"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अदितिरे जनित्वं जनिष्यमाणम् । अथवा नैवादितिरनेनोच्यते किंपुनः एतान्येव द्यौःप्रभृतीनि अदानानि महाभाग्ययुक्तानीति ॥ २३ ॥
<poem><span style="font-size: 14pt; line-height: 200%">अदितिरे जनित्वं जनिष्यमाणम् । अथवा नैवादितिरनेनोच्यते किंपुनः एतान्येव द्यौःप्रभृतीनि अदानानि महाभाग्ययुक्तानीति ॥ २३ ॥
म० मन्त्रदृक् सर्वात्मकलेनादितिं स्तौति । द्यौः खर्गोऽदितिः तदधिष्ठातृत्वात् । एवमग्रेऽपि । अन्तरिक्षमदितिः माता पुत्रश्च सः सादितिरेव लिङ्गव्यत्ययः । विश्वे सर्वे देवाः अदितिः। पञ्चजनाः मनुष्या अप्यदितिः । किं बहुना जातमुत्पन्नं प्राणिजातं जनिलं जनिष्यमाणं च सर्वमदितिरेव । यद्वाऽदितिमन्त्रेण नोच्यते द्योरित्यादीनि सर्वाणि जनिखान्तानि अदितिः अदितीनि अदीनानि महाभाग्ययुक्तानि सन्तु ॥ २३ ॥
म० मन्त्रदृक् सर्वात्मकत्वेनादितिं स्तौति । द्यौः स्वर्गोऽदितिः तदधिष्ठातृत्वात् । एवमग्रेऽपि । अन्तरिक्षमदितिः माता पुत्रश्च सः सादितिरेव लिङ्गव्यत्ययः । विश्वे सर्वे देवाः अदितिः। पञ्चजनाः मनुष्या अप्यदितिः । किं बहुना जातमुत्पन्नं प्राणिजातं जनित्वं जनिष्यमाणं च सर्वमदितिरेव । यद्वाऽदितिर्मन्त्रेण नोच्यते द्योरित्यादीनि सर्वाणि जनित्वान्तानि अदितिः अदितीनि अदीनानि महाभाग्ययुक्तानि सन्तु ॥ २३ ॥


चतुर्विंशी।
चतुर्विंशी।
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन् ।
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन् ।
यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॒णि ।। २४ ।।
यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॒णि ।। २४ ।।
उ० मा नः । अश्वस्तोमीयं जुहोति । द्वाविंशत्य॒ग्भिस्त्रिटुभिःतृतीयाषष्ट्यौ जगत्यौ । दीर्घतमा ऋपिः अश्वस्य स्तूयमानत्वात् । या तेनोच्यते सा देवतेति न्यायेन अश्वो देवता । तृतीयः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । यत् वाजिनः अश्वस्य । देवजातस्य देवैर्जनितस्य 'सूरादश्वं वसवो निरतष्ट' इत्येतदभिप्रायम् । सप्तेः सरणस्य प्रवक्ष्यामः उच्चारयामः । विदथे यज्ञे वीर्याणि चरित्राणि तत् मापरिख्यान् मा गर्हन्तु नः अस्माकं देवाः स्तुत्याः । नत्वश्वप्रभृतयस्तियज्ञ इति स्याद्गीं । अतो ब्रवीमि मा परिख्यन्निति । यद्यपि गोंचिता तथापि अश्वादिरूपेण देवानामेव स्तुतत्वादित्याशयः । के ते देवाः । मित्रः वरुणः अर्यमा आयुर्वायुः वकारलोपेन । इन्द्रश्च ऋभुक्षा मरुतश्च ॥ २४ ॥
