"कारिकावलि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
 
;न्यायसिद्धान्तमुक्तावली
 
चूडामणीकृतविधुर्वलयीकृतवासुकि:। <br>
भवो भवतु भव्याय लीलाताण्डवपण्डित:॥1॥
 
निजनिर्मितकारिकावलीमतिसङ्क्षिप्तचिरन्तनोक्तिभि:। <br>
विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवद:॥2 ॥
 
सद्रव्या गुणगुम्फिता सुकृतिनां सत्कर्मणां ज्ञापिका <br>
सत्सामान्यविशेषनित्यमिलिताऽभावप्रकर्षोज्ज्वला। <br>
विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली <br>
विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम्॥3 ॥
 
नूतनजलधररुचये गोपवधूटीदुकूलचौराय। <br>
(तस्मै कृष्णाय नम:नमः संसारमहीरुहस्य बीजाय।।बीजाय ॥ ) <br>
तस्मै कृष्णाय नम:नमः संसारमहीरुहस्य बीजाय॥1बीजाय १ ॥
 
द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्। <br>
समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥ २ ॥
समवायस्तथाऽभाव: पदार्था: सप्त कीर्तिता:॥2 ॥
 
क्षित्यप्तेजोमरुव्द्योमकालदिग्देहिनो मन:।मनः। <br>
द्रव्याणि, अथ गुणा रूप रसा गन्धस्तत:गन्धस्ततः परम् ॥3॥ ३
 
।।; ॥ इति गुणविभागग्रन्थ:गुणविभागग्रन्थः
 
 
स्पर्श:स्पर्शः सङ्ख्या परिमिति:परिमितिः पृथक्त्वं च तत:ततः परम्। <br>
संयोगश्च विभागश्च परत्वं चाऽपरत्वकम् ।।4॥॥ ४ ॥
 
बुद्धि:बुद्धिः सुखं दु:खमिच्छादुःखमिच्छा द्वेषो यत्नोे गुरुत्वकम्। <br>
द्रवत्वं स्नेह-संस्कारावदृष्टं शब्द एव च ।।5॥॥ ५ ॥
 
उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा। <br>
प्रसारणं च गमनं कर्माण्येतानि पञ्च च ।।6॥॥ ६ ॥
 
भ्रमणं रेचनं स्यन्दनोर्ध्वज्वलनमेव च। <br>
तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते ।।7॥॥ ७ ॥
 
सामान्यं द्विविधं प्रोक्तं परं चाऽपरमेव च। <br>
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते।।8॥परतयोच्यते ॥ ८ ॥
 
परभिन्ना तु या जाति:जातिः सैवाऽपरतयोच्यते। <br>
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥9॥ ९
 
व्यापकत्वात् पराऽपि स्याद् व्याप्यत्वादपराऽपि च। <br>
अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्तितः ॥ १० ॥
अन्त्यो नित्यद्रव्यवृत्तिर्विशेष: परिकीर्तित:॥10 ॥
 
घटादीनां कपालादौ द्रव्येषु गुणकर्मणो:।गुणकर्मणोः। <br>
तेषु जातेश्च सम्बन्ध:सम्बन्धः समवाय:समवायः प्रकीर्तितः ॥ ११ ॥ प्रकीर्तित:।।11॥
 
अभावस्तु द्विधा संसर्गान्योन्याभावभेदत:।संसर्गान्योन्याभावभेदतः। <br>
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥12॥ १२
 
एवं त्रैविध्यमापन्न:त्रैविध्यमापन्नः संसर्गाभाव इष्यते। <br>
सप्तानामपि साधम्र्यं ज्ञेयत्वादिकमुच्यते ॥13॥ १३
 
द्रव्यादय:द्रव्यादयः पञ्च भावा अनेके समवायिन:।समवायिनः। <br>
सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रिय:गुणादिर्निर्गुणक्रियः ॥14॥ १४
 
; ॥ इति गुणादिषट्पदार्थसाधम्र्यकथनम् ॥
इति गुणादिषट्पदार्थसाधम्र्यकथनम्॥
 
 
सामान्यपरिहीनास्तु सर्वे जात्यादयो मता:।मताः। <br>
पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥15॥ १५
 
; ॥ इति पारिमाण्डल्यभिन्नपदार्थसाधम्र्यकथनम् ॥
।।इति पारिमाण्डल्यभिन्नपदार्थसाधम्र्यकथनम्॥
 
 
अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता। <br>
कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥16॥ १६
 
समवायिकारणत्वं ज्ञेयमथाऽप्यसमवायिहेतुत्वम्। <br>
एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ॥17॥ १७
 
यत्समवेतं कार्यं भवति ज्ञेयं तु समवायिजनकं तत्। <br>
तत्राऽऽसन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥18॥ १८
 
