"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१५:
[ द्वादशाहिकस्य दशरात्रस्य प्रथमस्याह्नः
 
अथ दशरात्रस्य प्रथममहः । तत्र [https://sa.wikisource.org/s/1swb सत्रस्यर्द्ध्या]दि पूर्ववत् । सुब्रह्मण्यायां नामग्रहणम् । अस्य प्रत्ना ( [https://sa.wikisource.org/s/3f0 साम ७५५] )नवर्चं बहिष्पवमानम् । तत्रोपास्मै गायता नर उपोषुजातमप्तुरमिति ऋग्द्वयं प्रतीकेनोपात्तम् । सर्वेषामह्नां ज्योतिष्टोमवत् छन्दोदेवताः । विशेषस्तु तत्र तत्र वक्ष्यते । प्रायणीयोदयनीयातिरात्रव्यतिरिक्तानामह्नां सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् । प्रथमादह्नोऽन्यत्राद्यन्तयोस्तु सत्रेष्वि(ला० श्रौ० २. २ . १-२) ति वचनात् । आद्यन्तयोरिति पञ्चम्याः स्थाने षष्ठी । सत्रेष्वाद्यन्ताभ्यामहोभ्यामन्यत्र बहिष्पव- मानैः सदसि स्तुवीरन्नित्यर्थः । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृत्युपरिष्टाज्जपान्तं कुर्युः ।।
अग्न ([https://sa.wikisource.org/s/3f1 साम ६६०] ) आ नो मित्रायाहीन्द्राग्नीमित्रा([https://sa.wikisource.org/s/3f1 साम ६६३]) आयाही (साम [https://sa.wikisource.org/s/3f1 ६६६] ) न्द्राग्नी (साम [https://sa.wikisource.org/s/3f1 ६६९]) इत्याज्यानि । प्रसोमासो विपश्चित इति गायत्रमेकस्याम् । अभिद्रोणानि बभ्रव इ[https://sa.wikisource.org/s/1zbl त्याश्वमे]कस्याम् । सुता इन्द्राय वायव इति [https://sa.wikisource.org/s/1zbk सोमसामै]कस्याम् । प्रसोमदेववीतय इति [https://sa.wikisource.org/s/1za1 यौधाजयं] तिसृषु । प्र तु द्रवे[https://sa.wikisource.org/s/1z6o त्यौशनं] तिसुषु । इति माध्यंदिनः पवमानः ।।
माध्यंदिनेन स्तुत्वा दधिघर्मभक्षणम् । रथंतरादीनि पृष्ठानि ।।
[https://sa.wikisource.org/s/1zb0 रथंतरं] च [https://sa.wikisource.org/s/1z6f वामदेव्यं] च [https://sa.wikisource.org/s/1z75 नौधसं] च [https://sa.wikisource.org/s/1za0 कालेयं] चेति पृष्ठानि ।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्