"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८१" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">व्याख्याताः । नामाख्यातोपसर्गनिपातजनिता वाक्यार्थाश्च ॥ अथेदानीं खिलान्यनुक्रमिष्यामः । अग्निष्टोमाग्निसात्रामण्यश्वमेधपुरुषमेधसर्वमेधपितृमेधप्रवोपनिषत्संबद्धा मन्त्रा व्याख्येयाः त इहोच्यन्ते । अत्र च ये अत्र संबद्धा मन्त्रास्तेषां तदेवार्पम् । असंबद्धानां तु आदित्य एव 'आदित्यानीमानि यनपीति वा आहुः' इति श्रुतेः । याज्ञवल्क्यो वा 'याज्ञवल्क्येनाख्यायन्ते' इति श्रुतेः । अविनियुक्तानां मत्राणां लैङ्गिको विनियोगः । तद्यथा अग्निश्च पृथिवी चेति सप्त सनंतिमत्राः । लिङ्गं नाम प्रकाशनसामर्थ्य सुच्यते । यो हि यमर्थं वदितुं समर्थः स तत्र श्रुत्या विनियुज्यते । अग्निश्च पृथिवी च सन्नते । सन्नमनं सन्नतिः प्रह्वीभावः आनुकूल्येन प्रवृत्तिः । अग्निश्च पृथिवी च संभोगार्थं संनते कलादतो ब्रवीमि ते अग्निपृथिव्यौ मे मम सन्नमताम् । अत्र णिचो लोपश्चान्दसः । सन्नमयतां वशवर्तिनं कुरुतामित्यर्थः । अद इति पुरुषादेविशेपनामोपलक्षणम् । द्वितीयान्तं चोपलक्षयति कर्मभावात् । एवमुत्तरेष्वपि योज्यम् । वायुश्चान्तरिक्षं च आदित्यश्च द्योश्च आपश्च वरुणश्च सप्तसंसदः परमात्मोव्यते । यस्य तव सप्तसंसदः सप्तसंसदानि प्रकृतानीत्येवम् अग्निपृथिवीवाय्वन्तरिक्षादित्यधुलोकाम्वुवरुणान्तानि । यस्य तव अष्टमी बभूव भूनानां साधनी पृथिवी । नहि पृथिवीमन्तरेण भूतानामुत्पत्तिरस्ति । तत्त्वं प्रार्थ्यसे । सकामान् अध्वनः कुरु सकामान्मार्गान् अस्माकं कुरु । यदा हि तैर्लभ्यते तदा सकामा मार्गाः स्युः । संज्ञानं च सङ्गतं च ज्ञानम् अस्तु मे मम असुना । विशेषनामाभिप्रायमेतत् । विज्ञानात्मा वोच्यते । यस्य तव सप्तसंसदः । मनश्च बुद्विश्व पञ्च बुद्धीन्द्रियाणि च । अष्टमी च वाक् भूतसाधनी भूतप्रज्ञप्तिकरी । तं त्वां ब्रवीमि । सकामान् अध्वनः कुरु अस्माकम् । संज्ञानं च अस्तु मे मम अमुना ॥ १ ॥
<poem><span style="font-size: 14pt; line-height: 200%">व्याख्याताः । नामाख्यातोपसर्गनिपातजनिता वाक्यार्थाश्च ॥ अथेदानीं खिलान्यनुक्रमिष्यामः । अग्निष्टोमाग्निसौत्रामण्यश्वमेधपुरुषमेधसर्वमेधपितृमेधप्रवर्ग्योपनिषत्संबद्धा मन्त्रा व्याख्येयाः त इहोच्यन्ते । अत्र च ये अत्र संबद्धा मन्त्रास्तेषां तदेवार्षम् । असंबद्धानां तु आदित्य एव 'आदित्यानीमानि यजूᳪषीति वा आहुः' इति श्रुतेः । याज्ञवल्क्यो वा 'याज्ञवल्क्येनाख्यायन्ते' इति श्रुतेः । अविनियुक्तानां मन्त्राणां लैङ्गिको विनियोगः । तद्यथा अग्निश्च पृथिवी चेति सप्त सन्नंतिमन्त्राः । लिङ्गं नाम प्रकाशनसामर्थ्यमुच्यते । यो हि यमर्थं वदितुं समर्थः स तत्र श्रुत्या विनियुज्यते । अग्निश्च पृथिवी च सन्नते । सन्नमनं सन्नतिः प्रह्वीभावः आनुकूल्येन प्रवृत्तिः । अग्निश्च पृथिवी च संभोगार्थं संनते कस्मादतो ब्रवीमि ते अग्निपृथिव्यौ मे मम सन्नमताम् । अत्र णिचो लोपश्छान्दसः । सन्नमयतां वशवर्तिनं कुरुतामित्यर्थः । अद इति पुरुषादेर्विशेषनामोपलक्षणम् । द्वितीयान्तं चोपलक्षयति कर्मभावात् । एवमुत्तरेष्वपि योज्यम् । वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्च आपश्च वरुणश्च सप्तसंसदः परमात्मोच्यते । यस्य तव सप्तसंसदः सप्तसंसदानि प्रकृतानीत्येवम् अग्निपृथिवीवाय्वन्तरिक्षादित्यद्युलोकाम्बुवरुणान्तानि । यस्य तव अष्टमी बभूव भूतानां साधनी पृथिवी । नहि पृथिवीमन्तरेण भूतानामुत्पत्तिरस्ति । तत्त्वं प्रार्थ्यसे । सकामान् अध्वनः कुरु सकामान्मार्गान् अस्माकं कुरु । यदा हि तैर्लभ्यते तदा सकामा मार्गाः स्युः । संज्ञानं च सङ्गतं च ज्ञानम् अस्तु मे मम अमुना । विशेषनामाभिप्रायमेतत् । विज्ञानात्मा वोच्यते । यस्य तव सप्तसंसदः । मनश्च बुद्धिश्च पञ्च बुद्धीन्द्रियाणि च । अष्टमी च वाक् भूतसाधनी भूतप्रज्ञप्तिकरी । तं त्वां ब्रवीमि । सकामान् अध्वनः कुरु अस्माकम् । संज्ञानं च अस्तु मे मम अमुना ॥ १ ॥
म० इषे त्वेत्यारभ्य दर्शपौर्णमासपितृयज्ञाग्निहोत्रोपस्थानपशुचातुर्मास्याग्निष्टोमवाजपेयराजसूयाग्निसौत्रामण्यश्वमेधसंबद्धा मन्त्रा व्याख्याताः । इदानीं खिलान्युच्यन्ते क्वचिद्विनियोगानुक्तेः । तेषां विवस्वानृषिरन्ययानुक्तेः 'आदित्यानीमानि यजूंषि व्याख्यायन्ते' (बृह० ५। ५। ३३) इति श्रुतेः याज्ञवल्क्यो वा 'याज्ञवल्क्येन व्याख्यायन्ते' इति श्रुतेः । अग्निश्च । सप्त लिङ्गोक्तानि यपि । चतस्र ऋग्गायत्र्यः । सप्त संसदः आसुर्यनुष्टम् । सकामान् प्राजापत्यानुष्टुप् । यथेमाम् ब्राह्मी गायत्री । अग्निश्च पृथिवी च संते संनमनं संतम् आनुकूल्येन प्रवृत्तिः अग्निपृथिव्यों भोगाय सङ्गते । अतो ब्रवीमि त अग्निपृथिव्यों में ममादः अमुकं संनमतां संनमयताम् वशवर्तिनं कुरुतामित्यर्थः । अद इति पुरुषादेनीम द्वितीयान्तं प्रयोज्यम् । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इति शपोऽप्यार्धधातुकलात् ‘णेरनिटि' (पा० ६ । ४ । ५१) इति णिचो लोपः संनमतामित्यत्र । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । वायुरन्तरिक्षं च संते ते ममामुकं संनमयताम् । आदित्यः द्योश्च संते ते म० । आपश्च वरुणश्च संते ते म० । परमात्मानं प्रत्युच्यते । हे स्वामिन् , यस्य तव सप्त संसदः संसदनानि अधिष्ठानानि अग्निवाय्वन्तरिक्षादित्यधुलोकाम्वुवरुणाख्यानि तत्राष्टमी भूतसाधनी पृथ्वी । भूतानि साधयति उत्पादयति भूतसाधनी । भूमिं विना भूतोत्पत्तरभावात् । अतः सर्वाधिष्ठानभूतस्त्वमध्वनो मार्गान् सकामान् कुरु । येषु मार्गेषु मया गम्यते तत्रास्माकं कामप्राप्तिरस्त्वित्यर्थः । किंच मे ममामुना देवदत्तादिना संज्ञानं सङ्गतं ज्ञानमस्तु इष्टेन मम प्रीतिरस्तु । विज्ञानात्मा बोच्यते । यस्य तव सप्त संसदः पञ्च वुद्धीन्द्रियाणि मनो वुद्धिश्चेति सप्तायतनानि अष्टमी भूतसाधनी भूतानि साधयति वशीकरोतीति भूतसाधनी वाक् स त्वं नोऽस्माकमध्वनः सकामान् कुरु । अमुना सह मे संज्ञानं सङ्गतमस्तु ॥१॥
