ट-आर्रयमैस् २८० समा आर्रयिथि-आर्रयुणैस् ३१५ अन्या अथ तद्-लम्बकौ[/] तुल्यौ आर्रयो-आर्रय्हृतिभिस् १८९ तथा आर्रयिन-आर्रयमैस् २२४ योगात् श्रवस्-लम्बयोस्॥ लीला_१९१

तद्-खण्डे कथय अधरे श्रवणयोस् योगात् च लम्ब-अबधे[/] तद्-सूची निज-मार्ग-वृद्ध-भुजयोस् योगात् यथा स्यात् ततस्/ स-आबाधम् वद लम्बकम् च भुजयोस् सूच्यास् प्रमाणे च के[/] सर्वम् गाणितिक प्रचक्ष्व नितराम् क्षेत्रे अत्र दक्षस् असि चेद्॥ लीला_१९२

अथ संधि-आदि-आनयनाय करण-सूत्रम् वृत्त-द्वयम्/(लीला_१९२p)

लम्ब-तद्-आश्रित-बाह्वोस् मध्यम् संधि-आख्यम् अस्य लम्बस्य/ संधि-ऊना भूस् पीठम् साध्यम् यस्य अधरम् खण्डम्॥ लीला_१९३

संधिस् द्विष्ठस् पर-लम्ब-श्रवण-हतस् परस्य पीठेन/ भक्तस् लम्ब-श्रुत्योस् योगात् स्याताम् अधस्-खण्डे॥ लीला_१९४

लम्बस् १८९/ तद्-आश्रित-भुजस् १९५/ अनयोस् मध्ये यत् लम्ब-लम्ब-आश्रित-बाहु-वर्ग-इति-आदिना आगता आबाधा संधि-संज्ञा ४८/ तद्-ऊनित-भूस् इति द्वितीया आबाधा सा पीठ-संज्ञा २५२/ एवम् द्वितीय-लम्बस् २२४/ तद्-आश्रित-भुजस् २६०[/] पूर्व-वत् संधिस् १३२/ पीठम् १६८॥ अथ आद्य-लम्बस्य १८९ अधस्-खण्डम् साध्यम्/ अस्य संधिस् ४८/ द्वि-स्थस् ४८/ पर-लम्बेन २२४/ श्रवणेन च २८०/ पृथक् गुणितस् १०७५२/ १३४४०/ परस्य पीठेन १६८ भक्तस् लब्धम् लम्ब-अधस्-खण्डम् ६४/ श्रवण-अधस्-खण्डम् च ८०/ एवम् द्वितीय-लम्बस्य २२४/ संधिस् १३२/ पर-लम्बेन १८९/ कर्णेन च ३१५/ पृथक् गुणितस् परस्य पीठेन २५२ भक्तस् लब्धम् लम्ब-अधस्-खण्डम् ९९/ श्रवण-अधस्-खण्डम् च १६५॥ अथ कर्णयोस् योगात् अधस्-लम्ब-ज्ञान-अर्थम् सूत्रम् वृत्तम्/(लीला_१९४p)

लम्बौ भू-घ्नौ निज-निज-पीठ-विभक्तौ च वंशौ स्तस्/ ताभ्याम् प्राक्-वत् श्रुत्योस् योगात् लम्बस् कु-खण्डे च॥ लीला_१९५

लम्बौ १८९/ २२४/ भू-३००-घ्नौ जातौ ५६७००/ ६७२००/ स्व-स्व-पीठाभ्याम् २५२/ १६८ भक्तौ/ एवम् अत्र लब्धौ वंशौ २२५/ ४००/ आभ्याम् अन्योन्य-मूल-अग्र-ग-सूत्र-योगात् इति-आदि-करणेन लब्धस् कर्ण-योगात् अधस्-लम्बस् १४४/ भू-खण्डे च १०८/ १९२॥ अथ सूची-आबाधा-लम्ब-भुज-ज्ञान-अर्थम् सूत्रम् वृत्त-त्रयम्/(लीला_१९५p)

लम्ब-हृतस् निज-संधिस् पर-लम्ब-गुणस् सम-आह्वयस् ज्ञेयस्/ सम-पर-संध्योस् ऐक्यम् हारस् तेन उद्धृतौ तौ च॥ लीला_१९६

सम-पर-संधी भू-घ्नौ सूची-आबाधे पृथक् स्याताम्/ हार-हृतस् पर-लम्बस् सूची-लम्बस् भवेत् भू-घ्नस्॥ लीला_१९७

सूची-लम्ब-घ्न-भुजौ निज-निज-लम्ब-उद्धृतौ भुजौ सूच्यास्/ एवम् क्षेत्र-क्षोदस् प्राज्ञैस् त्रैराशिकात् क्रियते॥ लीला_१९८

अत्र किल अयम् लम्बस् २२४/ अस्य संधिस् १३२/ अयम् पर-लम्बेन १८९ गुणितस् २२४ अनेन भक्तस् जातस् सम-आह्वयस् ८९१_८/ अस्य पर-संधेस् च ४८/ योगस् हारस् १२७५_८/ अनेन भू-घ्नस् ३०० समस् २६७३००_८ पर-संधिस् च १४४००_१/ भक्तस् जाते सूची-आबाधे ३५६४_१७/ १५३६_१७/ एवम् द्वितीय-सम-आह्वयस् ५१२_९/ द्वितीयस् हारस् १७००_९/ अनेन भू-घ्नस् स्वीयस् समस् १५३६००_९/ पर-संधिस् च ३९६००_१/ भक्तस् जाते सूची-आबाधे १५३६_१७/ ३५६४_१७/ [आपटे जात < जाते] पर-लम्बस् २२४/ भूमि-३००-गुणस् हारेण १७००_९ भक्तस् जातस् सूची-लम्बस् ६०४८_१७/ सूची-लम्बेन भुजौ १९५/ २६० गुणितौ स्व-स्व-लम्बाभ्याम् १८९/ २२४ यथा-क्रमम् भक्तौ जातौ स्व-मार्ग-वृद्धौ सूची-भुजौ ६२४०_१७[/] ७०२०_१७/ एवम् अत्र सर्वत्र भाग-हार-राशि-प्रमाणम्/ गुण्य-गुणकौ तु यथा-योग्यम् फल-इच्छे प्रकल्प्य सुधिया त्रैराशिकम् ऊह्यम्॥ अथ वृत्त-क्षेत्रे करण-सूत्रम् वृत्तम्/(लीला_१९८p)

व्यासे आर्रय्ह-आर्रयन्द-आर्रय्ग्नि-३९२७-हते विभक्ते आर्रय्ह-आर्रयाण-आर्रयूर्यैस् १२५० परिधिस् सस् सूक्ष्मस्/ [शर्म॒ सुसूक्ष्मस् < सस् सूक्ष्मस्] द्वाविंशति-२२-घ्ने विहृते अथ आर्रयैलैस् ७ स्थूलस् अथ वा स्यात् व्यवहार-योग्यस्॥ लीला_१९९

उदाहरणम्/(लीला_१९९p)

विष्कम्भ-मानम् किल सप्त ७ यत्र तत्र प्रमाणम् परिधेस् प्रचक्ष्व/ द्वाविंशतिस् २२ यद्-परिधि-प्रमाणम् तद्-व्यास-संख्याम् च सखे विचिन्त्य॥ लीला_२००

न्यासस्/ व्यास-मानम् ७/ लब्धम् परिधि-मानम् २१_१२३९_१२५०/ [fig.२०] स्थूलस् वा परिधिस् लब्धस् २२॥ अथ वा परिधि-तस् व्यास-आनयनाय न्यासस्/ [परिधि-मानम् २२/] गुण-हार-विपर्ययेण व्यास-मानम् सूक्ष्मम् ७_११_३९२७[/] स्थूलम् वा ७॥ वृत्त-गोलयोस् फल-आनयने करण-सूत्रम् वृत्तम्/(लीला_२००p)

वृत्त-क्षेत्रे परिधि-गुणित-व्यास-पादस् फलम् यत् क्षुण्णम् वेदैस् उपरि परितस् कन्दुकस्य इव जालम्/ [आपटे -क्षेत्र < -क्षेत्रे] गोलस्य एवम् तत् अपि च फलम् पृष्ठ-जम् व्यास-निघ्नम् षड्भिस् भक्तम् भवति नियतम् गोल-गर्भे घन-आख्यम्॥ लीला_२०१

उदाहरणम्/(लीला_२०१p)

