"ऋग्वेदः सूक्तं १०.१८४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु |
आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते ॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति |
गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा ॥
हिरण्ययी अरणी यं निर्मन्थतो अश्विना |
तं तेगर्भं हवामहे दशमे मासि सूतवे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८४" इत्यस्माद् प्रतिप्राप्तम्