"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७४" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">इत्यर्थः । कीदृशस्याश्वस्य । निर्णिजा निर्णेजनेन स्नानेन प्रावृतस्य संस्कृतस्य । आलम्भनकाले नापितस्य निर्णजनं निर्णिक तया । निजतेः संपदादिलाद्भावे क्विप् । तथा रेक्णसा प्राथ. तस्य आच्छादितस्य । रेक्ण इति धननाम । धनेन सौवर्णमणिलक्षणेन प्रावृतस्य अश्वस्य सौवर्णान्मणीन् केसरपुच्छेषु पन्य आवपन्तीत्युक्तः ॥ २५ ॥
<poem><span style="font-size: 14pt; line-height: 200%">इत्यर्थः । कीदृशस्याश्वस्य । निर्णिजा निर्णेजनेन स्नानेन प्रावृतस्य संस्कृतस्य । आलम्भनकाले स्नापितस्य निर्णेजनं निर्णिक् तया । निजतेः संपदादित्वाद्भावे क्विप् । तथा रेक्णसा प्रावृतस्य आच्छादितस्य । रेक्ण इति धननाम । धनेन सौवर्णमणिलक्षणेन प्रावृतस्य अश्वस्य सौवर्णान्मणीन् केसरपुच्छेषु पत्न्य आवपन्तीत्युक्तेः ॥ २५ ॥


षड्विंशी।
षड्विंशी।
पङ्क्तिः ५: पङ्क्तिः ५:
अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेदे॑नᳪ सौश्रव॒साय॑ जिन्वति ।। २६ ।।
अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेदे॑नᳪ सौश्रव॒साय॑ जिन्वति ।। २६ ।।
उ० एष छागः । एष आग्नेयश्छागः पुरः अग्रतोग्रेस्थितः नीयते अश्वेन वाजिना व्यापकेन सहितः । पूष्णश्च पोषकस्याग्नेश्च भागो भजनीयः नीयते अश्वैः सह सोपि पर्यंग्य एव । विश्वेदेव्यः विश्वेभ्यः सर्वेभ्यो देवेभ्यः हितः अग्नेः सर्वदेवात्मकत्वात्सर्वदेवप्रियत्वम् । कस्मात् अभिप्रियम् अभिप्रेतं यत् यच्च पुरोडाशं कर्तुम् अर्वता अश्वेन सहितम् । अश्वस्तस्मिन्काले संज्ञप्यते पशुपुरोडाशः क्रियते तदेतदुक्तम् । त्वष्टा च एनमजम् तदा सौश्रवसाय शोभनान्तःकरणाय जिन्वति प्रीणाति । स हि तस्याधिकार इति ॥ २६ ॥
उ० एष छागः । एष आग्नेयश्छागः पुरः अग्रतोग्रेस्थितः नीयते अश्वेन वाजिना व्यापकेन सहितः । पूष्णश्च पोषकस्याग्नेश्च भागो भजनीयः नीयते अश्वैः सह सोपि पर्यंग्य एव । विश्वेदेव्यः विश्वेभ्यः सर्वेभ्यो देवेभ्यः हितः अग्नेः सर्वदेवात्मकत्वात्सर्वदेवप्रियत्वम् । कस्मात् अभिप्रियम् अभिप्रेतं यत् यच्च पुरोडाशं कर्तुम् अर्वता अश्वेन सहितम् । अश्वस्तस्मिन्काले संज्ञप्यते पशुपुरोडाशः क्रियते तदेतदुक्तम् । त्वष्टा च एनमजम् तदा सौश्रवसाय शोभनान्तःकरणाय जिन्वति प्रीणाति । स हि तस्याधिकार इति ॥ २६ ॥