उ० मा नः । अश्वस्तोमीयं जुहोति । द्वाविंशत्यृग्भिस्त्रिष्टुब्भिःतृतीयाषष्ठ्यौ जगत्यौ । दीर्घतमा ऋषिः अश्वस्य स्तूयमानत्वात् । या तेनोच्यते सा देवतेति न्यायेन अश्वो देवता । तृतीयः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । यत् वाजिनः अश्वस्य । देवजातस्य देवैर्जनितस्य 'सूरादश्वं वसवो निरतष्ट' इत्येतदभिप्रायम् । सप्तेः सरणस्य प्रवक्ष्यामः उच्चारयामः । विदथे यज्ञे वीर्याणि चरित्राणि तत् मापरिख्यान् मा गर्हन्तु नः अस्माकं देवाः स्तुत्याः । नत्वश्वप्रभृतयस्तिर्यञ्च इति स्याद्गर्हा । अतो ब्रवीमि मा परिख्यन्निति । यद्यपि गर्होचिता तथापि अश्वादिरूपेण देवानामेव स्तुतत्वादित्याशयः । के ते देवाः । मित्रः वरुणः अर्यमा आयुर्वायुः वकारलोपेन । इन्द्रश्च ऋभुक्षा मरुतश्च ॥ २४ ॥
म० मा नो मित्र इति च प्रत्यूचमनुवाकाभ्याम्' (का० २०। ८ । ७) । मा न इत्यादिषोडशकण्डिकात्मकेनानुवाकद्वयेन पूर्ववच्चतुर्ग्रहीतमाज्यं गृहीत्वा जुहोति । मा नो यदश्वस्याष्टकावित्युक्तेः 'षोडशाश्वस्तोमीया जुहोति' इति श्रुतेश्च । द्वाविंशति:चोऽश्वस्तुतिपरत्वादश्वदेवत्यास्त्रिष्टुभो दीर्घतमोदृष्टाः अत्र एष छाग (२६) इति तृतीया यूपत्रस्का ( २९) इति षष्ठी, एते द्वे जगत्यौ । ततः षोडशभि)मः षड्भिः स्तुतिः सर्वाभिर्वा होमः 'अश्वस्तोमीय हुला द्विपदा जुहोति' इति श्रुतेः । अथ मन्त्रार्थः । विदथे यज्ञे वाजिनोऽश्वस्य वीर्याणि चरित्राणि यत् वयं प्रवक्ष्यामः उच्चारयिष्यामः तत्र मित्रादयो देवा नोऽस्मान्मा परिख्यन् मा निन्दन्तु । परिख्यानं निन्दा 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १ । ५२) च्लेर 'न माङयोगे' (पा० ६ । ४ । ७४) इत्यडभावः । अस्माभिदेवाः स्तुता न वश्वादयस्तिर्यञ्च इति यद्यपि निन्दोचिता तथाप्यश्वरूपेण देवानामेव स्तुतिः क्रियते । कीदृशस्य वाजिनः।। देवजातस्य देवात्सूर्याजातस्योत्पन्नस्य देवैजनितस्य वा 'सूरादश्वं वसवो निरतष्ट' ( २९ । १३ ) इत्युक्तेः । सप्तेः 'सप संबन्धे' सपति देवेः सह युज्यत इति सप्तिस्तस्य । के मा निन्दन्तु तानाह । मित्रः अहरभिमानी देवः । वरुणः रात्र्य| भिमानी देवः । अर्यमा आदित्यः । आयुः एति सततं गच्छतीति
म० मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम्' (का० २०। ८ । ७) । मा न इत्यादिषोडशकण्डिकात्मकेनानुवाकद्वयेन पूर्ववच्चतुर्ग्रहीतमाज्यं गृहीत्वा जुहोति । मा नो यदश्वस्याष्टकावित्युक्तेः 'षोडशाश्वस्तोमीया जुहोति' इति श्रुतेश्च । द्वाविंशतिर्ऋचोऽश्वस्तुतिपरत्वादश्वदेवत्यास्त्रिष्टुभो दीर्घतमोदृष्टाः अत्र एष छाग (२६) इति तृतीया यूपव्रस्का ( २९) इति षष्ठी, एते द्वे जगत्यौ । ततः षोडशभिर्होमः षड्भिः स्तुतिः सर्वाभिर्वा होमः 'अश्वस्तोमीयᳪ हुत्वा द्विपदा जुहोति' इति श्रुतेः । अथ मन्त्रार्थः । विदथे यज्ञे वाजिनोऽश्वस्य वीर्याणि चरित्राणि यत् वयं प्रवक्ष्यामः उच्चारयिष्यामः तत्र