"सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/श्येनः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २६:
 
{{टिप्पणी|
[https://sa.wikisource.org/s/2hgx श्येनम्] (आरण्यकगेयः)
 
उभे यदिन्द्र रोदसी इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै। ......श्येनो भवति। श्येनो ह वै पूर्वप्रेतानि वयांस्याप्नोति पूर्वप्रेतानीव वै पूर्वाण्यहानि तेषामाप्त्यै श्येनः क्रियते। श्येनो वा एतदहः सम्पारयितुमर्हति स हि वयसामाशिष्ठस्तस्यानपहननाय सम्पारणायैतत् क्रियतेऽन्तो हि षष्ठं चाहः सप्तमं च-तांब्रा. [https://sa.wikisource.org/s/tvy १३.१०.१४]