म० यत् यदा एषः छागोऽजः वाजिना वेगवताश्वेन पुरः | पुरस्तात् नीयते प्राप्यते ललाटबद्धत्वात् । कीदृशः छागः । पूष्णो भागः पुष्णाति देवानिति पूषाग्निस्तस्य भागः भजनीयः 'आग्नेयो रराटे' (२४।१) इत्युक्तत्वात्। तथा विश्वदेव्यः विश्वेभ्यो देवेभ्यो हितः सर्वदेवार्हः अग्नेः सर्वदेवात्मकत्वात् । तदा खष्टा इत् खष्टैव प्रजापतिरेव अर्वता अश्वेन सह एनं छागं जिन्वति प्रीणाति । किमर्थम् । सौश्रवसाय शोभनं श्रवः कीर्तिर्यस्य सः सुश्रवास्तस्य भावः सौश्रवसं तस्मै सुकीर्तये यज्ञे मृतानां खर्गाप्तेरुक्तवात् । किंभूतमेनम् । अभिप्रियं अभिप्रीणातीति तम् समन्ताद्देवानां प्रीणयितारम् । पुरोडाशं पुरोडाश्यन्ते ददति एनं स पुरोडाशः तं पुरस्तादातव्यम् ॥ २६ ॥
म० यत् यदा एषः छागोऽजः वाजिना वेगवताश्वेन पुरः पुरस्तात् नीयते प्राप्यते ललाटबद्धत्वात् । कीदृशः छागः । पूष्णो भागः पुष्णाति देवानिति पूषाग्निस्तस्य भागः भजनीयः 'आग्नेयो रराटे' (२४।१) इत्युक्तत्वात्। तथा विश्वदेव्यः विश्वेभ्यो देवेभ्यो हितः सर्वदेवार्हः अग्नेः सर्वदेवात्मकत्वात् । तदा त्वष्टा इत् त्वष्टैव प्रजापतिरेव अर्वता अश्वेन सह एनं छागं जिन्वति प्रीणाति । किमर्थम् । सौश्रवसाय शोभनं श्रवः कीर्तिर्यस्य सः सुश्रवास्तस्य भावः सौश्रवसं तस्मै सुकीर्तये यज्ञे मृतानां स्वर्गाप्तेरुक्तत्वात् । किंभूतमेनम् । अभिप्रियं अभिप्रीणातीति तम् समन्ताद्देवानां प्रीणयितारम् । पुरोडाशं पुरोडाश्यन्ते ददति एनं स पुरोडाशः तं पुरस्ताद्दातव्यम् ॥ २६ ॥


सप्तविंशी।
सप्तविंशी।
यद्ध॑वि॒ष्य॒मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति ।
यद्ध॑वि॒ष्य॒मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति ।
अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ।। २७ ।।
अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ।। २७ ।।
उ० यद्धविष्यम् यदा हविष्यम् ऋतुशः ऋतावृतौ खचारिणं देवयानम् देवानां प्रापणीयं देवयानमार्गगामिनं वा आदित्यवदनिवारितगतिं वा । त्रिःसंस्कृतम् नापनव्यञ्जनसुवर्णमणिकप्रवारैः । मानुषाः ऋत्विग्यजमानाः परिणयन्ति भवम्मन्त्र तत्रेत्यर्थः । तस्मिन् काले पूष्णः पोपकस्याः प्रथमो भागोजाख्यः एति यज्ञम् देवेभ्यः प्रतिवेदयन् अजः स्वकीयेन शब्देन । चरकश्रुतौ पूष्णो ललाट इति पठ्यते तदभिप्रायमेतत् ॥ २७ ॥
उ० यद्धविष्यम् यदा हविष्यम् ऋतुशः ऋतावृतौ स्वचारिणं देवयानम् देवानां प्रापणीयं देवयानमार्गगामिनं वा आदित्यवदनिवारितगतिं वा । त्रिःसंस्कृतम् स्नापनव्यञ्जनसुवर्णमणिकप्रवारैः । मानुषाः ऋत्विग्यजमानाः परिणयन्ति अश्वम्अत्र तत्रेत्यर्थः । तस्मिन् काले पूष्णः पोषकस्याग्नेः प्रथमो भागोजाख्यः एति यज्ञम् देवेभ्यः प्रतिवेदयन् अजः स्वकीयेन शब्देन । चरकश्रुतौ पूष्णो ललाट इति पठ्यते तदभिप्रायमेतत् ॥ २७ ॥
