"ऋग्वेदः सूक्तं १०.१८२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
बर्हस्पतिर्नयतुबृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसायमन्मपुनर्नेषदघशंसाय मन्म
कषिपदशस्तिमपक्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥१॥
नराशंसो नो.अवतुनोऽवतु परयाजेप्रयाजे शं नो अस्त्वनुयाजो हवेषु ।
कषिपदशस्तिमपक्षिपदशस्तिमप दुर्मतिं हन्नथा करदकरद्यजमानाय यजमानायशंशं योः ॥२॥
तपुर्मूर्धा तपतु रक्षसो ये बरह्मद्विषःब्रह्मद्विषः शरवेहन्तवाशरवे हन्तवा उ ।
कषिपदशस्तिमपक्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८२" इत्यस्माद् प्रतिप्राप्तम्