म० इषे त्वेत्यारभ्य दर्शपौर्णमासपितृयज्ञाग्निहोत्रोपस्थानपशुचातुर्मास्याग्निष्टोमवाजपेयराजसूयाग्निसौत्रामण्यश्वमेधसंबद्धा मन्त्रा व्याख्याताः । इदानीं खिलान्युच्यन्ते क्वचिद्विनियोगानुक्तेः । तेषां विवस्वानृषिरन्यस्यानुक्तेः 'आदित्यानीमानि यजूंषि व्याख्यायन्ते' (बृह० ५। ५। ३३) इति श्रुतेः याज्ञवल्क्यो वा 'याज्ञवल्क्येन व्याख्यायन्ते' इति श्रुतेः । अग्निश्च । सप्त लिङ्गोक्तानि यजूंषि । चतस्र ऋग्गायत्र्यः । सप्त संसदः आसुर्यनुष्टुप् । सकामान् प्राजापत्यानुष्टुप् । यथेमाम् ब्राह्मी गायत्री । अग्निश्च पृथिवी च संते संनमनं संतम् आनुकूल्येन प्रवृत्तिः अग्निपृथिव्यौ भोगाय सङ्गते । अतो ब्रवीमि त अग्निपृथिव्यौ मे ममादः अमुकं संनमतां संनमयताम् वशवर्तिनं कुरुतामित्यर्थः । अद इति पुरुषादेर्नाम द्वितीयान्तं प्रयोज्यम् । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इति शपोऽप्यार्धधातुकत्वात् ‘णेरनिटि' (पा० ६ । ४ । ५१) इति णिचो लोपः संनमतामित्यत्र । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । वायुरन्तरिक्षं च संते ते ममामुकं संनमयताम् । आदित्यः द्यौश्च संते ते म० । आपश्च वरुणश्च संते ते म० । परमात्मानं प्रत्युच्यते । हे स्वामिन् , यस्य तव सप्त संसदः संसदनानि अधिष्ठानानि अग्निवाय्वन्तरिक्षादित्यद्युलोकाम्बुवरुणाख्यानि तत्राष्टमी भूतसाधनी पृथ्वी । भूतानि साधयति उत्पादयति भूतसाधनी । भूमिं विना भूतोत्पत्तेरभावात् । अतः सर्वाधिष्ठानभूतस्त्वमध्वनो मार्गान् सकामान् कुरु । येषु मार्गेषु मया गम्यते तत्रास्माकं कामप्राप्तिरस्त्वित्यर्थः । किंच मे ममामुना देवदत्तादिना संज्ञानं सङ्गतं ज्ञानमस्तु इष्टेन मम प्रीतिरस्तु । विज्ञानात्मा वोच्यते । यस्य तव सप्त संसदः पञ्च बुद्धीन्द्रियाणि मनो बुद्धिश्चेति सप्तायतनानि अष्टमी भूतसाधनी भूतानि साधयति वशीकरोतीति भूतसाधनी वाक् स त्वं नोऽस्माकमध्वनः सकामान् कुरु । अमुना सह मे संज्ञानं सङ्गतमस्तु ॥१॥


द्वितीया ।
द्वितीया ।
पङ्क्तिः ६: पङ्क्तिः ६:
ब्र॒ह्म॒रा॒ज॒न्या॒भ्याᳪ शू॒द्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च ।
ब्र॒ह्म॒रा॒ज॒न्या॒भ्याᳪ शू॒द्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च ।
प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ काम॒: समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु ।। २ ।।
प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ काम॒: समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु ।। २ ।।
