"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८०" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">रयिं धनं करोतु । किंच अनागाः अनपराधम् त्वं च । नोऽस्माकम् अदितिर्देवमाता च करोतु । नघंटुको वा अदितिशब्दः । अनागास्त्वं नः अदितिः अदीनोऽश्वः करोतु । किंच । क्षत्रं नोऽस्माकं वनताम् । करोत्यर्थे वनतिः । करोतु हविष्मान् अश्वः सर्वे अश्वावयवाः हवींषि ॥ ४५ ॥
<poem><span style="font-size: 14pt; line-height: 200%">रयिं धनं करोतु । किंच अनागाः अनपराधम् त्वं च । नोऽस्माकम् अदितिर्देवमाता च करोतु । नघंटुको वा अदितिशब्दः । अनागास्त्वं नः अदितिः अदीनोऽश्वः करोतु । किंच । क्षत्रं नोऽस्माकं वनताम् । करोत्यर्थे वनतिः । करोतु हविष्मान् अश्वः सर्वे अश्वावयवाः हवींषि ॥ ४५ ॥
म० इदानीं याच्या क्रियते । वाजी देवलं प्राप्तोऽश्वः नोऽस्माकं सुगव्यं शोभनं गोसमूहं कृणोतु । गवां समूहो गव्यम्। 'खलगोरथात्' (पा० ४ । २ । ५० ) इति यत्प्रत्ययः । शोभनं गव्यं सुगव्यम् । तथा स्वश्वयं कृणोतु अश्वानां समूहः अश्श्यम् 'केशाश्व-' ( पा० ४ । २ । ४८ ) इति विकल्पात्पक्षे यत् । शोभनमश्वयं वश्यम् । तथा पुंसः पुत्रान्करोतु । पुत्रशब्दोऽपत्यवाचक इति पुंस इति विशेषणम् । यद्वा पुंसः पुरुषार्थसाधकानपुत्रान् करोतु । उतापि च रयिं धनं करोतु । कीदृशं रयिम् । विश्वपुषम् पुष्णातीति पुषः 'इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । विश्वस्य सर्वस्य पुषस्तम् सर्वजनपोषणसमर्थ धनं करोवित्यर्थः । संहितायां विश्वशब्दस्य दीर्घः । किंच नोऽस्माकमनागास्वं करोतु नास्ति आगः अपराधः पापरूपो यस्य सोऽनागाः तस्य भावोऽनागस्वम् दीर्घइछान्दसः। निष्पापलं करोतु पापसद्भावे उक्तफलाप्राप्तेः । किंच अश्वो नोऽस्माकं क्षत्रं क्षतत्राणं परवालंभनाद्रक्षणं वा करोतु । कीदृशोऽश्वः । अदितिः नास्ति दितिः खण्डनं देन्यं वा यस्य सः । हविष्मान् हविरस्यास्तीति हविष्मान 'तदस्यास्ति-' (पा० ५। २ । ९४) इति मतुप् । हविर्भूतावयवः । यद्वा देवत्वाप्स्या हविष्मान् । ईदृशोऽश्वो नः क्षत्रं वनतां करोतु । वनतिः करो. त्यर्थः ॥ ४५ ॥
म० इदानीं याञ्चा क्रियते । वाजी देवत्वं प्राप्तोऽश्वः नोऽस्माकं सुगव्यं शोभनं गोसमूहं कृणोतु । गवां समूहो गव्यम्। 'खलगोरथात्' (पा० ४ । २ । ५० ) इति यत्प्रत्ययः । शोभनं गव्यं सुगव्यम् । तथा स्वश्व्यं कृणोतु अश्वानां समूहः अश्व्यम् 'केशाश्व-' ( पा० ४ । २ । ४८ ) इति विकल्पात्पक्षे यत् । शोभनमश्व्यं स्वश्यम् । तथा पुंसः पुत्रान्करोतु । पुत्रशब्दोऽपत्यवाचक इति पुंस इति विशेषणम् । यद्वा पुंसः पुरुषार्थसाधकान्पुत्रान् करोतु । उतापि च रयिं धनं करोतु । कीदृशं रयिम् । विश्वपुषम् पुष्णातीति पुषः 'इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । विश्वस्य सर्वस्य पुषस्तम् सर्वजनपोषणसमर्थं धनं करोत्वित्यर्थः । संहितायां विश्वशब्दस्य दीर्घः । किंच नोऽस्माकमनागास्त्वं करोतु नास्ति आगः अपराधः पापरूपो यस्य सोऽनागाः तस्य भावोऽनागस्वम् दीर्घइछान्दसः। निष्पापलं करोतु पापसद्भावे उक्तफलाप्राप्तेः । किंच अश्वो नोऽस्माकं क्षत्रं क्षतत्राणं परवालंभनाद्रक्षणं वा करोतु । कीदृशोऽश्वः । अदितिः नास्ति दितिः खण्डनं देन्यं वा यस्य सः । हविष्मान् हविरस्यास्तीति हविष्मान 'तदस्यास्ति-' (पा० ५। २ । ९४) इति मतुप् । हविर्भूतावयवः । यद्वा देवत्वाप्त्या हविष्मान् । ईदृशोऽश्वो नः क्षत्रं वनतां करोतु । वनतिः करोत्यर्थः ॥ ४५ ॥