यद्-व्यासस् आर्रयुरगैस् मितस् किल फलम् क्षेत्रे समे तत्र किम् व्यासस् सप्त-मितस् च यस्य सुमते गोलस्य तस्य अपि किम्/ पृष्ठे कन्दुक-जाल-संनिभ-फलम् गोलस्य तस्य अपि किम् मध्ये ब्रूहि घनम् फलम् च विमलाम् चेद् वेत्सि लीलावतीम्॥ लीला_२०२

वृत्त-क्षेत्र-फल-दर्शनाय न्यासस्/ [fig.२२] व्यासस् ७/ परिधिस् २१_१२३९_१२५०/ [आपटे १२५० < १२३९] क्षेत्र-फलम् ३८_२४२३_५०००/ गोल-पृष्ठ-फल-दर्शनाय न्यासस्/ [fig.२३] व्यासस् ७/ गोल-पृष्ठ-फलम् १५३_११७३_१२५०/ गोल-अन्तर्-गत-घन-फल-दर्शनाय न्यासस्/ [fig.२४] व्यासस् ७/ गोलस्य अन्तर्-गतम् घन-फलम् १७९_१४८७_२५००॥ अथ प्रकार-अन्तरेण तद्-फल-आनयने करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२०२p)

व्यासस्य वर्गे आर्रय्ह-नव-आर्रय्ग्नि-निघ्ने सूक्ष्मम् फलम् पञ्च-सहस्र-भक्ते/ आर्रयुद्र-आहते आर्रयक्र-हृते अथ वा स्यात् स्थूलम् फलम् तत् व्यवहार-योग्यम्॥ घनी-कृत-व्यास-आर्रयलम् निज-एकविंश-अंश-युक् गोल-घनम् फलम् स्यात्॥ लीला_२०३

शर-जीव-आनयनाय करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२०३p)

ज्या-व्यास-योग-अन्तर-घात-मूलम् व्यासस् तद्-ऊनस् दलितस् शरस् स्यात्/ व्यासात् शर-ऊनात् शर-संगुणात् च मूलम् द्वि-निघ्नम् भवति इह जीवा/ जीवा-अर्ध-वर्गे शर-भक्त-युक्ते व्यास-प्रमाणम् प्रवदन्ति वृत्ते॥ लीला_२०४

उदाहरणम्/(लीला_२०४p)

दश-विस्तृति-वृत्त-अन्तर् यत्र ज्या षष्-मिता सखे/ तत्र इषुम् वद बाणात् ज्याम् ज्या-बाणाभ्याम् च विस्तृतिम्॥ लीला_२०५

न्यासस्/ [fig.२५] व्यासस् १०/ ज्या ६/ योगस् १६/ अन्तरम् ४/ घातस् ६४/ मूलम् ८/ एतद्-ऊनस् व्यासस् २/ दलितस् १/ जातस् शरस् १/ व्यासात् १०/ शर-ऊनात् ९/ शर-१-संगुणात् ९/ मूलम् ३ द्वि-निघ्नम् जाता जीवा ६॥ एवम् ज्ञाताभ्याम् ज्या-बाणाभ्याम् व्यास-आनयनम् यथा/ जीवा-अर्ध-३-वर्गे ९ शर-१-भक्ते ९/ शर-१-युक्ते जातस् व्यासस् १०॥ अथ वृत्त-अन्तर्-त्रि-अस्र-आदि-नव-अस्र-अन्त-क्षेत्राणाम् भुज-मान-आनयनाय करण-सूत्रम् वृत्त-त्रयम्/(लीला_२०५p)

त्रि-द्वि-आर्रय्ङ्क-आर्रय्ग्नि-आर्रयभस्-आर्रयन्द्रैस् १०३९२३ त्रि-आर्रयाण-अष्ट-आर्रयुग-अष्टभिस् ८४८५३/ [शर्म॒ द्वि-द्वि- < त्रि-द्वि-] आर्रयेद-आर्रय्ग्नि-आर्रयाण-आर्रय्ह-आर्रय्श्वैस् ७०५३४ च आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्भ्र-आर्रयसैस् ६०००० क्रमात्॥ लीला_२०६

आर्रयाण-आर्रय्षु-आर्रयख-आर्रयाणैस् ५२०५५ च द्वि-द्वि-आर्रयन्द-आर्रय्षु-आर्रयागरैस् ४५९२२/ [शर्म॒ आर्रयैल-आर्रय्तु- < बाण-इषु-] आर्रयु-आर्रयाम-दश-आर्रयेदैस् ४१०३१ च वृत्त-व्यासे समाहते॥ [शर्म॒ त्रि-आर्रयेद- < कु-राम-] लीला_२०७

आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्क-१२००००-संभक्ते लभ्यन्ते क्रमशस् भुजास्/ वृत्त-अन्तर्-त्रि-अस्र-पूर्वाणाम् नव-अस्र-अन्तम् पृथक् पृथक्॥ [शर्म॒ वृत्त-तद्- < वृत्त-अन्तर्-, नव-अन्तानाम् < नव-अस्र-अन्तम्] लीला_२०८

उदाहरणम्/(लीला_२०८p)

सहस्र-द्वितय-व्यासम् यत् वृत्तम् तस्य मध्यतस्/ सम-त्रि-अस्र-आदिकानाम् मे भुजान् वद पृथक् पृथक्॥ लीला_२०९

अथ वृत्त-अन्तर्-त्रि-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२६] व्यासस् २०००/ त्रि-द्वि-आर्रय्ङ्क-आर्रय्ग्नि-आर्रयभस्-आर्रयन्द्रैस् १०३९२३ गुणितस् २०७८४६००० ख-ख-ख-अभ्र-अर्कैस् १२०००० भक्ते लब्धम् त्रि-अस्रे भुज-मानम् १७३२_१_२०॥ वृत्त-अन्तर्-चतुर्-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२७] व्यासस् २०००/ त्रि-आर्रयाण-अष्ट-आर्रयुग-अष्टभिस् ८४८५३ गुणितस् १६९७०६००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् चतुर्-अस्रे भुज-मानम् १४१४_१३_६०॥ वृत्त-अन्तर्-पञ्च-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२८] व्यासस् २०००/ आर्रयेद-आर्रय्ग्नि-आर्रयाण-आर्रय्ह-आर्रय्श्वैस् ७०५३४ गुणितस् १४१०६८००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् पञ्च-अस्रे भुज-मानम् ११७५_१७_३०॥ वृत्त-अन्तर्-षष्-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.२९] व्यासस् २०००/ आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्भ्र-आर्रयसैस् ६०००० गुणितस् १२००००००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्तस् लब्धम् षष्-अस्रे भुज-मानम् १०००॥ वृत्त-अन्तर्-सप्त-भुजे भुज-मान-आनयनाय न्यासस्/ [fig. ३०] व्यासस् २०००/ आर्रयाण-आर्रय्षु-आर्रयख-आर्रयाणैस् ५२०५५ गुणितस् १०४११०००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् आर्रयप्त-अस्रे भुज-मानम् ८६७_७_१२॥ वृत्त-अन्तर्-अष्ट-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.३०अ, लोस्त्] व्यासस् २०००/ द्वि-द्वि-आर्रयन्द-आर्रय्षु-सागरैस् ४५९२२ गुणितस् ९१८४४००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्ते लब्धम् आर्रय्ष्ट-अस्रे भुज-मानम् ७६५_११_३०॥ वृत्त-अन्तर्-नव-भुजे भुज-मान-आनयनाय न्यासस्/ [fig.३१] व्यासस् २०००/ आर्रयु-आर्रयाम-दश-आर्रयेदैस् ४१०३१ गुणितस् ८२०६२००० आर्रय्ह-आर्रय्ह-आर्रय्ह-आर्रय्भ्र-आर्रय्र्कैस् १२०००० भक्तस् लब्धम् नव-अस्रे भुज-मानम् ६८३_१७_२०॥ एवम् इष्ट-व्यास-आदिभ्यस् अन्यास् अपि जीवास् सिध्यन्ति इति तास् तु गोले ज्या-उत्पत्तौ वक्ष्ये॥ अथ स्थूल-जीवा-ज्ञान-अर्थम् लघु-क्रियया करण-सूत्रम् वृत्तम्/(लीला_२०९p)

चाप-ऊन-निघ्न-परिधिस् प्रथम-आह्वयस् स्यात् पञ्च-आहतस् परिधि-वर्ग-चतुर्थ-भागस्/ आद्य-ऊनितेन खलु तेन भजेत् चतुर्-घ्न-व्यास-आहतम् प्रथमम् आप्तम् इह ज्यका स्यात्॥ लीला_२१०

