"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/इहवद्वामदेव्यम्" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">एतमु त्यं दश क्षिपो मृजन्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं ।
समादित्येभिरख्यत ।। [https://sa.wikisource.org/s/3kj १०८१] ।। ऋ. [[ऋग्वेदः सूक्तं ९.६१|९.६१.७]]
समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
सं सूर्यस्य रश्मिभिः ।। १०८२ ।।