"कारिकावलि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
 
नूतनजलधररुचये गोपवधूटीदुकूलचौराय। <br>
(तस्मै कृष्णाय नम: संसारमहीरुहस्य बीजाय।।) <br>
तस्मै कृष्णाय नम: संसारमहीरुहस्य बीजाय॥1 ॥
 
पङ्क्तिः २५:
 
।। इति गुणविभागग्रन्थ:॥
 
 
स्पर्श: सङ्ख्या परिमिति: पृथक्त्वं च तत: परम्। <br>
Line ६० ⟶ ६१:
 
इति गुणादिषट्पदार्थसाधम्र्यकथनम्॥
 
 
सामान्यपरिहीनास्तु सर्वे जात्यादयो मता:। <br>
पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥15 ॥
 
।।इति पारिमाण्डल्यभिन्नपदार्थसाधम्र्यकथनम्॥
 
 
अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता। <br>
कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥16 ॥
Line १०४ ⟶ १०९:
 
॥इति वैधम्र्यनिरूपणम्॥
 
 
आत्मानो भूतवर्गाश्च विशेषगुणयोगिन:। <br>
यदुक्तं यस्य साधम्र्यं वैधम्र्यमितरस्य तत्॥29 ॥
 
 
स्पर्शादयोऽष्टौ वेगाख्य: संस्कारो मरुतो गुणा:। <br>
Line १३२ ⟶ १३८:
अणुलक्षणा-परमाणुरूपा पृथिवी नित्या ।।36॥
 
अनित्या तु तदन्या स्याद् सैवावयवयोगिनि <br>
सा च त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा॥37॥
 
Line १७४ ⟶ १८०:
अहङ्कारस्याऽऽश्रयोऽयं मनोमात्रस्य गोचर:।।50॥
 
विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता॥<br>
अनुभूति: स्मृतिश्च स्यात् अनुभूतिश्चतुर्विधा।।51॥
 
Line १८३ ⟶ १८९:
तथा रसो रसज्ञाया: तथा शब्दोऽपि च श्रुते:।।53॥
 
उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसङ्ख्ये <br>
विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ।।54॥
 
Line २१७ ⟶ २२३:
 
युक्तस्य सर्वदा भानं, चिन्तासहकृतोऽपर:। <br>
 
 
अथानुमानखण्ड
 
व्यापारस्तु परामर्श: करणं व्याप्तिधीर्भवेत्॥66॥
 
Line २३६ ⟶ २४५:
 
॥इति हेत्वाभाससामान्यनिरूपणम् ॥
 
 
आद्य: साधारणस्तु स्यादसाधारणकोऽपर:। <br>
तथैवाऽनुपसंहारी त्रिधाऽनैकान्तिको भवेत्।।72॥
Line २५५ ⟶ २६६:
 
॥इति सत्प्रतिपक्षनिरूपणम्॥
 
 
साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृत:। <br>
उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते।।78॥
 
 
अथ उत्पमितिखण्डम्। <br>
 
ग्रामीणस्य प्रथमत: पश्यतो गवयादिकम्। <br>
सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम्।।79॥
Line २६७ ⟶ २८२:
।।इति बाधमिरूपणम्॥
 
 
शब्दखण्ड:[सम्पाद्यताम्]
शब्दखण्ड:
 
पदज्ञानं करणं तु द्वारं तत्र पदार्थधी:। <br>
शब्दबोध: फलं तत्र शक्तिधी: सहकारिणी।।81।।
 
लक्षणा शक्यसम्बन्ध: तात्पर्यानुपपत्तित:।<br>
आसत्तिर्र्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते।82॥
 
कारणं सन्निधानं तु पदस्याऽसत्तिरुच्यते ।<br>
पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता।।83॥
 
सह तात्पर्यग्रहे तु तेन सहाऽन्वयबोध: स्यादेव। <br>।।
आकाङक्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम्।।84।।
 
साक्षात्कारे सुखादीनां करणं मन उच्यते। <br>
अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहोच्यते ॥85।।
 
अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः ।<br>
रूपं रस: स्पर्शगन्धौ परत्वमपरत्वकम्।।86।।
 
द्रवो गुरुत्वं स्नेहश्च वेगो मूर्तगुणा अमी। <br>
धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोऽपि च।।87॥
 