षट्चत्वारिंशी।
षट्चत्वारिंशी।
पङ्क्तिः ६: पङ्क्तिः ६:
आ॒दि॒त्यैरिन्द्र॒: सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत् ।
आ॒दि॒त्यैरिन्द्र॒: सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत् ।
य॒ज्ञं च॑ नस्त॒न्वं॒ च प्र॒जां चा॑दित्यै॒रिन्द्र॑: स॒ह सी॑षधाति ।। ४६ ।।
य॒ज्ञं च॑ नस्त॒न्वं॒ च प्र॒जां चा॑दित्यै॒रिन्द्र॑: स॒ह सी॑षधाति ।। ४६ ।।
उ० इमा नु । पड् द्विपदाः विराजः तिस्रो वैश्वदेव्यः । स्तिस्त्र आग्नेय्यः। द्विपदा उत्तमा जुहोति' इति श्रुतिः । नुकम् इतिनिपाताबनर्थको । इमानि भुवनानि भूतजातानि सीपधाम साधयाम वयम् । ततोऽनन्तरम् इन्द्रः ऐश्वर्यवान् विश्वे च देवाः आदित्यैः सहितः इन्द्रः सगणः मरुद्भिश्च सहितः अस्मभ्यमस्माकं भेषजा भेषजानि करत्करोतु । किंच यज्ञं च नोऽस्माकं तन्वं च शरीरं च आदित्यैः सह इन्द्रः सीषधाति साधयतु वश्यं करोतु ॥ ४६॥
उ० इमा नु । षड् द्विपदाः विराजः तिस्रो वैश्वदेव्यः । स्तिस्त्र आग्नेय्यः। द्विपदा उत्तमा जुहोति' इति श्रुतिः । नुकम् इतिनिपातावनर्थकौ । इमानि भुवनानि भूतजातानि सीषधाम साधयाम वयम् । ततोऽनन्तरम् इन्द्रः ऐश्वर्यवान् विश्वे च देवाः आदित्यैः सहितः इन्द्रः सगणः मरुद्भिश्च सहितः अस्मभ्यमस्माकं भेषजा भेषजानि करत्करोतु । किंच यज्ञं च नोऽस्माकं तन्वं च शरीरं च आदित्यैः सह इन्द्रः सीषधाति साधयतु वश्यं करोतु ॥ ४६॥
म० 'इमा नु कमिति च द्विपदाः' ( का० २० । ८ । १२)। अयस्मयपात्रेणावलोहितहोमानन्तरमिमा नु कमित्याद्याः षट् द्विपदाः जुहोति । कण्डिकाद्वयस्य षडर्धानि सन्ति तैः पडाहुतीर्जुहोतीति सूत्रार्थः । द्विपदाच्छन्दस्का विश्वदेव। देवत्या आस्यपुत्रभुवनदृष्टास्तिस्र ऋचः । नु कम् एतौ निपातौ पादपूरणों । इमा इमानि भुवना भुवनानि भूतजातानि वयं सीषधाम साधयामः । वशीकुर्म इत्यर्थः । साधयतेलङि उत्त. मबहुवचने रूपम् अडभाव आर्षः । किंच इन्द्रः 'इदि परमैश्वर्ये' ऐश्वर्यवान् सगणो निजगणैः परिवारैः सहित इन्द्रो देवेशो विश्वे देवाश्च आदित्यैः द्वादशभिः मरुद्भिः एकोनपञ्चाशत्संख्यैश्च सहिताः अस्मभ्यं भेषजा भेषजानि औषधानि हितानि करत् कुर्वन्नु । सर्वे देवा अस्माकं हितकारिणो भवन्वित्यर्थः । किंच इन्द्रः आदित्यैः सह नोऽस्माकं यज्ञमश्वमेधं तन्वं शरीरं प्रजां पुत्रादिकां च सीषधाति साधयतु । वशीकरोलित्यर्थः । नीरोगाः सपुत्रा वयं यज्ञं सम्यक् कुर्म इति | भावः ॥ ४६ ॥