उदाहरणम्/(लीला_२१०p)

अष्टादश-अंशेन वृतेस् समानम् एक-आदि-निघ्नेन च यत्र चापम्/ पृथक् पृथक् तत्र वद आशु जीवाम् आर्रय्ह-आर्रय्र्कैस् मितम् व्यास-आर्रयलम् च यत्र॥ लीला_२११

न्यासस्/ [fig.३२] व्यासस् २४०/ अत्र किल अङ्क-लाघवाय विंशतेस् स-अर्ध-आर्रय्र्क-शत-अंश-मिलितस् सूक्ष्म-परिधिस् ७५४/ अस्य अष्टादश-अंशस् ४२/ अत्र अपि अङ्क-लाघवाय द्वयोस् अष्टादश-अंश-युतस् गृहीतस्/ अनेन पृथक् पृथक् एक-आदि-गुणितेन तुल्ये धनुषि कल्पिते ज्यास् साध्यास्॥ अथ वा अत्र सुख-अर्थम् परिधेस् अष्टादश-अंशेन परिधिम् धनूंषि च अपवर्त्य ज्यास् साध्यास् तथा अपि तास् एव भवन्ति/ अपवर्तिते न्यासस्/ परिधिस् १८/ चापानि च १/ २/ ३/ ४/ ५/ ६/ ७/ ८/ ९/ यथा-उक्त-करणेन लब्धास् जीवास् ४२/ ८२/ १२०/ १५४/ १८४/ २०८/ २२६/ २३६/ २४०॥ अथ चाप-आनयनाय करण-सूत्रम् वृत्तम्/(लीला_२११p)

व्यास-आर्रय्ब्धि-घात-युत-मौर्विकया विभक्तस् जीवा-आर्रय्ङ्घ्रि-पञ्च-गुणितस् परिधेस् तु वर्गस्/ लब्ध-ऊनितात् परिधि-वर्ग-चतुर्थ-भागात् आप्ते पदे वृति-आर्रयलात् पतिते धनुस् स्यात्॥ लीला_२१२

उदाहरणम्/(लीला_२१२p)

विदितास् इह ये गुणास् ततस् वद तेषाम् अधुना धनुस्-मितीस्/ [शर्म॒ स्वतस् < ततस्, अथ मे < अधुना, -मितिम् < -मितीस्] यदि ते अस्ति धनुस्-गुण-क्रिया-गणिते गाणितिक अतिनैपुणम्॥ [शर्म॒ अतिनैपुणी] लीला_२१३

न्यासस्/ ज्यास् ४२/ ८२/ १२०/ १५४/ १८४/ २०८/ २२६/ २३६/ २४०[/] सस् एव अपवर्तित-परिधिस् १८/ जीवा-आर्रय्ङ्घ्रिणा २१_२ पञ्चभिस् ५ च परिधेस् १८ वर्गस् ३२४ गुणितस् १७०१०/ व्यास-२४०-आर्रय्ब्धि-४-घात-९६०-युत-मौर्विकया १००२ अनया विभक्तस् लब्धस् १७/ अत्र अङ्क-लाघवाय चतुर्विंशतेस् द्वि-अधिक-सहस्र-अंश-युतस् गृहीतस्/ अनेन ऊनितात् परिधि-१८-वर्ग-३२४-चतुर्थ-८१-भागात् ६४ पदे प्राप्ते ८ वृति-१८-आर्रयलात् ९ पतिते १ जातम् धनुस्/ एवम् जातानि धनूंषि १/ २/ ३/ ४/ ५/ ६/ ७/ ८/ ९[/] एतानि परिधि-अष्टादश-अंशेन गुणितानि स्युस्॥ इति भास्कर-आचार्य-विरचितायाम् लीलावत्याम् क्षेत्र-व्यवहारस् समाप्तस्॥(लीला_२१३p१)

[खात-व्यवहार] अथ खात-व्यवहारस्/ करण-सूत्रम् स-अर्धा आर्या/ गणयित्वा विस्तारम् बहुषु स्थानेषु तद्-युतिस् भाज्या/ स्थानक-मित्या सम-मितिस् एवम् दैर्घ्यम् च वेधे च॥ क्षेत्र-फलम् वेध-गुणम् खाते घन-हस्त-संख्या स्यात्॥ [शर्म॒ घाते < खाते] लीला_२१४

उदाहरणम्/(लीला_२१४p)

भुज-वक्रतया दैर्घ्यम् दश-आर्रय्श-आर्रय्र्क-करैस् मितम्/ त्रिषु स्थानेषु षष्-पञ्च-सप्त-हस्ता च विस्तृतिस्॥ [शर्म॒ -हस्ता अत्र < -हस्ता च] लीला_२१५

यस्य खातस्य वेधस् अपि द्वि-चतुर्-त्रि-करस् सखे/ [शर्म॒ -त्रि-मितस् < -त्रि-करस्] तत्र खाते कियन्तस् स्युस् घन-हस्तास् प्रचक्ष्व मे॥ लीला_२१६

न्यासस्/ [fig.३३] अत्र सम-मिति-करणेन विस्तारे हस्तास् ६/ दैर्घ्ये ११ वेधे च ३/ तथा कृते क्षेत्र-दर्शनम्/ न्यासस्/ [fig.३४] यथा-उक्त-करणेन लब्धा घन-हस्त-संख्या १९८॥ [आपटे -रणेन < -करणेन] खात-अन्तरे करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२१६p)

मुख-ज-तल-ज-तद्-युति-ज-क्षेत्र-फल-ऐक्यम् हृतम् षड्भिस्/ क्षेत्र-फलम् समम् एवम् वेध-हतम् घन-फलम् स्पष्टम्॥ [शर्म॒ -गुणम् < -हतम्] सम-खात-फल-त्रि-अंशस् सूची-खाते फलम् भवति॥ लीला_२१७

उदाहरणम्/(लीला_२१७p)

मुखे दश-द्वादश-हस्त-तुल्यम् विस्तार-दैर्घ्यम् तु तले तद्-अर्धम्/ [शर्म॒ -तुल्ये < -तुल्यम्, -दैर्घ्ये < -दैर्घ्यम्] यस्यास् सखे सप्त-करस् च वेधस् का खात-संख्या वद तत्र वाप्याम्॥ लीला_२१८

न्यासस्/ [fig.३५] मुख-जम् क्षेत्र-फलम् १२०/ तल-जम् ३०/ तद्-युति-जम् २७०/ एषाम् ऐक्यम् ४२०/ षड्भिस् ६ हृतम् जातम् सम-फलम् ७० वेध-७-हतम् जातम् खात-फलम् घन-हस्तास् ४९०॥ द्वितीय-उदाहरणम्/(लीला_२१८p)

खाते अथ आर्रयिग्मकर-तुल्य-चतुर्-भुजे च किम् स्यात् फलम् नव-मितस् किल यत्र वेधस्/ [शर्म॒ खलु < किल] वृत्ते तथा एव दश-विस्तृति-पञ्च-वेधे सूची-फलम् वद तयोस् च पृथक् पृथक् मे॥ लीला_२१९

न्यासस्/ [fig.३६] भुजस् १२/ वेधस् ९/ जातम् यथा-उक्त-करणेन खात-फलम् घन-हस्तास् १२९६/ सूची-फलम् ४३२॥ वृत्त-खात-दर्शनाय न्यासस्/ [fig.३७] व्यासस् १०/ वेधस् ५/ अत्र सूक्ष्म-परिधिस् ३९२७_१२५/ सूक्ष्म-क्षेत्र-फलम् ३९२७_५०/ वेध-गुणम् जातम् खात-फलम् ३९२७_१०/ सूक्ष्म-सूची-फलम् १३०९_१०/ यत् वा स्थूल-खात-फलम् २७५०_७/ सूची-फलम् स्थूलम् २७५०_२१॥ इति खात-व्यवहारस् समाप्तस्॥(लीला_२१९p१)

[चिति-व्यवहार] चितौ करण-सूत्रम् स-अर्ध-वृत्तम्/ उच्छ्रयेण गुणितम् चितेस् किल क्षेत्र-संभव-फलम् घनम् भवेत्/ [शर्म॒ अपि < किल] इष्टका-घन-हृते घने चितेस् इष्टका-परिमितिस् च लभ्यते॥ [शर्म॒ तु < च] इष्टका-उच्छ्रय-हृत्-उच्छ्रितिस् चितेस् स्युस् स्तरास् च दृषदाम् चितेस् अपि॥ लीला_२२०

