"ऋग्वेदः सूक्तं १०.१८३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अपश्यं तवा मनसा चेकितानं तपसो जातं तपसोविभूतम |
इह परजामिह रयिं रराणः पर जायस्वप्रजया पुत्रकाम ॥
अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम |
उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे ॥
अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८३" इत्यस्माद् प्रतिप्राप्तम्