म० 'इमा नु कमिति च द्विपदाः' ( का० २० । ८ । १२)। अयस्मयपात्रेणाश्वलोहितहोमानन्तरमिमा नु कमित्याद्याः षट् द्विपदाः जुहोति । कण्डिकाद्वयस्य षडर्धानि सन्ति तैः षडाहुतीर्जुहोतीति सूत्रार्थः । द्विपदाच्छन्दस्का विश्वदेवदेवत्या आस्यपुत्रभुवनदृष्टास्तिस्र ऋचः । नु कम् एतौ निपातौ पादपूरणौ । इमा इमानि भुवना भुवनानि भूतजातानि वयं सीषधाम साधयामः । वशीकुर्म इत्यर्थः । साधयतेर्लुङि उत्तमबहुवचने रूपम् अडभाव आर्षः । किंच इन्द्रः 'इदि परमैश्वर्ये' ऐश्वर्यवान् सगणो निजगणैः परिवारैः सहित इन्द्रो देवेशो विश्वे देवाश्च आदित्यैः द्वादशभिः मरुद्भिः एकोनपञ्चाशत्संख्यैश्च सहिताः अस्मभ्यं भेषजा भेषजानि औषधानि हितानि करत् कुर्वन्नु । सर्वे देवा अस्माकं हितकारिणो भवन्त्वित्यर्थः । किंच इन्द्रः आदित्यैः सह नोऽस्माकं यज्ञमश्वमेधं तन्वं शरीरं प्रजां पुत्रादिकां च सीषधाति साधयतु । वशीकरोत्वित्यर्थः । नीरोगाः सपुत्रा वयं यज्ञं सम्यक् कुर्म इति भावः ॥ ४६ ॥


सप्तचत्वारिंशी। |
सप्तचत्वारिंशी।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्य॒: ।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑: ।
वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑: ।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।। ४७ ।।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।। ४७ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चविंशोऽध्यायः ॥ २५ ॥
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चविंशोऽध्यायः ॥ २५ ॥
उ० अमे त्वं न इति व्याख्यातम् ॥ ४७ ॥ इति उवटकृतौ मन्त्रभाष्ये पञ्चविंशोऽध्यायः ॥ २५ ॥
उ० अग्ने त्वं न इति व्याख्यातम् ॥ ४७ ॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चविंशोऽध्यायः ॥ २५ ॥
म० तिस्रो द्विपदा व्याख्याताः (अ० ३।क० २५–२६)। समिद्धो अञ्जन् ( अ० २९ । क. १) आश्वमेधिकोऽध्याय इति वचनात्तत्र हौत्रै तन्मन्त्राणां विनियोगः । समाप्तोऽश्वमेधः सप्तविशत्युत्तरवर्षसाध्यः ॥ ४७ ॥
म० तिस्रो द्विपदा व्याख्याताः (अ० ३।क० २५–२६)। समिद्धो अञ्जन् ( अ० २९ । क. १) आश्वमेधिकोऽध्याय इति वचनात्तत्र हौत्रै तन्मन्त्राणां विनियोगः । समाप्तोऽश्वमेधः सप्तविंशत्युत्तरवर्षसाध्यः ॥ ४७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । अध्यायः पञ्चविंशोऽयमश्वमेधगतोऽगमत् ॥ २५ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अध्यायः पञ्चविंशोऽयमश्वमेधगतोऽगमत् ॥ २५ ॥




पङ्क्तिः २३: पङ्क्तिः २५:
अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द
अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द
आ॑दि॒त्यश्च द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दः ।
आ॑दि॒त्यश्च द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दः ।
स॒प्त स॒ᳪसदो॑ अष्ट॒मी भू॑त॒साध॑नी । सका॑माँ॒२अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑ ।। १ ।।
स॒प्त स॒ᳪसदो॑ अष्ट॒मी भू॑त॒साध॑नी । सका॑माँ॒२ अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑ ।। १ ।।
उ० इषेत्वेति प्रारभ्य दर्शपौर्णमासाग्निहोत्रपशुचातुर्मा। स्थाग्निष्टोमवाजपेयराजसूयामिसौत्रामण्यश्वमेधसंबद्धा मन्त्रा
उ० इषेत्वेति प्रारभ्य दर्शपौर्णमासाग्निहोत्रपशुचातुर्मास्याग्निष्टोमवाजपेयराजसूयाग्निसौत्रामण्यश्वमेधसंबद्धा मन्त्रा