उदाहरणम्/(लीला_२२०p)

अष्टादश-अङ्गुलम् दैर्घ्यम् विस्तारस् द्वादश-अङ्गुलस्/ उच्छ्रितिस् त्रि-अङ्गुला यासाम् इष्टकास् तास् चितौ किल॥ लीला_२२१

यद्-विस्तृतिस् पञ्च-करा अष्ट-हस्तम् दैर्घ्यम् च यस्याम् त्रि-कर-उच्छ्रितिस् च/ [शर्म॒ यस्यास् < यस्याम्] तस्याम् चितौ किम् फलम् इष्टकानाम् संख्या च का ब्रूहि कति स्तरास् च॥ [शर्म॒ किम् < का] न्यासस्/ [fig.३८] इष्टका-चितिस्/ इष्टकायास् घन-हस्त-मानम् ३_६४/ चितेस् क्षेत्र-फलम् ४०/ उच्छ्रयेण गुणितम् चितेस् घन-फलम् १२०/ लब्धा इष्टका-संख्या २५६०/ स्तर-संख्या २४/ एवम् पाषाण-चितौ अपि॥ इति चिति-व्यवहारस्॥ लीला_२२२

[क्रकच-व्यवहार] अथ क्रकच-व्यवहारे करण-सूत्रम् वृत्तम्/ पिण्ड-योग-आर्रयलम् अग्र-मूलयोस् दैर्घ्य-संगुणितम् अङ्गुल-आत्मकम्/ दारु-दारण-पथैस् समाहतम् षष्-आर्रय्वर-आर्रय्षु-विहृतम् कर-आत्मकम्॥ [आपटे षष्-स्तरेषु विहृतम्] लीला_२२३

उदाहरणम्/(लीला_२२३p)

मूले आर्रयख-अङ्गुल-मितस् अथ आर्रयृप-अङ्गुलस् अग्रे पिण्डस् शत-अङ्गुल-मितम् किल यस्य दैर्घ्यम्/ तद्-दारु-दारण-पथेषु चतुर्षु किम् स्यात् हस्त-आत्मकम् वद सखे गणितम् द्रुतम् मे॥ लीला_२२४

न्यासस्/ [fig.३९] पिण्ड-योग-आर्रयलम् १८[/] दैर्घ्येण १०० संगुणितम् १८००/ दारु-दारण-पथैस् ४ गुणितम् ७२००/ षष्-आर्रय्वर-आर्रय्षु-५७६-विहृतम् जातम् कर-आत्मकम् गणितम् २५_२॥ क्रकच-अन्तरे करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२२४p)

छिद्यते तु यदि तिर्यक् उक्त-वत् पिण्ड-विस्तृति-हतेस् फलम् तदा/ [शर्म॒-हृतेस् < -हतेस्] इष्टका-चिति-दृषद्-चिति-खात-क्राकच-व्यवहृतौ खलु मूल्यम्/ कर्म-कार-जन-संप्रतिपत्त्या तद्-मृदुत्व-कठिनत्व-वशेन॥ लीला_२२५

उदाहरणम्/(लीला_२२५p)

यद्-विस्तृतिस् आर्रयन्त-मिता अङ्गुलानि पिण्डस् तथा षोडश यत्र काष्ठे/ छेदेषु तिर्यक् नवसु प्रचक्ष्व किम् स्यात् फलम् तत्र कर-आत्मकम् मे॥ न्यासस्/ [fig.४०] विस्तारस् ३२/ पिण्डस् १६/ पिण्ड-विस्तृति-हतिस् ५१२/ दारु-दारण-मार्ग-९-घ्नी ४६०८/ षष्-आर्रय्वर-आर्रय्षु-५७६-विहृता जातम् फलम् हस्तास् ८॥ इति क्रकच-व्यवहारस्॥ लीला_२२६

[राशि-व्यवहार] अथ राशि-व्यवहारे करण-सूत्रम् वृत्तम्/ अनणुषु दशम-अंशस् अणुषु अथ एकादश-अंशस् परिधि-नवम-भागस् शूकि-धान्येषु वेधस्/ [शर्म॒ शूक- < शूकि-] भवति परिधि-षष्ठे वर्गिते वेध-निघ्ने घन-गणित-करास् स्युस् मागधास् तास् च खार्यस्॥ लीला_२२७

उदाहरणम्/(लीला_२२७p)

सम-भुवि किल राशिस् यस् स्थितस् स्थूल-धान्य-परिधि-परिमितिस् स्यात् हस्त-षष्टिस् यदीया/ [शर्म॒-धान्यस् < -धान्य-, वै < स्यात्] प्रवद गणक खार्यस् किम्-मितास् सन्ति तस्मिन् अथ पृथक् अणु-धान्यैस् शूक-धान्यैस् च शीघ्रम्॥ [शर्म॒ अणु-धान्ये शूकि-धान्ये च] लीला_२२८

अथ स्थूल-धान्य-राशि-मान-अवबोधनाय न्यासस्/ [fig.४१] परिधिस् ६०/ वेधस् ६/ परिधेस् षष्ठ-अंशस् १०/ वर्गितस् १००/ वेध-६-निघ्नस्/ लब्धास् खार्यस् ६००॥ अथ अणु-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४२] परिधिस् ६०/ वेधस् ६०_११/ जातम् फलम् ५४५_५_११॥ अथ शूक-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४३] परिधिस् ६०/ वेधस् २०_३/ खार्यस् ६६६_२_३॥ अथ भित्ति-अन्तर्-बाह्य-कोण-संलग्न-राशि-प्रमाण-आनयन-करण-सूत्रम् वृत्तम्/(लीला_२२८p)

द्वि-आर्रयेद-स-त्रि-भाग-एक-निघ्नात् तु परिधेस् फलम्/ भित्ति-अन्तर्-बाह्य-कोण-स्थ-राशेस् स्व-गुण-भाजितम्॥ [शर्म॒ -अन्तर्-कोण-बाह्य-स्थ-] लीला_२२९

उदाहरणम्/(लीला_२२९p)

परिधिस् भित्ति-लग्नस्य राशेस् त्रिंशत्-करस् किल/ अन्तर्-कोण-स्थितस्य अपि आर्रयिथि-तुल्य-करस् सखे॥ लीला_२३०

बहिर्-कोण-स्थितस्य अपि पञ्च-घ्न-नव-संमितस्/ तेषाम् आचक्ष्व मे क्षिप्रम् घन-हस्तान् पृथक् पृथक्॥ लीला_२३१

अत्र अपि स्थूल-आदि-धान्यानाम् राशि-मान-अवबोधनाय स्पष्टम् क्षेत्र-त्रयम्/ तत्र आदौ अनणु-धान्य-राशि-मान-बोधकम् क्षेत्रम्/ न्यासस्/ [fig.४४] अत्र आद्यस्य परिधिस् ३० द्वि-निघ्नस् ६०/ अन्यस् १५ चतुर्-घ्नस् ६०/ अपरस् ४५ स-त्रि-भाग-एक-४_३-निघ्नस् ६०/ एषाम् वेधस् ६ एभ्यस् फलम् तुल्यम् एतावन्त्यस् एव खार्यस् ६००/ एतत् स्व-स्व-गुणेन भक्तम् जातम् पृथक् पृथक् फलम् ३००/ १५०/ ४५०॥ अथ अणु-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४५] पूर्व-वत् क्षेत्र-त्रयाणाम् स्व-गुण-गुणित-परिधिस् ६०/ वेधस् ६०_११/ फलानि २७२_८_११/ १३६_४_१/ ४०९_१_११॥ अथ शूकि-धान्य-राशि-मान-आनयनाय न्यासस्/ [fig.४६] अत्र अपि पूर्व-वत् क्षेत्र-त्रयाणाम् स्व-गुण-गुणितस् परिधिस् ६०/ वेधस् २०_३/ फलानि ३३३_१_३/ १६६_२_३/ ५००॥ इति राशि-व्यवहारस् समाप्तस्॥(लीला_२३१p१)

[छाया-व्यवहार] अथ छाया-व्यवहारे करण-सूत्रम् वृत्तम्/ छाययोस् कर्णयोस् अन्तरे ये तयोस् वर्ग-विश्लेष-भक्तास् आर्रयस-आर्रय्द्रि-आर्रय्षवस्/ स-एक-लब्धेस् पद-घ्नम् तु कर्ण-अन्तरम् भा-अन्तरेण ऊन-युक्तम् आर्रयले स्तस् प्रभे॥ [शर्म॒ स्तम्भ-भे < स्तस् प्रभे] लीला_२३२