म० मानुषा मनुष्या ऋलिजो यत् यदा अश्वं त्रिः परिणयन्ति वारत्रयं पर्यग्निकुर्वन्ति । कीदृशमश्वम् । हविष्यं हविषे हितं हविर्योग्यम् । ऋतुशः ऋतौ ऋतौ यज्ञकाले देवयानं देवानां प्रापणीयं देवेषु यानं गमनं यस्य तम् , देवयानमार्गगामिनं वा । यद्वा देववदादित्यवद्यानं गतिर्यस्य । अनिवारितगतिमित्यर्थः । अत्रास्मिन्समये पर्यग्निकरणकाले पूष्णः पोषकस्य वृद्धस्य वाग्नेर्भागोऽजः प्रथमः पुरोगामी सन् एति गच्छति । किं कुर्वन् । देवेभ्यः यज्ञं प्रतिवेदयन्प्रख्यापयन् खशब्देन ज्ञापयन् । 'पूष वृद्धों' पूषति वर्धते पूषाग्निः ॥२७॥
म० मानुषा मनुष्या ऋत्विजो यत् यदा अश्वं त्रिः परिणयन्ति वारत्रयं पर्यग्निकुर्वन्ति । कीदृशमश्वम् । हविष्यं हविषे हितं हविर्योग्यम् । ऋतुशः ऋतौ ऋतौ यज्ञकाले देवयानं देवानां प्रापणीयं देवेषु यानं गमनं यस्य तम् , देवयानमार्गगामिनं वा । यद्वा देववदादित्यवद्यानं गतिर्यस्य । अनिवारितगतिमित्यर्थः । अत्रास्मिन्समये पर्यग्निकरणकाले पूष्णः पोषकस्य वृद्धस्य वाग्नेर्भागोऽजः प्रथमः पुरोगामी सन् एति गच्छति । किं कुर्वन् । देवेभ्यः यज्ञं प्रतिवेदयन्प्रख्यापयन् स्वशब्देन ज्ञापयन् । 'पूष वृद्धौ' पूषति वर्धते पूषाग्निः ॥२७॥


अष्टाविंशी।
अष्टाविंशी।
होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शᳪस्ता॒ सुवि॑प्रः ।
होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शᳪस्ता॒ सुवि॑प्रः ।
तेन॑ य॒ज्ञेन॒ स्व॒रंकृतेन॒ स्वि॒ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ।। २८ ।।
तेन॑ य॒ज्ञेन॒ स्व॒रंकृतेन॒ स्वि॒ष्टेन व॒क्षणा॒ आपृ॑णध्वम् ।। २८ ।।
उ० होताध्वर्युः । होता तत्र शंसिता सुविप्र इति संबन्धः । यस्मिन्यज्ञे होता विशसिता। शस्त्राणामपि साधुमेधावी साधुब्राह्मणो वा अध्वर्युश्च यस्मिन्यज्ञे आवयाः आभिमुख्येन वयति कर्मणीत्यावयाः अग्निमिन्धः अग्नि. दीपकः ग्रावग्राभः ग्रावग्राहः सोमाभिषवाय ग्रावग्रहणशील: उत अपि शंस्ता । तेन यज्ञेन साध्वलंकृतेन स्विष्टेन साधु इष्टेन च । वक्षणाः नदीः देवानां तुष्टिकराः पयोदधिपयस्यापुरोडाशमांसैः । आपृणध्वं आपूरयध्वम् । अकृपणं दातव्यमित्यभिप्रायः ॥ २८ ॥
उ० होताध्वर्युः । होता तत्र शंसिता सुविप्र इति संबन्धः । यस्मिन्यज्ञे होता विशसिता। शस्त्राणामपि साधुमेधावी साधुब्राह्मणो वा अध्वर्युश्च यस्मिन्यज्ञे आवयाः आभिमुख्येन वयति कर्मणीत्यावयाः अग्निमिन्धः अग्निदीपकः ग्रावग्राभः ग्रावग्राहः सोमाभिषवाय ग्रावग्रहणशील: उत अपि शंस्ता । तेन यज्ञेन साध्वलंकृतेन स्विष्टेन साधु इष्टेन च । वक्षणाः नदीः देवानां तुष्टिकराः पयोदधिपयस्यापुरोडाशमांसैः । आपृणध्वं आपूरयध्वम् । अकृपणं दातव्यमित्यभिप्रायः ॥ २८ ॥