मित्रादयो देवा नोऽस्मान्मा परिख्यन् मा निन्दन्तु । परिख्यानं निन्दा 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १ । ५२) च्लेरङ् 'न माङ्योगे' (पा० ६ । ४ । ७४) इत्यडभावः । अस्माभिर्देवाः स्तुता न त्वश्वादयस्तिर्यञ्च इति यद्यपि निन्दोचिता तथाप्यश्वरूपेण देवानामेव स्तुतिः क्रियते । कीदृशस्य वाजिनः।। देवजातस्य देवात्सूर्याज्जातस्योत्पन्नस्य देवैर्जनितस्य वा 'सूरादश्वं वसवो निरतष्ट' ( २९ । १३ ) इत्युक्तेः । सप्तेः 'सप संबन्धे' सपति देवैः सह युज्यत इति सप्तिस्तस्य । के मा निन्दन्तु तानाह । मित्रः अहरभिमानी देवः । वरुणः रात्र्यभिमानी देवः । अर्यमा आदित्यः । आयुः एति सततं गच्छतीति आयुर्वायुः । इन्द्रः देवराजः । ऋभुक्षाः ऋभवो देवाः क्षियन्ति निवसन्ति यस्मिन् स ऋभुक्षाः देवाधारः प्रजापतिः । यद्वा इयर्ति व्याप्नोति सर्वमिति ऋभुक्षाः अर्तेर्भुक्षिन्प्रत्ययः 'पथिमथ्यृभुक्षामात्' (पा. ७ । १।८५) इति सावाकारः । इन्द्रविशेषणं वा ॥ २४ ॥
आयुर्वायुः । इन्द्रः देवराजः । ऋभुक्षाः ऋभवो देवाः क्षियन्ति निवसन्ति यस्मिन् स ऋभुक्षाः देवाधारः प्रजापतिः । यद्वा इयर्ति व्याप्नोति सर्वमिति ऋभुक्षाः अतंर्भुक्षिन्प्रत्ययः 'पथिमथ्यभुक्षामात्' (पा. ७ । १।८५) इति सावाकारः । इन्द्रविशेषणं वा ॥ २४ ॥


पञ्चविंशी।
पञ्चविंशी।
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति ।
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति ।
सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑: ।। २५ ।।
सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑: ।। २५ ।।
उ० यन्निर्णिजा । यदा निर्णिजा निर्णेजनेनोदकमानेन संस्कृतस्य आलम्भनकाले यत्स्नापनमश्वस्य तदेतदुक्तम् । तथा रेक्णसा । रेक्ग इति धननाम । धनेन मणिकाख्येन | प्रावृतस्य केसरपुच्छेपूपचितस्य अश्वस्य । सुवर्णान्मणीन्केस. रपुच्छेषु पत्न्य आवपन्ति तदभिप्रायमेतत् । रातिं दानम् आज्यसक्तुधानालाजालक्षणं गृभीतांगृहीतां मुखतो नयन्ति । अश्वाय राति हुतशेपं प्रयच्छन्तीत्येतदभिप्रायम् । तत् तदा अश्वस्य सुप्राङ् सुष्टु प्रागञ्चनः अजः मेम्यत् । मेम्यदिति | शब्दानुकरणम् । मेमे इति शब्दं कुर्वाणः । विश्वरूपः नानावर्णः कृष्णग्रीव आग्नेयो रराटे पुरस्तादित्येतदभिप्रायमेतत् । किंच इन्द्रापूष्णोः इन्द्रस्य पूष्णश्च प्रियं पाथः अन्नं | पशुलक्षलम् । अप्येति अभ्यागच्छति । यदिह पठ्यते | सौमापौष्णः श्यामो नाभ्याम् तदेवान्यस्यां श्रुतौ पठ्यते इन्द्रापौष्णः श्यामो नाभ्यामिति । तदयं मन्त्रोऽभिवदति इन्द्रापूष्णोः प्रियमप्येति पाथ इति ॥ २५ ॥