उदाहरणम्/(लीला_२३२p)

आर्रयन्द-आर्रयन्द्रैस् मितम् छाययोस् अन्तरम् कर्णयोस् अन्तरम् आर्रयिश्व-तुल्यम् ययोस्/ ते प्रभे वक्ति यस् युक्तिमान् वेत्ति असौ व्यक्तम् अव्यक्त-युक्तम् हि मन्ये अखिलम्॥ [शर्म॒ युक्ति-मार्गेण मे < युक्तिमान् वेत्ति असौ, अव्यक्तम् उक्तम् < अव्यक्त-युक्तम्] लीला_२३३

छाया-अन्तरम् १९/ कर्ण-अन्तरम् १३/ अनयोस् वर्ग-अन्तरेण १९२ भक्तास् आर्रयस-आर्रय्द्रि-आर्रय्षवस् ५७६ लब्धम् ३/ स-एकस्य अस्य ४ मूलम् २/ अनेन कर्ण-अन्तरम् १३ गुणितम् २६ द्वि-स्थम् २६/ २६ भा-अन्तरेण १९ ऊन-युते ७/ ४५/ तद्-अर्धे लब्धे छाये ७_२/ ४५_२/ तद्-कृत्योस् योग-पदम् इति-आदिना जातौ कर्णौ २५_२/ ५१_२[॥] छाया-अन्तरे करण-सूत्रम् वृत्त-अर्धम्/(लीला_२३३p)

शङ्कुस् प्रदीप-तल-शङ्कु-तल-अन्तर-घ्नस् छाया भवेत् वि-नर-दीप-शिख-औच्च्य-भक्तस्॥ [शर्म॒ -औच्च-] लीला_२३४

उदाहरणम्/(लीला_२३४p)

शङ्कु-प्रदीप-अन्तर-भूस् त्रि-हस्ता दीप-उच्छ्रितिस् स-अर्ध-कर-त्रया चेद्/ शङ्कोस् तदा आर्रय्र्क-अङ्गुल-संमितस्य तस्य प्रभा स्यात् कियती वद आशु॥ लीला_२३५

न्यासस्/ [fig.४८] शङ्कुस् १_२/ प्रदीप-शङ्कु-तल-अन्तरम् ३/ अनयोस् घातस् ३_२/ वि-नर-दीप-शिख-औच्येन ३ भक्तस् लब्धानि छाया-अङ्गुलानि १२॥ अथ दीप-उच्छ्रिति-आनयनाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_२३५p) छाया-हृते तु नर-दीप-तल-अन्तर-घ्ने शङ्कौ भवेत् नर-युते खलु दीपक-औच्यम्॥ [शर्म॒ -उद्धृते < हृते, -औच्चम् < -औच्यम्] उदाहरणम्/(लीला_२३६p)

प्रदीप-शङ्कु-अन्तर-भूस् त्रि-हस्ता छाया-अङ्गुलैस् षोडशभिस् समा चेद्/ दीप-उच्छ्रितिस् स्यात् कियती वद आशु प्रदीप-शङ्कु-अन्तरम् उच्यताम् मे॥ [शर्म॒ तथा आभ्याम् < वद आशु] लीला_२३७

न्यासस्/ [fig.४९] शङ्कुस् १२/ छाया-अङ्गुलानि १६/ शङ्कु-प्रदीप-अन्तर-हस्तास् ३/ लब्धम् दीपक-औच्च्यम् हस्तास् ११_४॥ प्रदीप-शङ्कु-अन्तर-भू-मान-आनयनाय करण-सूत्रम् वृत्त-अर्धम्/(लीला_२३७p) वि-शङ्कु-दीप-उच्छ्रय-संगुणा भा शङ्कु-उद्धृता दीप-नर-अन्तरम् स्यात्॥ उदाहरणम्/ पूर्व-उक्तस् एव दीप-उच्छ्रायस् ११_४/ [शर्म॒ पूर्व-उक्तम् एव/] शङ्कु-अङ्गुलानि १२ छाया १६/ लब्धास् शङ्कु-प्रदीप-अन्तर-हस्तास् ३॥ छाया-प्रदीप-अन्तर-दीप-औच्च्य-आनयनाय करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२३८p)

छाया-अग्रयोस् अन्तर-संगुणा भा छाया-प्रमाण-अन्तर-हृत् भवेत् भूस्/ भू-शङ्कु-घातस् प्रभया विभक्तस् प्रजायते दीप-शिख-औच्च्यम् एवम्/ त्रैराशिकेन एव यत् एतत् उक्तम् व्याप्तम् स्व-भेदैस् हरिणा इव विश्वम्॥ लीला_२३९

उदाहरणम्/(लीला_२३९p)

शङ्कोस् भा आर्रय्र्क-मित-अङ्गुलस्य सु-मते दृष्टा किल अष्ट-अङ्गुला छाया-अग्र-अभिमुखे कर-द्वय-मिते न्यस्तस्य देशे पुनर्/ तस्य एव आर्रय्र्क-मित-अङ्गुला यदि तदा छाया-प्रदीप-अन्तरम् दीप-औच्च्यम् च कियत् वद व्यवहृतिम् छाया-अभिधाम् वेत्सि चेत्॥ लीला_२४०

न्यासस्/ [fig.५०] अत्र छाया-अग्रयोस् अन्तरम् अङ्गुल-आत्मकम् ५२/ छाये च ८/ १२/ अनयोस् आद्या ८/ इयम् अनेन ५२ गुणिता ४१६ छाया-प्रमाण-अन्तरेण ४ भक्ता लब्धम् भू-मानम् १०४/ इदम् प्रथम-छाया-अग्र-दीप-तलयोस् अन्तरम् इति अर्थस्/ एवम् द्वितीय-छाया-अग्र-भू-मानम् १५६/ भू-शङ्कु-घातस् प्रभया विभक्तस् इति जातम् उभय-तस् अपि दीप-औच्च्यम् समम् एव हस्तास् ६_१_२/ एवम् इति अत्र छाया-व्यवहारे त्रैराशिक-कल्पनया आनयनम् वर्तते तत् यथा/ प्रथम-छायातस् ८ द्वितीय-छाया १२ यावता अधिका तावता छाया-अवयवेन यदि छाया-अग्र-अन्तर-तुल्या भूस् लभ्यते तदा प्रथम-छायया किम् इति/ एवम् पृथक् पृथक् छाया-प्रदीप-तल-अन्तर-प्रमाणम् लभ्यते/ ततस् द्वितीयम् त्रैराशिकम्/ यदि छाया-तुल्ये भुजे शङ्कुस् कोटिस् तदा भू-तुल्ये भुजे किम् इति/ लब्धम् दीपक-औच्च्यम् उभयतस् अपि तुल्यम् एव/ एवम् पञ्चराशिक-आदिकम् अखिलम् त्रैराशिक-कल्पनया एव सिद्धम्/ यथा भगवता श्री-नारायणेन जनन-मरण-क्लेश-अपहारिणा निखिल-जगत्-जनन-एक-बीजेन सकल-भुवन-भावनेन गिरि-सरित्-सुर-नर-असुर-आदिभिस् स्व-भेदैस् इदम् जगत् व्याप्तम् तथा इदम् अखिलम् गणित-जातम् त्रैराशिकेन व्याप्तम्॥ यदि एवम् तद्-बहुभिस् किम् इति आशङ्क्या आह/(लीला_२४०p)

यत् किंचित् गुण-भाग-हार-विधिना बीजे अत्र वा गण्यते तत् त्रैराशिकम् एव निर्मल-धियाम् एव अवगम्यम् विदाम्/ [शर्म॒ अवगम्या भिदा] एतत् यत् बहुधा अस्मद्-आदि-जड-धी-धी-वृद्धि-बुद्ध्या बुधैस् तद्-भेदान् सु-गमान् विधाय रचितम् प्राज्ञैस् प्रकीर्ण-आदिकम्॥ [शर्म॒ -बुद्धि-प्रवृद्ध्यै < -वृद्धि-बुद्ध्या, -भेद-अनुगमान् < -भेदान् सुगमान्] इति श्री-भास्कर-आचार्य-विरचितायाम् लीलावत्याम् छाया-अधिकारस् समाप्तिम् अगात्॥ लीला_२४१

[कुट्टक] अथ कुट्टके करण-सूत्रम् वृत्त-पञ्चकम्/ भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-अर्थम्/ येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतत् दुष्टम् उद्दिष्टम् एव॥ लीला_२४२

परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् स्यात् अपवर्तनम् सस्/ तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञितौ स्तस्॥ लीला_२४३

मिथस् भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये भवति इह आर्रयूपम्/ फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् ततस् शून्यम् उपान्तिमेन॥ लीला_२४४

स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् त्यजेत् मुहुस् स्यात् इति राशि-आर्रयुग्मम्/ ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् स्यात् अधरस् हरेण॥ लीला_२४५

एवम् तदा एव अत्र यदा समास् तास् स्युस् लब्धयस् चेद् विषमास् तदानीम्/ यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ स्तस्॥ लीला_२४६

उदाहरणम्/(लीला_२४६p)

एकविंशति-युतम् शत-द्वयम् यद्-गुणम् गणक पञ्चषष्टि-युक्/ पञ्च-वर्जित-शत-द्वय-उद्धृतम् शुद्धिम् एति गुणकम् वद आशु तम्॥ लीला_२४७

न्यासस्/ भाज्यस् २२१/ हारस् १९५/ क्षेपस् ६५/ अत्र परस्पर-भाजितयोस् भाज्य-२२१-भाजकयोस् १९५ शेषम् १३/ अनेन भाज्य-हार-क्षेपास् अपवर्तितास् जातस् भाज्यस् १७/ [आपटे अपवर्त्तितास्] हारस् १५/ क्षेपस् ५/ अनयोस् दृढ-भाज्य-हारयोस् परस्पर-भक्तयोस् लब्धानि अधस् अधस् तद्-अधस् क्षेपस् तद्-अधस् आर्रयून्यम् निवेश्यम् इति न्यस्ते जाता वल्ली {btabular} १ \ ७ \ ५ \ ० {etabular} उपान्तिमेन स्व-ऊर्ध्वे हते इति-आदि-करणेन जातम् राशि-द्वयम् {btabular} ४० \ ३५ {etabular} एतौ दृढ-भाज्य-हाराभ्याम् {btabular} १७ \ १५ {etabular} तष्टौ लब्धि-गुणौ जातौ ६/ ५/ इष्ट-आहत-स्व-स्व-हरेण युक्ते इति वक्ष्यमाण-विधिना एतौ इष्ट-गुणित-स्व-तक्षण-युक्तौ वा लब्धि-गुणौ २३/ २०/ द्विकेन इष्टेन वा ४०/ ३५/ इति-आदि॥ कुट्टक-अन्तरे करन-सूत्रम् वृत्तम्/(लीला_२४७p)

भवति कुट्ट-विधेर् युति-भाज्ययोस् समपवर्तितयोस् अपि वा गुणस्/ भवति यस् युति-भाजकयोस् पुनर् सस् च भवेत् अपवर्तन-संगुणस्॥ लीला_२४८

उदाहरणम्/(लीला_२४८p)

शतम् हतम् येन युतम् नवत्या विवर्जितम् वा विहृतम् त्रिषष्ट्या/ निस्-अग्रकम् स्यात् वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके असि॥ लीला_२४९

न्यासस्/ भाज्यस् १००/ हारस् ६३/ क्षेपस् ९०/ जाता पूर्व-वत् लब्धि-क्षेपाणाम् वल्ली {btabular} १ \ १ \ १ \ २ \ २ \ १ \ ९० \ ० {etabular} उपान्तिमेन स्व-ऊर्ध्वे हते अन्त्येन युते इति-आदि-करणेन जातम् राशि-द्वयम् {btabular} २४३० \ १५३० {etabular} जातौ पूर्व-वत् लब्धि-गुणौ ३०/ १८/ अथ वा भाज्य-क्षेपौ दशभिस् अपवर्त्य भाज्यस् १०/ क्षेपस् ९/ परस्पर-भजनात् लब्धानि फलानि क्षेपम् आर्रयून्यम् च अधस् अधस् निवेश्य जाता वल्ली {btabular} ० \ ६ \ ३ \ ९ \ ० {etabular} पूर्व-वत् लब्धस् गुणस् ४५/ अत्र लब्धिस् न ग्राह्या/ यतस् लब्धयस् विषमास् जातास्/ अतस् गुणे ४५ स्व-तक्षणात् अस्मात् ६३ विशोधिते जातस् गुणस् सस् एव १८/ गुण-घ्न-भाज्ये क्षेप-९०-युते हर-६३-तष्टे लब्धिस् च ३०॥ अथ वा हार-क्षेपौ ६३/ ९०/ नवभिस् अपवर्तितौ जातौ हार-क्षेपौ ७/ १०/ अत्र लब्धि-क्षेपाणाम् वल्ली {btabular} १४ \ ३ \ १० \ ० {etabular} लब्धस् गुणस् २/ क्षेप-हार-अपवर्तन-९-गुणितस् जातस् सस् एव गुणस् १८/ भाज्य-१००-भाजक-६३-क्षेपेभ्यस् ९० लब्धिस् च ३०॥ अथ वा भाज्य-क्षेपौ पुनर् हार-क्षेपौ च अपवर्तितौ जातौ भाज्य-हारौ १०/ ७/ क्षेपस् १/ अत्र पूर्व-वत् जाता वल्ली {btabular} १ \ २ \ १ \ ० {etabular} गुणस् च २/ हार-क्षेप-अपवर्तनेन गुणितस् जातस् सस् एव गुणस् १८/ पूर्व-वत् लब्धिस् च ३०/ इष्ट-आहत-स्व-स्व-हरेण युक्ते इति-आदिना अथ वा गुण-लब्धी ८१/ १३०/ इति-आदि॥ कुट्टक-अन्तरे करण-सूत्रम् वृत्त-अर्धम्/(लीला_२४९p) योग-जे तक्षणात् शुद्धे गुण-आप्ती स्तस् वियोग-जे॥ अत्र पूर्व-उदाहरणे नवति-क्षेपे यौ लब्धि-गुणौ जातौ ३०/ १८/ एतौ स्व-तक्षणाभ्याम् आभ्याम् १००/ ६३ शोधितौ ये शेषके तद्-मितौ लब्धि-ङुणौ नवति-शोधिते ज्ञातव्यौ ७०/ ४५/ एतयोस् अपि इष्ट-आहत-स्व-स्व-तक्षणम् क्षेपस् इति लब्धि-गुणौ १७०/ १०८/ अथ वा २७०/ १७१ इति-आदि॥ द्वितीय-उदाहरणम्/(लीला_२५०p)

यद्-गुणा गणक षष्टिस् अन्विता वर्जिता च दशभिस् षष्-उत्तरैस्/ स्यात् त्रयोदश-हृता निस्-अग्रका तत् गुणम् कथय मे पृथक् पृथक्॥ लीला_२५१

न्यासस्/ भाज्यस् ६० हारस् १३ क्षेपस् १६/ प्राक्-वत् जाता वल्ली {btabular} ४ \ १ \ १ \ १ \ १ \ १६ \ ० {etabular} तथा जाते गुण-आप्ती २/ ८/ अत्र अपि लब्धयस् विषमास्/ अतस् गुण-आप्ती स्व-तक्षणाभ्याम् १३/ ६० शोधिते जाते ११/ ५२/ एवम् षोडश-क्षेपे एतौ एव लब्धि-गुणौ ५२/ ११/ [आपटे एतास् < एतौ] स्व-स्व-हराभ्याम् शोधितौ जातौ षोडश-विशुद्धौ २/ ८॥ कुट्टक-अन्तरे करण-सूत्रम् स-अर्ध-वृत्तम्/(लीला_२५१p)

गुण-लब्ध्योस् समम् ग्राह्यम् धी-मता तक्षणे फलम्/ हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत्/ क्षेप-तक्षण-लाभ-आढ्या लब्धिस् शुद्धौ तु वर्जिता॥ लीला_२५२

उदाहरणम्/(लीला_२५२p)

येन संगुणितास् पञ्च त्रयोविंशति-संयुतास्/ वर्जितास् वा त्रिभिस् भक्तास् निस्-अग्रास् स्युस् स कस् गुणस्॥ लीला_२५३