म० हे होत्रादय ऋखिजः, तेन प्रसिद्धेन यज्ञेनाश्वमेधेन वक्षणाः नदीः घृतकुल्याद्याः आपृणध्वं घृतपयोदधिपयस्या| पुरोडाशमांसैः पूरयत । वहन्तीति वक्षणाः । यज्ञ संपाद्य फलं साधयतेत्यर्थः । कीदृशेन यज्ञेन । खलंकृतेन रलयोरैक्यम् । सुष्ठु अलंकृतेन विप्रहविर्दक्षिणादिभिः शोभितेन । स्विष्टेन मुधु इष्टेन । के ऋविजस्तानाह । होता आह्वाता देवानां तन्नामक ऋत्विक् । अध्वर्युः अध्वरमिच्छति अध्वर्यति 'सुप | आत्मनः क्यच्' 'कव्यध्वरपृतनस्यचि लोपः' (पा० ७।४।३९) | इति टिलोपः ततः 'क्याच्छन्दसि' (पा०३।२।१७० ) इत्युप्रत्ययः । आवयाः आभिमुख्येनावयजतीत्यावयाः श्वेतवाहो. क्थशासेति उस् । आवयाः प्रतिप्रस्थाता 'अवे यजः' (पा० । ३।२।७२) इति ण्विन् अवाप्योरिति अवस्याल्लोपः । अग्नि- मिन्धः अग्निमिन्धे दीपयति अग्निमिन्धः अग्नीत् 'भाष्ट्राग्यो
म० हे होत्रादय ऋत्विजः, तेन प्रसिद्धेन यज्ञेनाश्वमेधेन वक्षणाः नदीः घृतकुल्याद्याः आपृणध्वं घृतपयोदधिपयस्यापुरोडाशमांसैः पूरयत । वहन्तीति वक्षणाः । यज्ञं संपाद्य फलं साधयतेत्यर्थः । कीदृशेन यज्ञेन । स्वलंकृतेन रलयोरैक्यम् । सुष्ठु अलंकृतेन विप्रहविर्दक्षिणादिभिः शोभितेन । स्विष्टेन सुष्ठु इष्टेन । के ऋत्विजस्तानाह । होता आह्वाता देवानां तन्नामक ऋत्विक् । अध्वर्युः अध्वरमिच्छति अध्वर्यति 'सुप आत्मनः क्यच्' 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७।४।३९) इति टिलोपः ततः 'क्याच्छन्दसि' (पा० ३।२।१७० ) इत्युप्रत्ययः । आवयाः आभिमुख्येनावयजतीत्यावयाः श्वेतवाहोक्थशासेति उस् । आवयाः प्रतिप्रस्थाता 'अवे यजः' (पा० । ३।२।७२) इति ण्विन् अवाप्योरिति अवस्याल्लोपः । अग्निमिन्धः अग्निमिन्धे दीपयति अग्निमिन्धः अग्नीत् 'भाष्ट्राग्न्योरिन्धे' (पा०।६।३ । ७० ) इति मुम् । ग्रावग्राभः ग्राव्णो | गृह्णाति स्तौति ग्रावग्राभः । कर्मण्यण् हस्य भः ग्रावस्तोता। उतापि शंस्ता शंसति स्तौति शंस्ता प्रशास्ता । सुविप्रः शोभनो विप्रो मेधावी सुविप्रो ब्रह्मा 'ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति'
रिन्धे' (पा०।६।३ । ७० ) इति मुम् । ग्रावग्राभः ग्राव्णो | गृह्णाति स्तौति ग्रावग्राभः । कर्मण्यण् हस्य भः ग्रावस्तोता। | उतापि शंस्ता शंसति स्तौति शंस्ता प्रशास्ता । सुविप्रः शोभनो । विप्रो मेधावी सुविप्रो ब्रह्मा 'ब्रह्मा सर्व विद्यः सर्व वेदितुमर्हति'