येन सह पूर्वभाव:पूर्वभावः, कारणमादाय वा यस्य। <br>
अन्यं प्रति पूर्वत्वे ज्ञाते यत्पूर्वभावविज्ञानम् ॥19॥ १९
 
जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते। <br>
अतिरिक्तमथाऽपि यद्भवेन्नियतावश्यकपूर्वभाविन:यद्भवेन्नियतावश्यकपूर्वभाविनः ॥20॥ २०
 
एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम् । <br>
घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥21॥ २१
 
तृतीयं तु भवेव्द्योम कुलालजनकोऽपर:।कुलालजनकोऽपरः। <br>
पञ्चमो रासभादि:रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥22॥ २२
 
समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम्। <br>
गुणकर्ममात्रवृत्ति ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ॥23॥ २३
 
अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते। <br>
क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ॥२4॥ २४
 
क्षितिर्जलं तथा तेज:तेजः पवनो मन एव च। <br>
परापरत्वमूर्तत्व क्रियावेगाश्रया अमी ॥25॥ २५
 
कालखात्मदिशां सर्वगतत्वं परमं महत्। <br>
क्षित्यादि पञ्च भूतानि चत्वारि स्पर्शवन्ति हि ॥२6॥ २६
 
द्रव्यारम्भश्चतुर्षु स्यादथाऽऽकाशशरीरिणाम्। <br>
अव्याप्यवृत्तिक्षणिको विशेषगुण इष्यते ॥27॥ २७
 
रूप-द्रवत्व-प्रत्यक्ष-योगिन:योगिनः प्रथमास्त्रय:।प्रथमास्त्रयः। <br>
गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रव:॥28द्रवः २८ ॥
 
; ॥ इति वैधम्र्यनिरूपणम् ॥
॥इति वैधम्र्यनिरूपणम्॥
 
 
आत्मानो भूतवर्गाश्च विशेषगुणयोगिन:।विशेषगुणयोगिनः। <br>
यदुक्तं यस्य साधम्र्यं वैधम्र्यमितरस्य तत्॥29तत् २९ ॥
 
स्पर्शादयोऽष्टौ वेगाख्य:वेगाख्यः संस्कारो मरुतो गुणा:।गुणाः। <br>
स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणा:गुणाः ॥ ३० ॥ ॥30॥
 
स्पर्शादयोऽष्टौ वेगाश्च गुरुत्वं च द्रवत्वकम्। <br>
रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश॥31॥चतुर्दश ॥ ३१ ॥
 
स्नेहहीना गन्धयुता:गन्धयुताः क्षितावेते चतुर्दश। <br>
बुद्धवादिषट्कं सङ्ख्यादिपञ्चकं भावना तथा ॥32॥ ३२
 
धर्माधर्मौ गुणा एते आत्मन:आत्मनः स्युश्चतुर्दश। <br>
सङ्ख्यादिपञ्चकं कालदिशो:कालदिशोः शब्दश्च ते च खे॥33॥खे ॥ ३३ ॥
 
सङ्ख्यादिपञ्चकं बुद्धिरिच्छा यत्नोऽपि चेश्वरे। <br>
परापरत्वे सङ्ख्याद्या:सङ्ख्याद्याः पञ्च वेगश्च मानसे ॥34॥ ३४
 
तत्र क्षितिर्गन्धहेतु:क्षितिर्गन्धहेतुः नानारूपवती मता। <br>
षड्विधस्तु रसस्तत्र गन्धस्तु द्विविधो मत:॥35॥मतः ॥ ३५ ॥
 
स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकज:।ह्यनुष्णाशीतपाकजः। <br>
नित्याऽनित्या च सा द्वेधा नित्या स्यादणुलक्षणा॥36स्यादणुलक्षणा ३६ ॥
 
अनित्या तु तदन्या स्यात् सैवाऽवयवयोगिनी। <br>
अणुलक्षणा-परमाणुरूपा पृथिवी नित्या ।।36॥॥ ३६ ॥
 
अनित्या तु तदन्या स्याद् सैवावयवयोगिनि <br>
सा च त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा॥37॥विषयस्तथा ॥ ३७ ॥
 
योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम्। <br>
विषयो द्व्यणुकादिश्च ब्रह्माण्डान्त उदाहृत:॥38॥उदाहृतः ॥ ३८ ॥
 
वर्ण:वर्णः शुक्लो रस-स्पर्शौ जले मधुर-शीतलौ। <br>
स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥39॥॥ ३९ ॥
 
नित्यतादि प्रथमवत्, किन्तु देहमयोनिजम्। <br>
इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मत:मतः ॥ ४० ॥ ।।40।।
 
उष्णस्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्करम् ।<br>
नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत्॥41॥पूर्ववत् ॥ ४१ ॥
 
