"गायत्रीस्तोत्रम्" इत्यस्य संस्करणे भेदः

(लघु) Sbblr geervaanee इति प्रयोक्त्रा गायत्री स्तोत्र इत्येतत् गायत्रीस्तोत्रम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदामपूजितपदाम् ।
 
शिवामशिवाम् आद्यां वंद्यामवन्द्याम् त्रिभुवन मयींत्रिभुवनमयीं वेदजननीं
 
परां शक्तिं स्रष्टुं विविध विध रूपां गुण मयीं
 
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
 
 
विशुद्धां सत्त्वस्थाम अखिल दुरवस्थादिहरणीम्
 
निराकारां सारां सुविमल तपो मुर्तिं अतुलां
 
जगत् ज्येष्ठां श्रेष्ठां सुर असुर पूज्यां श्रुतिनुतां
 
भजे अम्बां गायत्रीं परम सुभगा नंदजननीमनंदजननीम् ।
 
 
"https://sa.wikisource.org/wiki/गायत्रीस्तोत्रम्" इत्यस्माद् प्रतिप्राप्तम्