Line २९२ ⟶ ३०९:
सङ्ख्यादयो विभागान्ता उभयेषां गुणा मता:।।88॥
 
संयोगश्च विभागश्च सङ्ख्या द्वित्वादिकास्तथा।<br>
द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणा:।।89॥
 
अत: शेषगुणा: सर्वे मता एकैकवृत्तय:। <br>
Line ३०४ ⟶ ३२१:
सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च।।92॥
 
द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दका:।<br>
बाह्यैकैकेन्द्रियग्राह्या: गुरुत्वादृष्टभावना:॥93॥
 
अतीन्द्रीया विभूनां तु ये स्युवैशेषिका गुणाः ।<br>
अकारणगुणोत्पन्ना एते तु परिकीर्तिता:।।94।।
 
Line ३१३ ⟶ ३३०:
स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम्।।95।।
 
स्थितिस्थापक इत्येते स्यु: कारणगुणोद्भवा:।<br>
संयोगश्च विभागश्च वेगश्चैते तु कर्मजा:।।96।।
 
Line ३२५ ⟶ ३४२:
वैशेषिको विभुगुण: संयोगादिद्वयं तथा।।99।।
 
चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।<br>
चक्षुष: सहकारि स्यात्, शुक्लादिकमनेकधा।।100॥
 
जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम्।<br>
रसस्तु रसनाग्राह्यो मधुरादिरनेकधा।।101॥
 
सहकारी रसज्ञाया नित्यतादि च पूर्ववत्।<br>
घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारक:।।102॥
 
सौरभं चाऽसौरभं च स द्वेधा परिकीर्तित:। <br>
स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वच: स्यादुपकारक:।।103।।
 
अनुष्णाशीतोशीताष्णभेदात् स त्रिविधो मत:।<br>
काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत्।।104।।
 
एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् ।<br>
तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ॥१०५
 
Line ३५५ ⟶ ३७२:
परिमाणं भवेन्मानव्यवहारस्य कारणम्।।109॥
 
अणु दीर्घं महद्ह्रस्वमिति तद्भेद ईरितः <br>
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।110।।
 
सङ्ख्यात: परिमाणाच्च प्रचयादपि जायते। <br>
अनित्यं, द्व्यणुकादौ तु संख्याजन्यमुदाहृतम्।।111॥
 
Line ३६४ ⟶ ३८१:
प्रचय: शिथिलाख्यो य: संयोगस्तेन जन्यते।।112।
 
परिणामं तूलकादौ नाशस्त्वाश्रयनाशतः<br>
संख्यावत्तु पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम्।।113।।
 
अन्योन्याभावतो नाऽस्य चरितार्थत्वमिष्यते।
अस्मात् पृथगिदं नेति प्रतीतिर्हि विलक्षणा।।114॥
 
अप्राप्तयोस्तु या प्राप्ति: सैव संयोग ईरित:।<br>
कीर्तितस्त्रिविघस्त्वेष आद्योऽन्यतरकर्मज:।।115॥
 
Line ३९७ ⟶ ४१४:
दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत्।।123॥
 
परत्वमपरत्वं तु तदीयाल्पत्वबुद्धित:॥<br>
अत्र त्वसमवायी स्यात् संयोग: कालपिण्डयो:।।124।।
 
अपेक्षाबुद्धिनाशेन नाशस्तेवां निरूपित:।<br>
बुद्धे: प्रपञ्च: प्रागेव प्रायशो विनिरूपित:।।125।।
 
अथाऽवशिष्टोऽप्यपर: प्रकार: परिदश्र्यते। <br>
अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते।।126॥
 
तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता। <br>
तत्प्रपञ्चो विपर्यास: संशयोऽपि प्रकीर्तित:।।127।।
 
आद्यो देहेष्वात्मबुद्धि: शङ्खादौ पीततामति:।<br>
भवेन्निश्चयरूपा या संशयोऽथ प्रदश्र्यते।।128।।
 
किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशय:। <br>
तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चय:।।129।।
 
Line ४१८ ⟶ ४३५:
साधारणादिधर्मस्य ज्ञानं संशयकारणम्।।130।।
 
दोषोऽप्रमाया जनक: प्रमायास्तु गुणो भवेत्। <br>
पित्तदूरत्वादिरूपो दोषो नानाविधो मत:।।131॥
 
Line ४२४ ⟶ ४४१:
सन्निकर्षो गुणस्तु स्यात्, अथ त्वनुमितौ पुन:।।132।।
 
पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत्। <br>
शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुण:।।133॥
 