इन्द्रियं नयनं वह्नि:वह्निः स्वर्णादिर्विषयो मत:।मतः। <br>
अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मत:मतः ॥ ४२ ॥ ॥42॥
 
तिर्यग्गमनवानेष ज्ञेय:ज्ञेयः स्पर्शादिलिङ्गक:।स्पर्शादिलिङ्गकः। <br>
पूर्ववन्नित्यत्यताद्युक्तं देहव्यापि त्वगिन्द्रियम्॥43॥त्वगिन्द्रियम् ॥ ४३ ॥
 
प्राणादिस्तु महावायुपर्यन्तो विषयो मत:।मतः। <br>
आकाशस्य तु विज्ञेय:विज्ञेयः शब्दो वैशेषिको गुण:॥44॥गुणः ॥ ४४ ॥
 
इन्द्रयन्तु भवेच्छोत्रमेक:भवेच्छोत्रमेकः सन्नप्युपाधित:।सन्नप्युपाधितः। <br>
जन्यानां जनक:जनकः काल:कालः जगतामाश्रयो मत:॥45मतः ४५ ॥
 
परापरत्वधीहेतुः, क्षणादिः स्यादुपाधितिः। <br>
परापरत्वधीहेतु:, क्षणादि: स्यादुपाधिति:। <br>
दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते॥46दिगुच्यते ४६ ॥
 
उपाधिभेदादेकाऽपि प्राच्यादिव्यपदेशभाक् <br>
आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ।।47॥॥ ४७ ॥
 
शरीरस्य न चैतन्यं मृतेषु व्यभिचारत:।व्यभिचारतः। <br>
तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृति:स्मृतिः ॥48॥ ४८
 
मनोऽपि न तथा, ज्ञानाद्यनध्यक्षं तदा भवेत्। <br>
धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगत:।।49॥विशेषगुणयोगतः ॥ ४९ ॥
 
प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथि:।सारथिः। <br>
अहङ्कारस्याऽऽश्रयोऽयं मनोमात्रस्य गोचर:।।50॥गोचरः ॥ ५० ॥
 
विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता॥मता ॥ <br>
अनुभूति:अनुभूतिः स्मृतिश्च स्यात् अनुभूतिश्चतुर्विधा।।51॥अनुभूतिश्चतुर्विधा ॥ ५१ ॥
 
प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे। <br>
घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम्॥52॥मतम् ॥ ५२ ॥
 
घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृत:।स्मृतः। <br>
तथा रसो रसज्ञाया:रसज्ञायाः तथा शब्दोऽपि च श्रुते:।।53॥श्रुतेः ॥ ५३ ॥
 
उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसङ्ख्ये <br>
विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ।।54॥॥ ५४ ॥
 
क्रियां जातिं योग्यवृतिं्त समवायं च तादृशम्। <br>
गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः ॥ ५५ ॥
गृह्णाति चक्षु:सम्बन्धादालोकोद्भूतरूपयो:।।55॥
 
उद्भूतस्पर्शवत् द्रव्यं गोचर:गोचरः सोऽपि च त्वच:।त्वचः। <br>
रूपान्यच्चक्षुषो योग्यं रूपमत्राऽपि कारणम्।।56॥कारणम् ॥ ५६ ॥
 
ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते। <br>
महत्त्वं षड्विधे हेतु:हेतुः, इद्रियं करणं मतम्।।58॥मतम् ॥ ५८ ॥
 
विषयेन्द्रियसम्बन्धो व्यापार:व्यापारः सोऽपि षड्विध:।षड्विधः। <br>
द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायत:।।59॥संयुक्तसमवायतः ॥ ५९ ॥
 
द्रव्येषु समवेतानां तथा तत्समवायत:।तत्समवायतः। <br>
तत्राऽपि समवेतानां शब्दस्य समवायत:।।60॥समवायतः ॥ ६० ॥
 
तद्वृत्तीनां समवेतसमवायेन तु ग्रह:।ग्रहः। <br>
प्रत्यक्षं समवायस्य विशेषणतया भवेत्॥61भवेत् ६१ ॥
 
विशेषणतया तद्वदभावानां ग्रहो भवेत्। <br>
यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते।।62॥प्रसज्यते ॥ ६२ ॥
 
अलौकिकस्तु व्यापारस्त्रिविध:व्यापारस्त्रिविधः परिकीर्तित:।परिकीर्तितः। <br>
सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा।।63॥योगजस्तथा ॥ ६३ ॥
 
आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते। <br>
तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते ॥ ६४ ॥
तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते॥64॥
 
विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षण:।ज्ञानलक्षणः। <br>
योगजो द्विविध:द्विविधः प्रोक्तो युक्तयुञ्जानमेदत:।।65॥युक्तयुञ्जानमेदतः ॥ ६५ ॥
 
