"ऋग्वेदः सूक्तं १०.१८४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
विष्णुर्योनिं कल्पयतु तवष्टात्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु परजापतिर्धातासिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥१॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं तेश्विनौते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥२॥
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
तं तेगर्भंते गर्भं हवामहे दशमे मासि सूतवे ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८४" इत्यस्माद् प्रतिप्राप्तम्