Line ४३० ⟶ ४४७:
गुण: स्यात्, भ्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा।।134॥
 
अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्। <br>
तत्प्रमा, न प्रमा नाऽपि भ्रम: स्यान्निर्विकल्पकम्।।135॥
 
Line ४३७ ⟶ ४५४:
 
इत्यन्यथाख्यातिवाद:॥
 
 
व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा। <br>
हेतुव्र्याप्तिग्रहे, तर्क: क्वचिच्छङ्कानिवर्तक:।।137॥
 
साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा।<br>
स उपाधिर्भवेत् तस्य निष्कर्षोऽयं प्रदश्र्यते।।138।।
 
Line ४५० ⟶ ४६८:
शब्दोपमानयोर्नैव पृथक्प्रामाण्यमिष्यते।।140॥
 
अनुमानगतार्थत्वादिति वैशेषिकं मतम्॥<br>
तन्न सम्यग्विना व्याप्तिबोधं शाब्दादिबोधत:।।141॥
 
इति शब्दोपमानयो: पृथक्प्रामाण्यनिरूपणम्॥
 
 
त्रैविध्यमनुमानस्य केवलान्वयिभेदत:। <br>
द्वैविध्यं तु भवेद् व्याप्तेरन्वयव्यतिरेकत:।।142॥
 
इत्यनुमानत्रैविध्यनिरूपणम्॥
 
अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोच्यतं।
 
अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोच्यतं।<br>
साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत्।।143
 
Line ४७७ ⟶ ४९९:
 
द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम्। <br>
 
इति द्वेषनिरूपणम्।।
 
प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्।।149॥
 
प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्।।149॥
 
एवं प्रयत्नत्रैविध्यं तान्त्रिकै: परिकीर्तितम्। <br>
चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा।।150॥
 
उपादानस्य चाऽध्यक्षं प्रवृत्तौ जनकं भवेत्।<br>
निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टोपायत्वधीयदि।।151<br>
 
यत्नो जीवनयोनिस्तु सर्वदाऽतीन्द्रियो भवेत्। <br>
शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्तितम्।।152।।
 
अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत्।<br>
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।153।।
 
तदेवाऽसमवायि स्यात् पतनाख्ये तु कर्मणि।<br>
सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथाऽपरम्।।154॥
 
सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसो:। <br>
परमाणौ जले नित्यमन्यत्राऽनित्यमिष्यते।।155।।
 
नैमित्तिकं वह्नियोगात् तपनीयघृतादिषु। <br>
द्रवत्वं स्यन्दने हेतुर्निमित्तं सङ्ग्रहे तु तत्।156।।
 
Line ५०४ ⟶ ५२९:
तैलान्तरे तत्प्रकर्षाद् दहनस्याऽनुकूलता।।157॥
 
संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने।<br>
मूर्तमात्रे तु वेग: स्यात् कर्मजो वेगज: क्वचित्।।158।।
 
स्थितिस्थापकसंस्कार: क्षितौ केचिच्चतुष्र्वपि।<br>
अतीन्द्रियोऽसौ विज्ञेय: क्वचित् स्पन्देऽपि कारणम्।।159।।
 
भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रिय:। <br>
उपेक्षानात्मकस्तस्य निश्चय: कारणं भवेत्।।160।।
 
स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते। <br>
 
।।इति संस्कारनिरूपणम्।।
धर्माधर्मावदृष्टं स्याद्, धर्म: स्वर्गादिकारणम्।।161।।
 
 
गङ्गास्नानादियागादिव्यापार: स तु कीर्तित:।
धर्माधर्मावदृष्टं स्याद्, धर्म: स्वर्गादिकारणम्।।161।।
 
गङ्गास्नानादियागादिव्यापार: स तु कीर्तित:।<br>
कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मत:।।162।।
 
अधर्मो नरकादीनां हेतुर्निन्दितकर्मज:। <br>
प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती त्विमौ गुणौ।।163॥
 
Line ५२६ ⟶ ५५४:
शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनि:।।164॥
 
कण्ठसंयोगादिजन्या वर्णास्ते कादयो मता: ।<br>
सर्व: शब्दो नभोवृत्ति: श्रोत्रोत्पन्नस्तु गृह्यते।।165॥
 
"https://sa.wikisource.org/wiki/कारिकावलि" इत्यस्माद् प्रतिप्राप्तम्