युक्तस्य सर्वदा भानं, चिन्तासहकृतोऽपर:।चिन्तासहकृतोऽपरः। <br>
 
 
; अथानुमानखण्ड
 
व्यापारस्तु परामर्श:परामर्शः करणं व्याप्तिधीर्भवेत्॥66॥व्याप्तिधीर्भवेत् ॥ ६६ ॥
 
अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि। <br>
अनागतादिलिङ्गेन न स्यादनुमितिस्तदा।।67॥स्यादनुमितिस्तदा ॥ ६७ ॥
 
व्याप्यस्य पक्षवृत्तित्वधी:पक्षवृत्तित्वधीः परामर्श उच्यते॥उच्यते ॥ <br>
व्याप्ति:व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृत:।।68॥उदाहृतः ॥ ६८ ॥
 
अथवा हेतुमन्निष्ठविरहाप्रतियोगिना। <br>
साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते।।69॥व्याप्तिरुच्यते ॥ ६९ ॥
 
सिषाधयिषया शून्या सिद्धिर्यत्र न तिष्ठति। <br>
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्।।70॥वृत्तित्वज्ञानादनुमितिर्भवेत् ॥ ७० ॥
 
अनैकान्तो विरुद्धश्चाऽप्यसिद्ध:विरुद्धश्चाऽप्यसिद्धः प्रतिपक्षित:।प्रतिपक्षितः। <br>
कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा।।71॥पञ्चधा ॥ ७१ ॥
 
॥इति; ॥ इति हेत्वाभाससामान्यनिरूपणम् ॥
 
 
आद्य:आद्यः साधारणस्तु स्यादसाधारणकोऽपर:।स्यादसाधारणकोऽपरः। <br>
तथैवाऽनुपसंहारी त्रिधाऽनैकान्तिको भवेत्।।72॥भवेत् ॥ ७२ ॥
 
य:यः सपक्षे विपक्षे च भवेत्साधारणस्तु स:।सः। <br>
यस्तूभयस्माद्वयावृत्त:यस्तूभयस्माद्वयावृत्तः सत्त्वसाधारणो मत:।।73॥मतः ॥ ७३ ॥
 
तथैवाऽनुपसंहारी केवलान्वयिपक्षक:।केवलान्वयिपक्षकः। <br>
य:यः साध्यवति नैवाऽस्ति स विरुद्ध उदाहृत:।।74॥उदाहृतः ॥ ७४ ॥
 
आश्रयासिद्धिराद्या स्यात्, स्वरूपासिद्धिरप्यथ। <br>
व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा।।75॥स्यादसिद्धिरतस्त्रिधा ॥ ७५ ॥
 
पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरि:।गिरिः। <br>
ह्रदो द्रव्यं धूमवत्त्वादत्राऽसिद्धिरथाऽपरा।।76॥धूमवत्त्वादत्राऽसिद्धिरथाऽपरा ॥ ७६ ॥
 
व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्। <br>
विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता ॥ ७७ ॥
विरुद्धयो: परामर्शे हेत्वो: सत्प्रतिपक्षता।।77॥
 
; ॥ इति सत्प्रतिपक्षनिरूपणम् ॥
॥इति सत्प्रतिपक्षनिरूपणम्॥
 
 
साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृत:।उदाहृतः। <br>
उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते।।78॥साध्यते ॥ ७८ ॥
 
 
;अथ उत्पमितिखण्डम्। <br>
 
ग्रामीणस्य प्रथमत:प्रथमतः पश्यतो गवयादिकम्। <br>
सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम्।।79॥मतम् ॥ ७९ ॥
 
वाक्यार्थस्याऽतिदेशस्य स्मृतिव्र्यापार उच्यते। <br>
गवयादिपदानां तु शक्तिधीरुपमाफलम्।।80॥शक्तिधीरुपमाफलम् ॥ ८० ॥
 
; ॥ इति बाधमिरूपणम् ॥
।।इति बाधमिरूपणम्॥
 
 
; शब्दखण्डः
शब्दखण्ड:
 
पदज्ञानं करणं तु द्वारं तत्र पदार्थधी:।पदार्थधीः। <br>
शब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥ ८१ ॥
शब्दबोध: फलं तत्र शक्तिधी: सहकारिणी।।81।।
 
लक्षणा शक्यसम्बन्धः तात्पर्यानुपपत्तितः।<br>
लक्षणा शक्यसम्बन्ध: तात्पर्यानुपपत्तित:।<br>
आसत्तिर्र्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते।८२ ॥
आसत्तिर्र्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते।82॥
 
कारणं सन्निधानं तु पदस्याऽसत्तिरुच्यते ।<br>
पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता।।83॥परिकीर्तिता ॥ ८३ ॥
 