उ० यथेमाम् । यथा इमां वाचं कल्याणी अनुद्वेजिनीम् दीयतां भुज्यतामित्येवमादिकाम् । आवदानि जनेभ्योऽर्थाय । के ते जना इत्यत आह । ब्रह्मराजन्याभ्यां ब्राह्मणाय राजन्याय च शूद्राय च अर्याय च । अर्यों वैश्यः । स्वाय चात्मीयाय च । अरणः अपगतोदकः पर इत्यर्थः। आवदानीति सर्वत्र संबध्यते । प्रियो देवानाम् । अवसानरहितानुष्टुप् । यथेमां वाचमिति यथाशब्दयोगात्तथाशब्दोऽप्राध्याहर्तव्यः। तथा तेन प्रकारेण प्रियो देवानां भूयासम् । दक्षिणायै दक्षिणाया दातुश्च इहास्मिन्नेव काले प्रियो भूयासम् । अयमिति कामनामग्रहणम् । तद्यथा अयं ग्रामलाभकामः अस्मै मे समृद्यताम् । किंच उपमा अदः नमतु । अद इति यः काम इप्यते स उच्यते । तद्यथा उपनमतु मांप्रति देवदत्तः ॥ २॥
उ० यथेमाम् । यथा इमां वाचं कल्याणीं अनुद्वेजिनीम् दीयतां भुज्यतामित्येवमादिकाम् । आवदानि जनेभ्योऽर्थाय । के ते जना इत्यत आह । ब्रह्मराजन्याभ्यां ब्राह्मणाय राजन्याय च शूद्राय च अर्याय च । अर्यों वैश्यः । स्वाय चात्मीयाय च । अरणः अपगतोदकः पर इत्यर्थः। आवदानीति सर्वत्र संबध्यते । प्रियो देवानाम् । अवसानरहितानुष्टुप् । यथेमां वाचमिति यथाशब्दयोगात्तथाशब्दोऽत्राध्याहर्तव्यः। तथा तेन प्रकारेण प्रियो देवानां भूयासम् । दक्षिणायै दक्षिणाया दातुश्च इहास्मिन्नेव काले प्रियो भूयासम् । अयमिति कामनामग्रहणम् । तद्यथा अयं ग्रामलाभकामः अस्मै मे समृद्यताम् । किंच उपमा अदः नमतु । अद इति यः काम इष्यते स उच्यते । तद्यथा उपनमतु मांप्रति देवदत्तः ॥ २॥
म० इमां कल्याणीमनुद्वेगकरी वाचमहं यथा यतः आवदानि सर्वतो ब्रवीमि दीयतां भुज्यतामिति सर्वेभ्यो वच्मि । केभ्यस्तदाह । ब्रह्मराजन्याभ्यां ब्राह्मणाय राजन्याय क्षत्रियाय च शूद्राय अर्याय वेश्याय स्वायात्मीयाय अरणाय पराय । अरणोऽपगतोदकः शत्रुः नास्ति रणः शब्दो येन सह, वाक्संबन्धरहितः शत्रुरिति वा । प्रियो देवानां मध्येऽवसानरहितानुष्टप लोगाक्षिदृष्टा । यथेति पूर्वोत्तरत्र तथाशब्दोऽध्याहार्यः । यतोऽहं ब्राह्मणादिभ्यः कल्याणी वाचं वदामि तथा ततोऽहं देवानां प्रियः भूयासम् । इह संसारे दक्षिणाय दक्षिणायाः दातुश्च प्रियः भूयासम् । देवा दक्षिणादातारश्च मयि प्रीति
म० इमां कल्याणीमनुद्वेगकरीं वाचमहं यथा यतः आवदानि सर्वतो ब्रवीमि दीयतां भुज्यतामिति सर्वेभ्यो वच्मि । केभ्यस्तदाह । ब्रह्मराजन्याभ्यां ब्राह्मणाय राजन्याय क्षत्रियाय च शूद्राय अर्याय वैश्याय स्वायात्मीयाय अरणाय पराय । अरणोऽपगतोदकः शत्रुः नास्ति रणः शब्दो येन सह, वाक्संबन्धरहितः शत्रुरिति वा । प्रियो देवानां मध्येऽवसानरहितानुष्टुप् लौगाक्षिदृष्टा । यथेति पूर्वोत्तरत्र तथाशब्दोऽध्याहार्यः । यतोऽहं ब्राह्मणादिभ्यः कल्याणी वाचं वदामि तथा ततोऽहं देवानां प्रियः भूयासम् । इह संसारे दक्षिणायै दक्षिणायाः दातुश्च प्रियः भूयासम् । देवा दक्षिणादातारश्च मयि प्रीतिं