उ० यन्निर्णिजा । यदा निर्णिजा निर्णेजनेनोदकस्नानेन संस्कृतस्य आलम्भनकाले यत्स्नापनमश्वस्य तदेतदुक्तम् । तथा रेक्णसा । रेक्ण इति धननाम । धनेन मणिकाख्येन प्रावृतस्य केसरपुच्छेषूपचितस्य अश्वस्य । सुवर्णान्मणीन्केसरपुच्छेषु पत्न्य आवपन्ति तदभिप्रायमेतत् । रातिं दानम् आज्यसक्तुधानालाजालक्षणं गृभीतां गृहीतां मुखतो नयन्ति । अश्वाय राति हुतशेषं प्रयच्छन्तीत्येतदभिप्रायम् । तत् तदा अश्वस्य सुप्राङ् सुष्ठु प्रागञ्चनः अजः मेम्यत् । मेम्यदिति शब्दानुकरणम् । मेमे इति शब्दं कुर्वाणः । विश्वरूपः नानावर्णः कृष्णग्रीव आग्नेयो रराटे पुरस्तादित्येतदभिप्रायमेतत् । किंच इन्द्रापूष्णोः इन्द्रस्य पूष्णश्च प्रियं पाथः अन्नं पशुलक्षलम् । अप्येति अभ्यागच्छति । यदिह पठ्यते सौमापौष्णः श्यामो नाभ्याम् तदेवान्यस्यां श्रुतौ पठ्यते इन्द्रापौष्णः श्यामो नाभ्यामिति । तदयं मन्त्रोऽभिवदति इन्द्रापूष्णोः प्रियमप्येति पाथ इति ॥ २५ ॥
म० यत् यदा विप्रा अश्वस्य मुखतो मुखाग्रे गृभीतां गृहीतां रातिं दानमाज्यसक्तुधानालक्षणं नयन्ति प्रापयन्ति | 'अश्वाय रात्रिहुतशेषं प्रयच्छति' इत्युक्तेः । तदा अजः छागः अप्येति भक्षणायागच्छति । कीदृशोऽजः । सुप्राङ् सुष्ठ प्राञ्चति पूर्व गच्छतीति सुप्राङ् । ललाटे बद्ध इत्यर्थः । 'कृष्णग्रीव | आग्नेयो ललाटे पुरस्तात्' ( २४ । १) इत्युक्तः । तथा मेम्यत् शब्दानुकरणम् । मे मे इति शब्दं कुर्वन् । विश्वरूपः विश्वानि रूपाणि यस्य । नानावर्ण इत्यर्थः । किंच इन्द्रापूष्णोः इन्द्रश्च | पूषा च इन्द्रपूषणौ तयोः 'देवताद्वन्द्वे च' (पा० ६ । ३ । | २६) इतीन्द्रपदस्य दीर्घः । इन्द्रस्य पूष्णश्च प्रियमिष्टं पाथोऽनं पशुलक्षणं तदप्येति भक्षाय नाभिबद्धोऽप्यागच्छति 'सौमापोष्णः श्यामो नाभ्याम्' (२४ । १) इत्युक्तेः । हुतशेषमनं यद्यश्वाय दीयते तदा ललाटनाभिबद्धावजौ भक्षायागच्छत
म० यत् यदा विप्रा अश्वस्य मुखतो मुखाग्रे गृभीतां गृहीतां रातिं दानमाज्यसक्तुधानालक्षणं नयन्ति प्रापयन्ति 'अश्वाय रात्रिहुतशेषं प्रयच्छति' इत्युक्तेः । तदा अजः छागः अप्येति भक्षणायागच्छति । कीदृशोऽजः । सुप्राङ् सुष्ठु प्राञ्चति पूर्व गच्छतीति सुप्राङ् । ललाटे बद्ध इत्यर्थः । 'कृष्णग्रीव आग्नेयो ललाटे पुरस्तात्' ( २४ । १) इत्युक्तेः । तथा मेम्यत् शब्दानुकरणम् । मे मे इति शब्दं कुर्वन् । विश्वरूपः विश्वानि रूपाणि यस्य । नानावर्ण इत्यर्थः । किंच इन्द्रापूष्णोः इन्द्रश्च पूषा च इन्द्रपूषणौ तयोः 'देवताद्वन्द्वे च' (पा० ६ । ३ । २६) इतीन्द्रपदस्य दीर्घः । इन्द्रस्य पूष्णश्च प्रियमिष्टं पाथोऽन्नं पशुलक्षणं तदप्येति भक्षाय नाभिबद्धोऽप्यागच्छति 'सौमापौष्णः श्यामो नाभ्याम्' (२४ । १) इत्युक्तेः । हुतशेषमन्नं यद्यश्वाय दीयते तदा ललाटनाभिबद्धावजौ भक्षायागच्छत