सह तात्पर्यग्रहे तु तेन सहाऽन्वयबोध:सहाऽन्वयबोधः स्यादेव। <br>।।
आकाङक्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम्।।84।।परिकीर्तितम् ॥ ८४ ॥
 
साक्षात्कारे सुखादीनां करणं मन उच्यते। <br>
अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहोच्यते ॥85।।॥ ८५ ॥
 
अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः ।<br>
रूपं रस:रसः स्पर्शगन्धौ परत्वमपरत्वकम्।।86।।परत्वमपरत्वकम् ॥ ८६ ॥
 
द्रवो गुरुत्वं स्नेहश्च वेगो मूर्तगुणा अमी। <br>
धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोऽपि च।।87॥च ॥ ८७ ॥
 
एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः। <br>
एतेऽमूर्तगुणा: सर्वे विद्वद्भि: परिकीर्तिता:। <br>
सङ्ख्यादयो विभागान्ता उभयेषां गुणा मता:।।88॥मताः ॥ ८८ ॥
 
संयोगश्च विभागश्च सङ्ख्या द्वित्वादिकास्तथा।<br>
द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणा:।।89॥गुणाः ॥ ८९ ॥
 
अत:अतः शेषगुणा:शेषगुणाः सर्वे मता एकैकवृत्तय:।एकैकवृत्तयः। <br>
बुद्ध्यादिषट्कं स्पर्शान्त:स्पर्शान्तः स्नेह:स्नेहः सांसिद्धिको द्रव:।।90॥द्रवः ॥ ९० ॥
 
अदृष्टभावनाशब्दा अमी वैशेषिका गुणा:।गुणाः। <br>
सङ्ख्यादिरत्वान्तो द्रवोऽसांसिद्धिकस्तथा।।91॥द्रवोऽसांसिद्धिकस्तथा ॥ ९१ ॥
 
गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिता:।प्रकीर्तिताः। <br>
सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च।।92॥च ॥ ९२ ॥
 
द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दका:।स्पर्शान्तशब्दकाः।<br>
बाह्यैकैकेन्द्रियग्राह्याः गुरुत्वादृष्टभावनाः ॥ ९३ ॥
बाह्यैकैकेन्द्रियग्राह्या: गुरुत्वादृष्टभावना:॥93॥
 
अतीन्द्रीया विभूनां तु ये स्युवैशेषिका गुणाः ।<br>
अकारणगुणोत्पन्ना एते तु परिकीर्तिता:।।94।।परिकीर्तिताः ॥ ९४ ॥
 
अपाकजास्तु स्पर्शन्ता द्रवत्वं च तथाविधम्। <br>
स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥ ९५ ॥
स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम्।।95।।
 
स्थितिस्थापक इत्येते स्यु:स्युः कारणगुणोद्भवा:।कारणगुणोद्भवाः।<br>
संयोगश्च विभागश्च वेगश्चैते तु कर्मजा:।।96।।कर्मजाः ॥ ९६ ॥
 
स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके। <br>
भवेदसमवायित्वं, अथ वैशेषिके गुणे।।97॥गुणे ॥ ९७ ॥
 
आत्मन:आत्मनः स्यान्निमित्तत्वं, उष्णास्पर्शगुरुत्वयो:।उष्णास्पर्शगुरुत्वयोः। <br>
वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा।।98।।तथा ॥ ९८ ॥
 
द्विधैव कारणत्वं स्यात्, अथ प्रादेशिको भवेत्। <br>
वैशेषिको विभुगुण:विभुगुणः संयोगादिद्वयं तथा।।99।।तथा ॥ ९९ ॥
 
चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।<br>
चक्षुष:चक्षुषः सहकारि स्यात्, शुक्लादिकमनेकधा।।100॥शुक्लादिकमनेकधा ॥ १०० ॥
 
जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम्।<br>
रसस्तु रसनाग्राह्यो मधुरादिरनेकधा।।101॥मधुरादिरनेकधा ॥ १०१ ॥
 
सहकारी रसज्ञाया नित्यतादि च पूर्ववत्।<br>
घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारक:।।102॥घ्राणस्यैवोपकारकः ॥ १०२ ॥
 
सौरभं चाऽसौरभं च स द्वेधा परिकीर्तित:।परिकीर्तितः। <br>
स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ॥ १०३ ॥
स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वच: स्यादुपकारक:।।103।।
 
अनुष्णाशीतोशीताष्णभेदात् स त्रिविधो मत:।मतः।<br>
काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत्।।104।।पूर्ववत् ॥ १०४ ॥
 
एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् ।<br>
तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ॥१०५॥ १०५
 
नैयायिकानां तु नये द्रव्यणुकादावपीष्यते<br>
गणनाव्यवहारासाधारणं कारणं सङ्ख्येत्यर्थ:।।106॥सङ्ख्येत्यर्थः ॥ १०६ ॥
 
नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते। <br>
द्वित्वादय:द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मता:।।107।।मताः ॥ १०७ ॥
 
अनेकाश्रयपर्याप्ता एते तु परिकीर्तित:।परिकीर्तितः। <br>
अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपित:।।108॥निरूपितः ॥ १०८ ॥
 
अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरिष्यते। <br>
परिमाणं भवेन्मानव्यवहारस्य कारणम्।।109॥कारणम् ॥ १०९ ॥
 
अणु दीर्घं महद्ह्रस्वमिति तद्भेद ईरितः <br>
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।110।।नित्यमुदाहृतम् ॥ ११० ॥
 
सङ्ख्यात:सङ्ख्यातः परिमाणाच्च प्रचयादपि जायते। <br>
अनित्यं, द्व्यणुकादौ तु संख्याजन्यमुदाहृतम्।।111॥संख्याजन्यमुदाहृतम् ॥ १११ ॥
 
परिमाणं घटादौ तु परिमाणजमुच्यते। <br>
प्रचय:प्रचयः शिथिलाख्यो य:यः संयोगस्तेन जन्यते।।112।जन्यते ॥ ११२।
 
परिणामं तूलकादौ नाशस्त्वाश्रयनाशतः<br>
संख्यावत्तु पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम्।।113।।पृथक्प्रत्ययकारणम् ॥ ११३ ॥
 
अन्योन्याभावतो नाऽस्य चरितार्थत्वमिष्यते।<br>
अस्मात् पृथगिदं नेति प्रतीतिर्हि विलक्षणा।।114॥विलक्षणा ॥ ११४ ॥
 
अप्राप्तयोस्तु या प्राप्ति:प्राप्तिः सैव संयोग ईरित:।ईरितः।<br>
कीर्तितस्त्रिविघस्त्वेष आद्योऽन्यतरकर्मज:।।115॥आद्योऽन्यतरकर्मजः ॥ ११५ ॥
 
तथोभयस्पन्दजन्यो भवेत् संयोगजोऽपर:।संयोगजोऽपरः। <br>
आदिमः श्येनशैलादिमंयोगः परिकीर्तितः ॥ ११६ ॥
आदिम: श्येनशैलादिमंयोग: परिकीर्तित:।।116॥
 
मेषयो:मेषयोः सन्निपातो य:यः स द्वितीय उदाहृत:।उदाहृतः। <br>
कपालतरुसंयोगात् संयोगस्तरुकुम्भयो:।।117॥संयोगस्तरुकुम्भयोः ॥ ११७ ॥
 
तृतीय:तृतीयः स्यात् कर्मजोऽपि द्विधैव परिकीर्तित:।परिकीर्तितः। <br>
अभिघातो नोदनं च शब्दहेतुरिहादिम:।।118॥शब्दहेतुरिहादिमः ॥ ११८ ॥
 
शब्दाहेतुर्द्वितीय:शब्दाहेतुर्द्वितीयः स्यात् विभागोऽपि त्रिधा भवेत्। <br>
एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपर:।।119।।द्वयकर्मोद्भवोऽपरः ॥ ११९ ॥
 
विभागजस्तृतीय:विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत्। <br>
हेतुमात्रविभागोत्थोे हेत्वहेतुविभागज:।।120हेत्वहेतुविभागजः ॥ १२०
 
परत्वं चाऽपरत्वं च द्विविधं परिकीर्तितम्। <br>
दैशिकं कालिकं चाऽपि मूर्त एव तु दैशिकम्।।121॥दैशिकम् ॥ १२१ ॥
 
परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत्। <br>
अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ १२२ ॥
अपरत्वं तदल्पत्वबुद्धित: स्यादितीरितम्।।122॥
 
तयोरसमवायी तु दिक्संयोगस्तदाश्रये। <br>
दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत्।।123॥भवेत् ॥ १२३ ॥
 
परत्वमपरत्वं तु तदीयाल्पत्वबुद्धित:तदीयाल्पत्वबुद्धितः <br>
अत्र त्वसमवायी स्यात् संयोग:संयोगः कालपिण्डयोः ॥ १२४ ॥ कालपिण्डयो:।।124।।
 
अपेक्षाबुद्धिनाशेन नाशस्तेवां निरूपित:।निरूपितः।<br>
बुद्धे:बुद्धेः प्रपञ्च:प्रपञ्चः प्रागेव प्रायशो विनिरूपित:।।125।।विनिरूपितः ॥ १२५ ॥
 
अथाऽवशिष्टोऽप्यपर:अथाऽवशिष्टोऽप्यपरः प्रकार:प्रकारः परिदश्र्यते। <br>
अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते।।126॥द्विविधमिष्यते ॥ १२६ ॥
 
तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता। <br>
तत्प्रपञ्चो विपर्यास:विपर्यासः संशयोऽपि प्रकीर्तित:।।127।।प्रकीर्तितः ॥ १२७ ॥
 