न्यासस्/ भाज्यस् ५/ हारस् ३/ क्षेपस् २३/ अत्र वल्ली {btabular} ४६ \ २३ {etabular} पूर्व-वत् जातम् राशि-द्वयम् {btabular} १४ \ ३ \ १० \ ० {etabular} एतौ भाज्य-हाराभ्याम् तष्टौ/ अत्र अधस्-राशौ २३ त्रिभिस् तष्टे सप्त लभ्यन्ते/ ऊर्ध्व-राशौ ४६ पञ्चभिस् तष्टे नव लभ्यन्ते/ तत्र नव न ग्राह्यास्/ गुण-लब्ध्योस् समम् ग्राह्यम् धी-मता तक्षणे फलम् इति/ अतस् सप्त एव ग्राह्यास्/ एवम् जाते गुण-आप्ती २/ ११/ क्षेप-जे तक्षणात् शुद्धे इति त्रयोविंशति-शुद्धौ जाता विपरीत-शोधनात् अवशिष्टा लब्धिस् ६/ [आपटे -शुद्धस् < -शुद्धौ] शुद्धौ जाते १/ ६/ इष्ट-आहत-स्व-स्व-हरेण युक्ते इति वक्ष्यमाण-विधिना धन-ऋणयोस् अन्तरम् एव योगस् इति बीज-उक्त्या च/ इष्ट-गुणित-स्व-हार-क्षेपणेन यथा धन-लब्धिस् स्यात् इति तथा कृते जाते गुण-आप्ती ७/ ४/ एवम् सर्वत्र॥ अथ वा हर-तष्टे धन-क्षेपे इति/ न्यासस्/ भाज्यस् ५/ हारस् ३/ क्षेपस् २/ पूर्व-वत् जाते गुण-आप्ती २/ ४ एते स्व-स्व-हाराभ्याम् शोधिते विशुद्धि-जे जाते १/ १/ क्षेप-तक्षण-लाभ-आढ्या लब्धिस् इति जातौ क्षेप-जौ लब्धि-गुणौ ११/ २/ शुद्धौ तु वर्जिता इति शुद्धि-जौ भवतस्/ किन्तु अत्र शुद्धा न भवति तस्मात् विपरीत-शोधनेन ऋण-लब्धिस् ६/ गुणस् १/ धन-लब्धि-अर्थम् द्वि-गुणे स्व-हारे क्षिप्ते सति जाते ७/ ४॥ कुट्टक-अन्तरे करण-सूत्रम् वृत्तम्/(लीला_२५३p)

क्षेप-अभावस् अथ वा क्षेपस् शुद्धस् हर-उद्धृतस्/ ज्ञेयस् आर्रयून्यम् गुणस् तत्र क्षेपस् हार-हृतस् फलम्॥ लीला_२५४

उदाहरणम्/(लीला_२५४p)

येन पञ्च-गुणितास् आर्रय्ह-संयुतास् पञ्चषष्टि-सहितास् च ते अथ वा/ स्युस् त्रयोदश-हृतास् निस्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे॥ लीला_२५५

न्यासस्/ भाज्यस् ५/ हारस् १३/ क्षेपस् ०/ ज्ञेयस् आर्रयून्यम् गुणस् तत्र क्षेपस् हार-हृतस् फलम् इति/ क्षेप-अभावे गुण-आप्ती ०/ ० इष्ट-आहता इति/ अथ वा १३/ ५/ वा २६/ १०॥ न्यासस्/ भाज्यस् ५/ हारस् १३/ क्षेपस् ६५/ क्षेपस् शुद्धस् हर-उद्धृतस्/ ज्ञेयस् आर्रयून्यम् गुणस् तत्र क्षेपस् हार-हृतस् फलम् इति जाते गुण-आप्ती ०/ ५/ वा १३/ १०/ अथ वा २६/ १५/ इति-आदि॥ अथ सर्वत्र कुट्टके गुण-लब्ध्योस् अनेकधा-दर्शन-अर्थम् करण-सूत्रम् वृत्त-अर्धम्/(लीला_२५५p) इष्ट-आहत-स्व-स्व-हरेण युक्ते ते वा भवेताम् बहुधा गुण-आप्ती॥ अस्य उदाहरणानि दर्शितानि पूर्वम् इति/ अथ स्थिर-कुट्टके करण-सूत्रम् वृत्तम्/(लीला_२५६p)

क्षेपे तु आर्रयूपे यदि वा विशुद्धे स्याताम् क्रमात् ये गुण-कार-लब्धी/ अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे भवतस् तयोस् ते॥ लीला_२५७

प्रथम-उदाहरणे दृढ-भाज्य-हारयोस् आर्रयूप-क्षेपयोस् न्यासस्/ भाज्यस् १७ हारस् १५ क्षेपस् १/ अत्र गुण-आप्ती ७/ ८ एते तु इष्ट-क्षेपेण पञ्चकेन गुणिते स्व-हार-तष्टे च जाते ५/ ६॥ अथ आर्रयूप-शुद्धौ गुण-आप्ती ७/ ८ तक्षणात् शुद्धौ जातौ लब्धि-गुनौ ९/ ८/ एते पञ्च-गुणे स्व-हार-तष्टे च जाते १०/ ११ एवम् सर्वत्र॥ अस्य ग्रह-गणिते उपयोगस् तद्-अर्थम् किम् चित् उच्यते/(लीला_२५७p)

कल्प्या अथ शुद्धिस् विकला-अवशेषस् षष्टिस् च भाज्यस् कु-दिनानि हारस्/ तद्-जम् फलम् स्युस् विकला गुणस् तु लिप्ता-अग्रम् अस्मात् च कला लव-अग्रम्/ एवम् तद्-ऊर्ध्वम् च तथा अधिमास-अवम-अग्रकाभ्याम् दिवसास् रवि-इन्द्वोस्॥ लीला_२५८

ग्रहस्य विकला-अवशेषात् ग्रह-अहर्गणयोस् आनयनम् तत् यथा/ तत्र षष्टिस् भाज्यस्/ कु-दिनानि हारस् विकला-अवशेषम् शुद्धिस् इति प्रकल्प्य साध्ये गुण-आप्ती/ तत्र लब्धिस् विकलास् स्युस्/ गुणस् तु कला-अवशेषम्॥ एवम् कला-अवशेषम् शुद्धिस् तत्र षष्टिस् भाज्यस् कु-दिनानि हारस् लब्धिस् कला गुणस् भाग-शेषम्॥ भाग-शेषम् शुद्धिस्/ त्रिंशत् भाज्यस् कु-दिनानि हारस् फलम् भागास्/ [आपटे भागा < भागास्] गुणस् राशि-शेषम्॥ एवम् राशि-शेषम् शुद्धिस् द्वादश भाज्यस् कु-दिनानि हारस् फलम् गत-राशयस् गुणस् भ-गण-शेषम्॥ कल्प-भ-गणस् भाज्यस् कु-दिनानि हारस् भ-गण-शेषम् शुद्धिस् फलम् गत-भ-गणस् गुणस् अहर्-गणस् स्यात् इति॥ अस्य उदाहरणानि त्रि-प्रश्न-अध्याये॥ एवम् कल्प-अधिमासास् भाज्यस् रवि-दिनानि हारस् अधिमास-शेषम् शुद्धिस्/ फलम् गत-अधिमासास् गुणस् गत-रवि-दिवसास्॥ एवम् कल्प-अवमानि भाज्यस् चन्द्र-दिवसास् हारस्/ अवम-शेषम् शुद्धिस्/ फलम् गत-अवमानि गुणस् गत-चान्द्र-दिवसास् इति॥ संश्लिष्ट-कुट्टके करण-सूत्रम् वृत्तम्/(लीला_२५८p)

एकस् हरस् चेद् गुणकौ विभिन्नौ तदा गुण-ऐक्यम् परिकल्प्य भाज्यम्/ अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ॥ लीला_२५९

उदाहरणम्/(लीला_२५९p)

कस् पञ्च-निघ्नस् विहृतस् त्रिषष्ट्या सप्त अवशेषस् अथ सस् एव राशिस्/ दश-आहतस् स्यात् विहृतस् त्रिषष्ट्या चतुर्दश अग्रस् वद राशिम् एनम्॥ अत्र गुण-ऐक्यम् भाज्यस्/ अग्र-ऐक्यम् शुद्धिस् इति/ न्यासस्/ भाज्यस् १५ हारस् ६३ शुधिस् २१/ पूर्व-वत् जातस् शुद्धस् गुणस् १४॥ इति लीलावत्याम् कुट्टक-अध्यायस्॥ लीला_२६०

[अङ्क-पाश] अथ अङ्क-पाशस्/ अथ गणित-पाशे निर्दिष्ट-अङ्कैस् संख्यायास् विभेदे करण-सूत्रम् वृत्तम्/ स्थान-अन्तम् एक-आदि-चय-अङ्क-घातस् संख्या-विभेदास् नियतैस् स्युस् अङ्कैस्/ भक्तस् अङ्क-मित्या अङ्क-समास-निघ्नस् स्थानेषु युक्तस् मिति-संयुतिस् स्यात्॥ लीला_२६१

