"प्रश्नोपनिषत्/प्रथमः प्रश्नः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
 
तन् ह स ऋषिरुवचऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया
संवत्सरं संवत्स्यथ
यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो
पङ्क्तिः ३८:
 
अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।
भगवन् कुतेकुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥
 
 
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत
स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्रणंप्राणं
चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥
 
"https://sa.wikisource.org/wiki/प्रश्नोपनिषत्/प्रथमः_प्रश्नः" इत्यस्माद् प्रतिप्राप्तम्