आद्यो देहेष्वात्मबुद्धि:देहेष्वात्मबुद्धिः शङ्खादौ पीततामति:।पीततामतिः।<br>
भवेन्निश्चयरूपा या संशयोऽथ प्रदश्र्यते।।128।।प्रदश्र्यते ॥ १२८ ॥
 
किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशय:।संशयः। <br>
तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चय:।।129।।निश्चयः ॥ १२९ ॥
 
स संशयो मतिर्या स्यादेकत्राऽभावभावयो:।स्यादेकत्राऽभावभावयोः। <br>
साधारणादिधर्मस्य ज्ञानं संशयकारणम्।।130।।संशयकारणम् ॥ १३० ॥
 
दोषोऽप्रमाया जनक:जनकः प्रमायास्तु गुणो भवेत्। <br>
पित्तदूरत्वादिरूपो दोषो नानाविधो मत:।।131॥मतः ॥ १३१ ॥
 
प्रत्यक्षे तु विशेष्येण विशेषणवता समम्। <br>
सन्निकर्षो गुणस्तु स्यात्, अथ त्वनुमितौ पुन:।।132।।पुनः ॥ १३२ ॥
 
पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत्। <br>
शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुण:।।133॥गुणः ॥ १३३ ॥
 
शाब्दबोधे योग्यतायास्तात्पर्यस्याऽथवा प्रमा। <br>
गुण:गुणः स्यात्, भ्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा।।134॥प्रमा ॥ १३४ ॥
 
अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्। <br>
तत्प्रमा, न प्रमा नाऽपि भ्रम:भ्रमः स्यान्निर्विकल्पकम् ॥ १३५ ॥ स्यान्निर्विकल्पकम्।।135॥
 
प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत्। <br>
प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तित:।।136॥संशयानुपपत्तितः ॥ १३६ ॥
 
; ॥ इत्यन्यथाख्यातिवादः ॥
इत्यन्यथाख्यातिवाद:॥
 
 
व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा। <br>
हेतुव्र्याप्तिग्रहे, तर्क:तर्कः क्वचिच्छङ्कानिवर्तकः ॥ १३७ ॥ क्वचिच्छङ्कानिवर्तक:।।137॥
 
साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा।<br>
स उपाधिर्भवेत् तस्य निष्कर्षोऽयं प्रदश्र्यते।।138।।प्रदश्र्यते ॥ १३८ ॥
 
सर्वे साध्यसमानाधिकरणा:साध्यसमानाधिकरणाः स्युरुपाधय:।स्युरुपाधयः। <br>
हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता।।139।।स्वसाध्यव्यभिचारिता ॥ १३९ ॥
 
व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम्। <br>
शब्दोपमानयोर्नैव पृथक्प्रामाण्यमिष्यते।।140॥पृथक्प्रामाण्यमिष्यते ॥ १४० ॥
 
अनुमानगतार्थत्वादिति वैशेषिकं मतम्॥मतम् ॥ <br>
तन्न सम्यग्विना व्याप्तिबोधं शाब्दादिबोधत:।।141॥शाब्दादिबोधतः ॥ १४१ ॥
 
इति शब्दोपमानयोः पृथक्प्रामाण्यनिरूपणम् ॥
इति शब्दोपमानयो: पृथक्प्रामाण्यनिरूपणम्॥
 
 
त्रैविध्यमनुमानस्य केवलान्वयिभेदत:।केवलान्वयिभेदतः। <br>
द्वैविध्यं तु भवेद् व्याप्तेरन्वयव्यतिरेकत:।।142॥व्याप्तेरन्वयव्यतिरेकतः ॥ १४२ ॥
 
; ॥ इत्यनुमानत्रैविध्यनिरूपणम् ॥
इत्यनुमानत्रैविध्यनिरूपणम्॥
 
 
अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोच्यतं।<br>
साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत्।।143यद्भवेत् ॥ १४३
 
अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते। <br>
व्यतिरेकव्याप्तिबुद्धया चरितार्था हि सा यत:।।144।।यतः ॥ १४४ ॥
 
सुखं तु जगतामेव काम्यं धर्मेण जायते। <br>
अधर्मजन्यं दु:खंदुःखं स्यात् प्रतिकूलं सचेतसाम्।।145।।सचेतसाम् ॥ १४५ ॥
 
निर्दु:खत्वेनिर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते। <br>
इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि।।146॥स्यादिष्टोपायत्वधीर्यदि ॥ १४६ ॥
 
चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत्। <br>
तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवत् ॥ १४७ ॥
तद्धेतु: कृतिसाध्येष्टसाधनत्वमतिर्भवत्।।147॥
 