अत्र उद्देशकस्/(लीला_२६१p)

द्विक-अष्टकाभ्याम् त्रि-नव-अष्टकैस् वा निरन्तरम् द्वि-आदि-नव-अवसानैस्/ संख्या-विभेदास् कति संभवन्ति तद्-संख्यक-ऐक्यानि पृथक् वद आशु॥ लीला_२६२

न्यासस्/ २/ ८/ अत्र स्थाने २ स्थान-अन्तम् एक-आदि-चय-अङ्कयोस् १/ २ घातस् २ एवम् जातौ संख्या-भेदौ २/ अथ सस् एव घातस् अङ्क-समास-१०-निघ्नस् २० अङ्क-मित्या अनया २ भक्तस् १० स्थान-द्वये युक्तस् जातम् संख्या-ऐक्यम् ११०॥ द्वितीय-उदाहरणे न्यासस्/ ३/ ९/ ८/ अत्र एक-आदि-चय-अङ्कानाम् १/ २/ ३ घातस् ६ एतावन्तस् संख्या-भेदास्/ अथ सस् एव घातस् ६/ अङ्क-समास-२०-आहतस् १२० अङ्क-मित्या ३ भक्तस् ४०/ स्थान-त्रये युक्तस् जातम् संख्या-ऐक्यम् ४४४०॥ तृतीय-उदाहरणे न्यासस्/ २/ ३/ ४/ ५/ ६/ ७/ ८/ ९/ एवम् अत्र संख्या-भेदास् चत्वारिंशत् सहस्राणि शत-त्रयम् विंशतिस् च ४०३२०/ सम्ख्या-ऐक्यम् च चतुर्विंशति-निखर्वाणि त्रिषष्टि-पद्मानि नवनवति-कोटयस् नवनवति-लक्षाणि पञ्चसप्तति-सहस्राणि शत-त्रयम् षष्टिस् च २४६३९९९९७५३६०॥ उदाहरणम्/(लीला_२६२p)

पाश-अङ्कुश-अहि-डमरूक-कपाल-शूलैस् खट्वा-अङ्ग-शक्ति-शर-चाप-युतैस् भवन्ति/ अन्योन्य-हस्त-कलितैस् कति मूर्ति-भेदास् शंभोस् हरेस् इव गदा-अरि-सरस्-ज-शङ्खैस्॥ लीला_२६३

न्यासस्/ स्थानानि १०/ जातास् मूर्ति-भेदास् ३६२८८००/ एवम् हरेस् च २४॥ विशेष-करण-सूत्रम् वृत्तम्/(लीला_२६३p)

यावत्-स्थानेषु तुल्य-अङ्कास् तद्-भेदैस् तु पृथक् कृतैस्/ प्राक्-भेदास् विहृतास् भेदास् तद्-संख्या-ऐक्यम् च पूर्व-वत्॥ लीला_२६४

अत्र उद्देशकस्/(लीला_२६४p)

द्वि-द्वि-एक-आर्रय्हू-परिमितैस् कति संख्यकास् स्युस् तासाम् युतिस् च गणक आशु मम प्रचक्ष्व/ आर्रय्म्भोधि-आर्रयुम्भि-आर्रयर-आर्रय्हूत-आर्रयरैस् तथा अङ्कैस् चेद् अङ्क-पाशम् इति युक्ति-विशारदस् असि॥ लीला_२६५

न्यासस्/ २/ २/ १/ १/ अत्र प्राक्-वत् भेदास् २४/ यावत्-स्थानेषु तुल्य-अङ्कास् इति अत्र प्रथमम् तावत् स्थान-द्वये तुल्यौ/ प्राक्-वत् स्थान-द्वयात् जातौ भेदौ २/ पुनर् अत्र अपि स्थान-द्वये तुल्यौ/ तत्र अपि एवम् भेदौ २/ भेदाभ्याम् प्राक्-भेदास् २४ भक्तास् जातास् भेदास् ६/ तत् यथा २२११/ २१२१/ २११२/ १२१२/ १२२१/ ११२२/ पूर्व-वत् संख्या-ऐक्यम् च ९९९९॥ द्वितीय-उदाहरणे न्यासस्/ ४/ ८/ ५/ ५/ ५/ अत्र अपि पूर्व-वत् भेदास् १२०/ स्थान-त्रय-उत्थ-भेदैस् ६ भक्तास् जातास् २०/ तत् यथा ४८५५५/ ८४५५५/ ५४८५५/ ५८४५५/ ५५४८५/ ५५८४५/ ५५५४८/ ५५५८४/ ४५८५५/ ४५५८५/ ४५५५८/ ८५४५५/ ८५५४५/ ८५५५४/ ५४५८५/ ५८५४५/ ५५४५८/ ५५८५४/ ५४५५८/ ५८५५४/ एवम् विंशतिस्/ अथ संख्या-ऐक्यम् च ११९९९८८॥ अनियत-अङ्कैस् अतुल्यैस् च विभेदे करण-सूत्रम् वृत्त-अर्धम्/(लीला_२६५p) स्थान-अन्तम् एक-अपचित-अन्तिम-अङ्क-घातस् असम-अङ्कैस् च मिति-प्रभेदास्॥ [आपटे -अन्तिमङ्क- < -अन्तिम-अङ्क-] उदाहरणम्/(लीला_२६६p)

स्थान-षट्क-स्थितैस् अङ्कैस् अन्योन्यम् आर्रय्हेन वर्जितैस्/ कति संख्या-विभेदास् स्युस् यदि वेत्सि निगद्यताम्॥ लीला_२६७

न्यासस् ९/ ८/ ७/ ६/ ५/ ४/ एषाम् घाते जातास् संख्या-भेदास् ६०४८०॥ अन्यत् करण-सूत्रम् वृत्त-द्वयम्/(लीला_२६७p)

निस्-एकम् अङ्क-ऐक्यम् इदम् निस्-एक-स्थान-अन्तम् एक-अपचितम् विभक्तम्/ आर्रयूप-आदिभिस् तद्-निहतैस् समास् स्युस् संख्या-विभेदास् नियते अङ्क-योगे॥ लीला_२६८

नव-अन्वित-स्थानक-संख्यकायास् ऊने अङ्क-योगे कथितम् तु वेद्यम्/ लीला_२६९

ल् २६९च्/ संक्षिप्तम् उक्तम् पृथुता-भयेन न अन्तस् अस्ति यस्मात् गणित-अर्णवस्य॥

उदाहरणम्/(लीला_२६९p)

पञ्च-स्थान-स्थितैस् अङ्कैस् यद्-यद्-योगस् त्रयोदश/ कति-भेदा भवेत् संख्या यदि वेत्सि निगद्यताम्॥ लीला_२७०

अत्र अङ्क-ऐक्यम् १३/ निस्-एकम् १२ एतत् निस्-एक-स्थान-अन्तम् एक-अपचितम् एक-आदिभिस् च भक्तम् जातम् १२_१/ ११_२/ १०_३/ ९_४/ एषाम् घातैस् समास् जातास् संख्या-भेदास् ४९५॥(लीला_२७०p)

न गुणस् न हरस् न कृतिस् न घनस् पृष्टस् तथा अपि दुष्टानाम्/ गर्वित-गणक-बटूनाम् स्यात् पातस् अवश्यम् अङ्क-पाशे अस्मिन्॥ लीला_२७१

इति लीलावत्याम् अङ्क-पाशस्/(लीला_२७१p)

[ग्रन्थ-समाप्ति]

येषाम् सु-जाति-गुण-वर्ग-विभूषित-अङ्गी शुद्धा अखिल-व्यवहृतिस् खलु कण्ठ-सक्ता/ लीलावती इह स-रस-उक्तिम् उदाहरन्ती तेषाम् सदा एव सुख-संपद् उपैति वृद्धिम्॥ लीला_२७२

इति श्री-भास्कर-आचार्य-विरचिते सिद्धान्त-शिरोमणौ लीलावती-संज्ञस् पाटी-अध्यायस् संपूर्णस्॥(लीला_२७२p)

{/poem}

स्रोतः

  • GRETIL से IAST टेक्स्ट लेकर उसे diCrunc द्वारा यूनिकोड देवनागरी में परिवर्तित करके यहाँ रखा गया है।
"https://sa.wikisource.org/w/index.php?title=लीलावती_2&oldid=304492" इत्यस्माद् प्रतिप्राप्तम्