बलवद्द्विष्टहेतुत्वमति:बलवद्द्विष्टहेतुत्वमतिः स्यात्प्रतिबन्धिका। <br>
तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते।।148॥कस्यचिन्मते ॥ १४८ ॥
 
द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम्। <br>
 
; ॥ इति द्वेषनिरूपणम् ॥
इति द्वेषनिरूपणम्।।
 
 
प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्।।149॥जीवनकारणम् ॥ १४९ ॥
 
एवं प्रयत्नत्रैविध्यं तान्त्रिकै:तान्त्रिकैः परिकीर्तितम्। <br>
चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा ॥ १५० ॥
चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा।।150॥
 
उपादानस्य चाऽध्यक्षं प्रवृत्तौ जनकं भवेत्।<br>
निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टोपायत्वधीयदि।।151द्विष्टोपायत्वधीयदि ॥ १५१<br>
 
यत्नो जीवनयोनिस्तु सर्वदाऽतीन्द्रियो भवेत्। <br>
शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्तितम्।।152।।प्रकीर्तितम् ॥ १५२ ॥
 
अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत्।<br>
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।153।।नित्यमुदाहृतम् ॥ १५३ ॥
 
तदेवाऽसमवायि स्यात् पतनाख्ये तु कर्मणि।<br>
सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथाऽपरम्।।154॥स्यान्नैमित्तिकमथाऽपरम् ॥ १५४ ॥
 
सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसो:।क्षितितेजसोः। <br>
परमाणौ जले नित्यमन्यत्राऽनित्यमिष्यते।।155।।नित्यमन्यत्राऽनित्यमिष्यते ॥ १५५ ॥
 
नैमित्तिकं वह्नियोगात् तपनीयघृतादिषु। <br>
द्रवत्वं स्यन्दने हेतुर्निमित्तं सङ्ग्रहे तु तत्।156।।तत्।१५६ ॥
 
स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ। <br>
तैलान्तरे तत्प्रकर्षाद् दहनस्याऽनुकूलता।।157॥दहनस्याऽनुकूलता ॥ १५७ ॥
 
संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने।<br>
मूर्तमात्रे तु वेग:वेगः स्यात् कर्मजो वेगज:वेगजः क्वचित् ॥ १५८ ॥ क्वचित्।।158।।
 
स्थितिस्थापकसंस्कार:स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुष्र्वपि।<br>
अतीन्द्रियोऽसौ विज्ञेय:विज्ञेयः क्वचित् स्पन्देऽपि कारणम्।।159।।कारणम् ॥ १५९ ॥
 
भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रिय:।जीववृत्तिरतीन्द्रियः। <br>
उपेक्षानात्मकस्तस्य निश्चय:निश्चयः कारणं भवेत्।।160।।भवेत् ॥ १६० ॥
 
स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते। <br>
 
;॥ इति संस्कारनिरूपणम् ॥
।।इति संस्कारनिरूपणम्।।
 
 
धर्माधर्मावदृष्टं स्याद्, धर्म:धर्मः स्वर्गादिकारणम् ॥ १६१ ॥ स्वर्गादिकारणम्।।161।।
 
गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः।<br>
गङ्गास्नानादियागादिव्यापार: स तु कीर्तित:।<br>
कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मत:।।162।।मतः ॥ १६२ ॥
 
अधर्मो नरकादीनां हेतुर्निन्दितकर्मज:।हेतुर्निन्दितकर्मजः। <br>
प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती त्विमौ गुणौ।।163॥गुणौ ॥ १६३ ॥
 
इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यत:।विनश्यतः। <br>
शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनि:।।164॥ध्वनिः ॥ १६४ ॥
 
कण्ठसंयोगादिजन्या वर्णास्ते कादयो मता:मताः ।<br>
सर्व:सर्वः शब्दो नभोवृत्ति:नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते।।165॥गृह्यते ॥ १६५ ॥
 
वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता। <br>
कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥ १६६ ॥
कदम्बगोलकन्यायादुत्पत्ति: कस्यचिन्मते।।166॥
 
उत्पन्न:उत्पन्नः को विनष्ट:विनष्टः क इति बुद्धेरनित्यता। <br>
सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते।।167॥साजात्यमवलम्बते ॥ १६७ ॥
 
तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात्। <br>
तस्मादनित्या एवेति वर्णा:वर्णाः सर्वे मतं हि न:।।168॥नः ॥ १६८ ॥
 
; ॥ इति श्रीविश्वनाथपञ्चाननकृता कारिकावली समाप्ता।समाप्ता <br>
 
- चेतनारायाण लामिछाने
 
[[वर्गःःन्यायदर्शनम्]]
[[वर्गः:न्यायदर्शनम्]]
"https://sa.wikisource.org/wiki/कारिकावलि" इत्यस्माद् प्रतिप्राप्तम्